Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 108 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike devairdhyāte smṛte narāyaṇe |
kuṃkumavāpikākṣetre bālakṛṣṇaḥ paraḥ pumān || 1 ||
[Analyze grammar]

prāha svānparamān bhaktānṛṣiṃ maṃkaṇakaṃ yatim |
maṃkirayaṃ maharṣiṃ ca kūrmiṇam ṛṣipūjitam || 2 ||
[Analyze grammar]

prācīnabarhaṃ trītaṃ ca prabhūtānarṣimuttamam |
ruśāyinaṃ ca khāsīnaṃ cāṃgaśyāmalakaṃ munim || 3 ||
[Analyze grammar]

ārakarṇaṃ brahmadāsyamanāmayarṣimityapi |
śyāmalarṣiṃ malayarṣiṃ caturdaśarṣimaṇḍalam || 4 ||
[Analyze grammar]

samāhūya hariḥ prāha cā'śvapaṭṭasaraḥsthitān |
śṛṇvantu ṛṣayaḥ saumyā mahābhāgavatā yataḥ || 5 ||
[Analyze grammar]

tāpasā vaiṣṇavāgryāśca mama dhyānaparāyaṇāḥ |
himālayāt pūrvadeśe dakṣiṇe ca pradeśake || 6 ||
[Analyze grammar]

patatkāye ca vartante vimāne pitṛkanyakāḥ |
pradharṣitāstu tā daityaistataḥ pitā tadā'ryamā || 7 ||
[Analyze grammar]

brahmaviṣṇumaheśāśca saṃkarṣaṇo mahān prabhuḥ |
ete daityāśca yuyudhurjaghnurdaityāsurāṃstataḥ || 8 ||
[Analyze grammar]

mṛtānujjīvayāmāsurāruṇān sūryapārṣadān |
vaiṣṇavān śāṃkarāṃścāpi vaiśvasṛjāṃśca koṭiśaḥ || 9 ||
[Analyze grammar]

tebhyo varapradānārthaṃ devairvacanamarpitam |
pārṣadairarthito mokṣaḥ paramo'kṣarataḥ paraḥ || 10 ||
[Analyze grammar]

surā dātumaśattarāstaṃ tataste cā'ruṇādayaḥ |
bodhitā devavargaiśca tādṛṅmokṣapradaṃ ca mām || 11 ||
[Analyze grammar]

tataste dhyānamagnāśca māmidānīṃ smaranti vai |
anādiśrīkṛṣṇanārāyaṇo'haṃ puruṣottamaḥ || 12 ||
[Analyze grammar]

bhavadbhyaśca maharṣibhyo gatebhyo mama dāsatām |
mahābhāgavatebhyo vaścājñāpayāmi sarvathā || 13 ||
[Analyze grammar]

yūyaṃ yāta kṣaṇāttatra patatkāyādritaḥ param |
varṣe kiṃpuruṣe gatvā prāgjyotiṣṣu tathā''darāt || 14 ||
[Analyze grammar]

prācīnā'dripradeśeṣu vicaratā'pi sarvataḥ |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 15 ||
[Analyze grammar]

mantramimaṃ pradaddhvaṃ ca sarvebhyo vai surājñayā |
kanyārakṣakaśaṃbhvādyāḥ pratīkṣante ca māmapi || 16 ||
[Analyze grammar]

bhavadbhiḥ saḥ pradeśaśca kāryo bhāgavatātmakaḥ |
militvā cāruṇādyaiśca kāraṇīyā hyupāsanā || 17 ||
[Analyze grammar]

pravartanīyā me bhaktirdāsye teṣāmabhīṣṭakam |
vimānairyāta vai sarve mā ciraṃ procya ceti vai || 18 ||
[Analyze grammar]

dadau divyaṃ vimānaṃ ca bhagavān puruṣottamaḥ |
yayuste ṛṣayaścaturdaśa kṣaṇena cāmbarāt || 19 ||
[Analyze grammar]

patatkāye parvatordhve vimānaṃ tat sthiraṃ vyadhuḥ |
apaśyan vyomasaṃsthaṃ ca pitṛkanyāvimānakam || 20 ||
[Analyze grammar]

bhāsvaraṃ koṭisūryābhaṃ vimānaṃ vīkṣya kanyakāḥ |
brahmaviṣṇumaheśādyāstathā cāruṇapārṣadāḥ || 21 ||
[Analyze grammar]

jayaśabdān harṣanādān cakrurutsāhasaṃbhatāḥ |
ṛṣayo'pi tadā kṛṣṇanārāyaṇo jayatviti || 22 ||
[Analyze grammar]

ityevaṃ jayaśabdāṃśca pracakrurvyomasaṃstare |
jaya kṛṣṇa jaya nārāyaṇa śrīpuruṣottama || 23 ||
[Analyze grammar]

jayo'stvanādidevasya kṛṣṇanārāyaṇasya vai |
akṣarātītakṛṣṇasya parabrahmaṇa ā jayaḥ || 24 ||
[Analyze grammar]

evaṃ tu bhajanaṃ cakrustacchrutvā vyomamārgataḥ |
ṛṣīṇāṃ vai vimāne te daśayojanavistare || 25 ||
[Analyze grammar]

yayuḥ sarve tu te nemuḥ paramarṣīn tato muhuḥ |
kanyakābhiḥ pitṛjābhiḥ kumārikābhireva ca || 26 ||
[Analyze grammar]

prathamaṃ pādukāsammārjanaṃ tataśca pādayoḥ |
ṛṣīṇāṃ sevanaṃ pādaprakṣālanaṃ phalārpaṇam || 27 ||
[Analyze grammar]

jalārpaṇaṃ svāgatādi candanādyarghyamityapi |
svāsanādi pradattaṃ ca madhuparkādikaṃ kṛtam || 28 ||
[Analyze grammar]

tatasteṣu ca deśeṣu tatpaddhatyā nirantaram |
prāghūṇikānāṃ sanmānaṃ kumārībhirvidhīyate || 29 ||
[Analyze grammar]

kiṃpuruṣapradeśānāṃ maṃgalaṃ kāryameva ca |
kumārikābhiḥ sarvatra prathamaṃ sampravartyate || 30 ||
[Analyze grammar]

rādhike kanyakādyāste vidhāyarṣisamarcanam |
ninyuratān svaṃ vimānaṃ ca tataste ṛṣayo'malāḥ || 31 ||
[Analyze grammar]

parabrahmapratāpena parabhāvamupāgataḥ |
viṣṇoḥ śaṃbhorbrahmaṇaścāryamṇaḥ pūjāṃ pracakrire || 32 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaśiṣaḥ samūcire |
śrīmatāṃ smaraṇādatra preṣitāstena cocire || 33 ||
[Analyze grammar]

mantradānārthamevā'tra preṣitāśceti cocire |
kiṃpuruṣaḥ samantācca kartavyo vaiṣṇavaḥ khalu || 34 ||
[Analyze grammar]

ityājñā śrīkṛṣṇanārāyaṇasyā'stīti cocire |
tato'nādikṛṣṇanārāyaṇaḥ śrībhagavān svayam || 35 ||
[Analyze grammar]

āgamiṣyati sarvātmetyevaṃ tebhyaḥ samūcire |
śrutvā sarve jahṛṣuśca vimānadvayameva tu || 36 ||
[Analyze grammar]

candrāvatīnadītīre śobhane'raṇyasannidhau |
ṛṣīṇāmājñayā cāvatārayāmāsurutsukāḥ || 37 ||
[Analyze grammar]

mīnasthānaṃ vanaṃ ramyaṃ vilokya tatra te janāḥ |
havanaṃ cakrire daivam ṛṣayaste ca vaiṣṇavāḥ || 38 ||
[Analyze grammar]

tato'ryamṇaḥ sevakebhyaścāruṇebhyo maharṣayaḥ |
oṃnamaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 39 ||
[Analyze grammar]

itimantraṃ dadustatra srajaṃ ca taulasīṃ gale |
pitṛputrā vaiṣṇavāste tato'bhavan sahasraśaḥ || 40 ||
[Analyze grammar]

ayutā'yutasaṃkhyāste kṛṣṇanārāyaṇaṃ harim |
bhejire ca tatastatra ṛṣayaste tapodhanāḥ || 41 ||
[Analyze grammar]

viṣṇujebhyaḥ pārṣadebhyo dadurmantraṃ tameva ca |
rudrasya ca gaṇebhyaśca brahmaśiṣyebhya ityapi || 42 ||
[Analyze grammar]

koṭikoṭisahasrebhyo dadurmantraṃ tameva ca |
te sarve vaiṣṇavāstatra bhejire puruṣottamam || 43 ||
[Analyze grammar]

atharṣayastataḥ pitṛkanyābhyaścāpi taṃ manum |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 44 ||
[Analyze grammar]

pradaduśceti kanyāstā bhejire puruṣottamam |
athaivaṃ dīkṣaṇāt paścāt kāmavallīdrumodbhavam || 45 ||
[Analyze grammar]

ṛṣīṇāṃ dānato miṣṭaṃ siddhānnaṃ bhojanādikam |
dadurvai vaiṣṇavebhyaśca kanyābhyaścāpi te dvijāḥ || 46 ||
[Analyze grammar]

bhuktvā candrāvatīnadyāṃ sasnuste vaiṣṇavādayaḥ |
athā'tra mantrayāmāsuḥ ṛṣayo vaiṣṇavāstathā || 47 ||
[Analyze grammar]

brahmaviṣṇumaheśāścāryamā ca kanyakāstathā |
mīnakaṅgūnadītīre kartavyo vaiṣṇavo makhaḥ || 48 ||
[Analyze grammar]

tatra prāgjyotiṣāṃ sarvāḥ prajāḥ samantataḥ kila |
āhūtā āgamiṣyanti āsamudrāddhi sarvataḥ || 49 ||
[Analyze grammar]

kiṃpuruṣasya khaṇḍasyā''gamiṣyanti prajāstathā |
yajñe tābhyaḥ pradeyo vai mantrastu vaiṣṇavo yataḥ || 50 ||
[Analyze grammar]

ityevaṃ śrīharerājñā pūrṇā cātra bhaviṣyati |
brahmā prāha makhe tatra yuddhaṃ cāpi bhaviṣyati || 51 ||
[Analyze grammar]

tāmasyo vai prajāstvatra vartante pārvatā nṛpāḥ |
jalapānaphilīpānavāraṇīyapradeśajāḥ || 52 ||
[Analyze grammar]

vartante tāmasāścāti mānavā rākṣasopamāḥ |
eteṣvapi pradeśeṣu taistu yuddhaṃ bhaviṣyati || 53 ||
[Analyze grammar]

tataḥ syād vaiṣṇavī bhūmiḥ pāvanī tīrtharūpiṇī |
astvevam ṛṣayaḥ prāhurviṣṇuḥ prāha tathā'stviti || 54 ||
[Analyze grammar]

rudraḥ prāha tathā'stvevaṃ cāryamā prāha omiti |
mīnakaṅgūnadīmūle melakāṃgābhuvastale || 55 ||
[Analyze grammar]

makhaḥ prajāyatāṃ sarvadeśānāṃ madhyabhūtale |
itiniścitya te sarve prayayurvai himālayāt || 56 ||
[Analyze grammar]

prāguttare pradeśe vai īśānadigbhave śubhe |
piṃgadeśe kiṃpuruṣe yajñārthaṃ viṣṇusaṃhitāḥ || 57 ||
[Analyze grammar]

menakāṃgāvane tatra mīnakaṅgūnadītaṭe |
piṃgāraṇye pracakruste yajñārthaṃ bhūmiśodhanam || 58 ||
[Analyze grammar]

aṃgasvāṃgāpaścime ca śālāvatyāstu pūrvataḥ |
pañcāśadyojanamāne vartule'raṇyaśobhite || 59 ||
[Analyze grammar]

mīnakaṃgvāḥ paścime ca yajñamaṇḍapamācaran |
mīnakaṃgvāḥ pūrvataścā'vasathān cakruruttamān || 60 ||
[Analyze grammar]

mīnakaṃgūbhayatīre ṛṣyāśramān vyadhustadā |
devāśramān pitṛvāsān siddhāśramān vyadhustathā || 61 ||
[Analyze grammar]

īśvarāṇāmāśramāṃśca śālāvatīnadītaṭe |
cakrurbrahmamaheśādyāḥ pūrvabhāge'tiśobhane || 62 ||
[Analyze grammar]

muktānāṃ vaiṣṇavānāṃ cāśramān ramyānmanoharān |
śālāvatyāḥ paścime ca pracakrurvyomagāminām || 63 ||
[Analyze grammar]

ityevaṃ triṇadaṃ deśaṃ piṃgāraṇyaṃ mahāyatam |
yajñārthaṃ kalpayitvaiva dūtaiḥ sarvān samāhvayan || 64 ||
[Analyze grammar]

muktāṃstatheśvarān sarvānavatārāṃstitheśvarīḥ |
brahmapriyāstathā pitṝnṛṣīndevān digīśvarān || 65 ||
[Analyze grammar]

mānavān devajātīśca pātālasthān satīḥ sataḥ |
gāndharvān kiṃpuruṣāṃśca vidyādhrānapsarogaṇān || 66 ||
[Analyze grammar]

devīśca yoginīścāpi kailāsīyān samagrataḥ |
vaikuṇṭhīyān samastāṃśca satyīyāṃśca samastataḥ || 67 ||
[Analyze grammar]

pitṛgaṇān samastāṃśca sureśvarān surāṃstathā |
dikpālān pṛthivīpālān prajāpālān samagrataḥ || 68 ||
[Analyze grammar]

paśūn pakṣigaṇāṃścāpi kāśyapīrbahulāḥ prajāḥ |
vallīrvṛkṣān tṛṇastambān kandauṣadhikadambakān || 69 ||
[Analyze grammar]

nadān nadīstaṭākāṃśca sarāṃsi sāgarāṃstathā |
parvatān khātabhāgāṃścā'khātānaraṇyabhūmikāḥ || 70 ||
[Analyze grammar]

vanānyupavanādīni vāpīśca dīrghikāḥ prahīn |
tīrthāni sāgārāṃścāpi narānnārīḥ samantataḥ || 71 ||
[Analyze grammar]

gaṇeśān kārtikeyāṃśca hanūmataśca pārṣadān |
hetīn sarvān samūrtāṃśca sudarśanādikā''yu्dhān || 72 ||
[Analyze grammar]

mantrān vedān sarvavidyāḥ kalāḥ sarvā rasāṃstathā |
tattvāni cāpi sarvāṇi caityāni vividhānyapi || 73 ||
[Analyze grammar]

ṛtūn māsān vatsarādīn yugāndināni ca kṣaṇān |
māyāṃ guṇān prakarmāṇi yāmyān pretāṃśca dānavān || 74 ||
[Analyze grammar]

daityānāsurabhāvāṃśca rākṣasān brahmavaṃśajān |
sarvān makhe maheśādyā āhvayāñcakrire tadā || 75 ||
[Analyze grammar]

ājagmuste mahīmānāḥ sarvalokebhya utsukāḥ |
devatrayā'nugāsteṣāmātithyaṃ cakrurutsave || 76 ||
[Analyze grammar]

brahmasthāne svayaṃ brahmā rudrasthāne haraḥ svayam |
viṣṇusthāne svayaṃ viṣṇuḥ pitṛsthāne'ryamā svayam || 77 ||
[Analyze grammar]

mātṛkāścāsane tāsāṃ grahāṇāṃcāsane grahāḥ |
dikpālānāmṛṣīṇāṃ ca sthāneṣu cetanāstu te || 78 ||
[Analyze grammar]

niṣeduścānyadevānāṃ sthāneṣu devayoṣitām |
samūrtāste niṣeduśca devā devyo yathocitam || 79 ||
[Analyze grammar]

mukhyadevaḥ svayaṃ tatrā'nādikṛṣṇanarāyaṇaḥ |
saṃsmṛtastaistadā sākṣānmātāpitṛsamanvitaḥ || 80 ||
[Analyze grammar]

lomaśādisametaśca brahmapriyāsamanvitaḥ |
vimānenā''yayau śīghraṃ bhagavān puruṣottamaḥ || 81 ||
[Analyze grammar]

kalpavallīkalpavṛkṣakalpadhenvādisaṃyutaḥ |
yājñikāḥ svāgataṃ cakrurbahumānapuraḥsaram || 82 ||
[Analyze grammar]

samājo harṣamāpannaḥ parameśvaradarśanāt |
vāsaṃ kṛtvā''plavanaṃ ca yajñabhuvaṃ hariryayau || 83 ||
[Analyze grammar]

kalpavallyādibhistatra ghṛtakulyāstadā''yatāḥ |
dadhikulyā madhukulyā dugdhakulyāstathāvidhāḥ || 84 ||
[Analyze grammar]

rasakulyā rasaśālābhṛtā miṣṭānnakāmṛtaiḥ |
havyasāmagryasaṃkhyāśca bhakṣyasāmagryanantatā || 85 ||
[Analyze grammar]

vinirmitāstadā tatra parameśapratāpataḥ |
anādiśrīkṛṣṇanārāyaṇaśrīpuruṣottamaḥ || 86 ||
[Analyze grammar]

pradhānadevasadane svarṇāsane vyarājata |
yajamānaḥ svapatnīśrīkambharāsahitaḥ pitā || 87 ||
[Analyze grammar]

śrīmadgopālakṛṣṇo vai naijāsane vyarājata |
pārṣado bhagavanhemantakau devaprakāśakaḥ || 88 ||
[Analyze grammar]

svayaṃprakāśo bhagavān vyarājanta sumaṇḍape |
varaṇaṃ dehaśuddhiśca puṇyāhavācanādikam || 89 ||
[Analyze grammar]

aṃgadevasthāpanādi kṛtvā śrīlomaśo muniḥ |
vahniṃ kuṇḍe samantraṃ ca prātiṣṭhipat tataḥ param || 90 ||
[Analyze grammar]

havanaṃ vedamantraiśca prāvartata sukhocitam |
gaṇeśabhūtayakṣādyāḥ surādyāśca nijādanam || 91 ||
[Analyze grammar]

svasvabhāgān vahnimukhājjagṛhurhariṇā'rpitāḥ |
pitṛdevā atṛpyanta ceśvarā muktakoṭayaḥ || 92 ||
[Analyze grammar]

āmantritāśca paritaḥ prāgjyotiṣāṃ ca mānavāḥ |
jīvasumātṛkajanā malayasya janāstathā || 93 ||
[Analyze grammar]

irāvatītaṭasthāśca mīnakaṅgūtaṭasthitāḥ |
śālāvatītaṭasthāśca śikṣāṃgātaṭasaṃsthitāḥ || 94 ||
[Analyze grammar]

aṃgaśikṣāṃgatīrasthā harāṃgātaṭavāsinaḥ |
tārimātaṭavāsaśca mahatītaṭavāsinaḥ || 95 ||
[Analyze grammar]

āmūrataṭavāsāśca saritpradeśavāsinaḥ |
tanmadhyadeśavāsāścā''hūtā yajñe tu mānavāḥ || 96 ||
[Analyze grammar]

deśakalyāṇaheturvai mantro'yaṃ vaiṣṇavottamaḥ |
anādiśrīkṛṣṇanārāyaṇaśrīpatidaivataḥ || 97 ||
[Analyze grammar]

sampadyate'tra gantavyaṃ sarvaiḥ kalyāṇahetave |
ityāmantraṇamāśrutya sāttvikā mānavāstathā || 98 ||
[Analyze grammar]

rājasāścāpi viprādyāḥ kṣatriyā vaiśyajīvinaḥ |
vaiśyottamāstathā śūdrā nāryo narā yayurmakham || 99 ||
[Analyze grammar]

vimānairvyomayānaiśca garuḍaiśca jaṭāyukaiḥ |
ātmānaṃ kṛtakṛtyaṃ te menire vīkṣya vai kratum || 100 ||
[Analyze grammar]

prāpya prāsādikaṃ cā'pyavāpya kṛṣṇamanuṃ tathā |
om anādikṛṣṇanārāyaṇāya svāmine svāhā || 101 ||
[Analyze grammar]

japaṃ mantraṃ tataḥ kṛtvā sākṣācchrīpuruṣottamam |
dṛṣṭvā bhuktvā'mṛtaṃ pītvā divyabhāvaṃ yayuśca te || 102 ||
[Analyze grammar]

kaṇṭhīṃ ca taulasīṃ dhṛtvā'bhavan paramavaiṣṇavāḥ |
koṭiśo mānavā bhaktā mumukṣavo haripriyāḥ || 103 ||
[Analyze grammar]

avabhṛthaṃ tataścakruḥ parihāraṃ makhasya ca |
tāvattāmasabhāvā ye yajñadveṣiṇa eva ye || 104 ||
[Analyze grammar]

surārayo lakṣaśaste saśastrā yajñaghātinaḥ |
satkāryanāśakāḥ krūrā jalapānīyajātayaḥ || 105 ||
[Analyze grammar]

philīpānīyavāsānāṃ sambandhino'tighātakāḥ |
vāraṇīyaprajānāṃ ca jātīyā ādamāninaḥ || 106 ||
[Analyze grammar]

parasparaṃ tu militāḥ kālaprāleyajātikāḥ |
anye tatsuhṛdaścāpi tatsahāyā guṇairapi || 107 ||
[Analyze grammar]

rājāno bodhapāṭhīyāścaityapāṭhakajātikāḥ |
cāṃkaśekāḥ siṃgaliṅgā hāṃgacāudakāstathā || 108 ||
[Analyze grammar]

tūnakīnā hanoyāśca rāyagā baṃgakākinaḥ |
lāśahā māṃgajātīyā mañcarāyāstathā'pare || 109 ||
[Analyze grammar]

ete ca kṣatriyāḥ sarve tāmasā rākṣasā iva |
lakṣāyutāni sainyāni gṛhītvā cāyayustadā || 110 ||
[Analyze grammar]

raṇatūryāṇyavādyanta prājāyanta ca garjanāḥ |
śūrāṇāṃ raṇaśastrāṇi prā'sphurannambare tadā || 111 ||
[Analyze grammar]

ityeva rādhike tatra makhānte yuddhasaṃbhavaḥ |
samabhavaddhi daityānāṃ brahmāṇḍasarjakaiḥ saha || 112 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kuṃkumavāpītaḥ ṛṣīṇāṃ preṣaṇāṃ tataḥ pitrādibhyāṃ ca saha hareḥ prāgjyotiṣādideśeṣu vimānena gamanaṃ yajñānte yuddhasaṃbhavaścetyādinirūpaṇanāmā'ṣṭādhikaśatatamo'dhyāyaḥ || 108 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 108

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: