Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 107 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike cānyaṃ camatkāraṃ harestataḥ |
bhaktasāhāyyakṛtkṛṣṇanārāyaṇo'bhavad yathā || 1 ||
[Analyze grammar]

ekadā bhūtalaṃ draṣṭuṃ pitṝṇāṃ janavāsinām |
mānasyaḥ kanyakā bahvyo vimānena samāgatāḥ || 2 ||
[Analyze grammar]

brahmaputrī lavahītā candrāvatī irāvatī |
śālāvatī mīnakaṅgū lāṭiśā kāniśā tathā || 3 ||
[Analyze grammar]

māpīṃgā cāpi śīkyāṃgā aṃgasvāṃgā harāṃgahā |
mauktikā tārimā cāpi pannāmā tvāṃgahā tathā || 4 ||
[Analyze grammar]

mīnāmī tānasarimā sīnā gāndharvavedikā |
nṛtyagāyanakuśalārāgarāgiṇyabhijñikāḥ || 5 ||
[Analyze grammar]

surūpā yauvanabharāścandrāsyāḥ sūryabhāsurāḥ |
vahniśuddhāṃśukavastrā divyabhūṣāḥ prabhānvitāḥ || 6 ||
[Analyze grammar]

viṃśatisaṃkhyakāḥ kanyāstāsāṃ dāsyaḥ sahasraśaḥ |
kāmarūpadhārāḥ siddhaiśvaryasāmarthyarājitāḥ || 7 ||
[Analyze grammar]

astraśastradhārikāśca devyo'pradhṛṣyasadbalāḥ |
nijalokāttu divyena vimānena śubhāṃganāḥ || 8 ||
[Analyze grammar]

yayuḥ satyaṃ namaskṛtya viṣṇuṃ śaṃbhumajaṃ tathā |
brahmasabhāsthitān devān natvā kṛtasumaṃgalāḥ || 9 ||
[Analyze grammar]

meroḥ śikharāt prathamaṃ merudroṇīmupāyayuḥ |
meruṃ pradakṣiṇāṃ kṛtvā dṛṣṭvā devālayān bahūn || 10 ||
[Analyze grammar]

brahmalokālayasamān saudhodyānamahālayān |
svargātisvargaśobhāḍhyān dikpālānāṃ tathālayān || 11 ||
[Analyze grammar]

prāsādān grahanakṣatratārakāṇāṃ mahojjvalān |
yogināṃ ca ṛṣīṇāṃ ca gāndharvāṇāṃ tathā''layān || 12 ||
[Analyze grammar]

daityadānavasaudhāni kinnarāṇāṃ gṛhāṇi ca |
sthānāni kiṃpuruṣāṇāṃ tāpasānāṃ tathā''śramān || 13 ||
[Analyze grammar]

vilokyailāvṛtaṃ paścāt viyuktāṃ jāmbavīṃ bhuvam |
pṛthvyāṃ samāyayurvyomnā tāḥ kiṃpuruṣakhaṇḍakam || 14 ||
[Analyze grammar]

āpatāyīparvataṃ ca gopīraṇaṃ tathā'kṣigam |
parvataṃ kunalīnādriṃ kārukoraṃ triyānaśam || 15 ||
[Analyze grammar]

cipiṃgaṃ prācīnabhāga dṛṣṭvā pītasamudrakam |
aṃgaśikṣāṃgasaritaṃ śikṣāṃgikāṃ nadīṃ tathā || 16 ||
[Analyze grammar]

jalapānapradeśāṃśca phullipānapradeśakān |
vāraṇīyadvīpagaṇān dṛṣṭvā sumātṛkāṃ yayuḥ || 17 ||
[Analyze grammar]

tataḥ parāvṛttya yayurmīnakaṅgūnadīṃ prati |
irāvatīṃ candravīnāṃ patatkāyādrimāyayuḥ || 18 ||
[Analyze grammar]

tāvat kanyāvimānaṃ ca vīkṣya sāmudrarākṣasāḥ |
jalapānapradeśasthā vyomayānavihāriṇaḥ || 19 ||
[Analyze grammar]

piśaṃgavarṇā dīrghāśca parvataśṛṃgasadṛśāḥ |
saśastrā stvāyayurhartuṃ kanyāratnāni cāmbare || 20 ||
[Analyze grammar]

evaṃ phullipānadeśaprajātā dānavā api |
vyomamārgeṇa yānena kanyā hartuṃ samāyayuḥ || 21 ||
[Analyze grammar]

māyāvino vikarālā yatheṣṭarūpadhāriṇaḥ |
astraśastradharā vyomni vihārāścābdhivartinaḥ || 22 ||
[Analyze grammar]

parvataprāyadehāśca vidyucchastrā bhayaṃkarāḥ |
nirdayāḥ piṅgavarṇāśca rūkṣadehāḥ pradāhakāḥ || 23 ||
[Analyze grammar]

evamanye vāraṇīyadvīpadaityā bhayaṃkarāḥ |
nirghṛṇā mānuṣādāśca vahnipāṣāṇaśastriṇaḥ || 24 ||
[Analyze grammar]

vrajakṣepaṇabāṇādyairyuktā vyomavihāriṇaḥ |
kanyakānāṃ vimānaṃ tad ramyaṃ krośāyataṃ śubham || 25 ||
[Analyze grammar]

sūryaprabhaṃ vilokyaite hartuṃ kanyāḥ samāyayuḥ |
ādamanadvīpataśca kṛṣṇānāgāśca kaṣmalāḥ || 26 ||
[Analyze grammar]

āyayustaṃ pravijñāya kanyāgaṇaṃ surūpiṇām |
evaṃ te rākṣasāḥ pañcaśatāni ca sahasraśaḥ || 27 ||
[Analyze grammar]

daityāśca dānavāḥ kṛṣṇanāgāścāpi sahasraśaḥ |
sarve te pañcasāhasrāḥ paritaścāyayustadā || 28 ||
[Analyze grammar]

patatkāye mahāśaile vimānaṃ rurudhuśca te |
sarvāḥ śaraṇamāyāntvanyathā naṅkṣyatha vai drutam || 29 ||
[Analyze grammar]

ityuktvā cāsurāḥ sarve vimānaṃ pravivikṣavaḥ |
praviṣṭuṃ tvaramāṇāśca dudruvuḥ parito yadā || 30 ||
[Analyze grammar]

vimāna puṇyatattvasya pāpināṃ sparśavarjitam |
rakṣodānavadaityānāmapradhṛṣyaṃ tadā'mbare || 31 ||
[Analyze grammar]

nirodhaṃ nā''pa ca yadā tadā te cāsurāḥ punaḥ |
māyāṃ vai nijapāpānāṃ kṛtvā dhṛtvā ca tatkṣaṇam || 32 ||
[Analyze grammar]

pāpatattvasya rūpāṇi pāpātattvāyudhāni ca |
pāpāstrāṇi ca pāpānāṃ śastrāṇi pāpapāśakān || 33 ||
[Analyze grammar]

pāpamantritanārācān dhanuḥkhaḍgādikāṃstathā |
vahnipāṣāṇabāṇāṃśca gadātomaramudgalān || 34 ||
[Analyze grammar]

golakān vahnicūrṇāḍhyān visphoṭakāṃstathāvidhān |
vimānaṃ cā'varurudhustāsāṃ jivṛkṣavo hi te || 35 ||
[Analyze grammar]

pāpatattvena meghena gatiṃ rurudhureva te |
dvārāṇyuparurudhuśca viviśuśca vimānakam || 36 ||
[Analyze grammar]

hāhākāro mahānāsīdvimāne kanyakāgaṇe |
na kaścid vidyate trātā vimāne sannidhāvapi || 37 ||
[Analyze grammar]

bhūtale cā'mbare vā'pi parvate vāridhāvapi |
kanyakā duḥkhamāpeduraryamāṇaṃ ca sasmaruḥ || 38 ||
[Analyze grammar]

pitaraṃ rakṣakaṃ naijaṃ janakaṃ duḥkhavārakam |
tāvacchīghraṃ samāyātastvaryamā svagaṇaiḥ saha || 39 ||
[Analyze grammar]

smṛtamātro vimāne'sāvadṛśyata śataprabhaḥ |
sahasraśaravarṣābhirvārayāmāsa rākṣasān || 40 ||
[Analyze grammar]

rākṣasā dānavā daityāḥ kṛṣṇanāgāśca vai tadā |
parito bāṇavarṣābhirardayāmāsurāryakam || 41 ||
[Analyze grammar]

aryamā vahnimutpādya preṣayāmāsa sarvataḥ |
rākṣasādīn pradagdhuṃ sa dadāha sarvato diśaḥ || 42 ||
[Analyze grammar]

jalapānīyarakṣāṃsi jalānyutpādya māyayā |
śāntayāmāsuranalaṃ tato'yamaryamā pitā || 43 ||
[Analyze grammar]

aruṇānayutān sṛṣṭvā preṣayāmāsa sarvataḥ |
tīkṣṇajvālā'ṇuśastrāste dāhayāmāsurīśvarāḥ || 44 ||
[Analyze grammar]

rākṣasān dānavān daityān kṛṣṇanāgāṃśca sarvaśaḥ |
tadā'surā mṛṣārūpadharāḥ svamāyayā'bhavan || 45 ||
[Analyze grammar]

mūlarūpāṇi cācchādya yuyudhuścāruṇaiḥ samam |
āruṇā aryamadūtāstīkṣṇoṣṇaraśmihetibhiḥ || 46 ||
[Analyze grammar]

anviṣyā'nviṣya daityādīn dāhayāmāsurāsurān |
dagdhāstu bahavastatra navotpannāśca bhasmataḥ || 47 ||
[Analyze grammar]

ayutā'yutalakṣāṇi rākṣasā abhavaṃstadā |
yuddhaṃ taccāmbare sarvaṃ sarvasvadhvaṃsakārakam || 48 ||
[Analyze grammar]

āruṇānāṃ rakṣasāṃ cā'bhavattarkaparaṃ mahat |
aryamṇā sūryamantraiścotpādyante'ruṇakoṭayaḥ || 45 ||
[Analyze grammar]

rakṣobhiḥ rākṣasairmantrairutpādyante ca rākṣasāḥ |
nāntastvāyāti sainyānāṃ vardhante sainyakoṭayaḥ || 50 ||
[Analyze grammar]

āyudhānyapi vardhante vardhante śastrarāśayaḥ |
vibhidyante vichidyante mriyante ca patanti ca || 51 ||
[Analyze grammar]

raktaṃ raktamayaṃ jātaṃ cāmbaraṃ bhūtalaṃ tathā |
kāyavyūhāḥ patantyatra lakṣaśo vai samantataḥ || 52 ||
[Analyze grammar]

āruṇānāṃ rākṣasānāmadriśṛṃgasamā hatāḥ |
dehāḥ kāyāḥ patantaśca sañcayā ucchrayāstathā || 53 ||
[Analyze grammar]

meghānullaṃghya gagane sañjātāḥ parvatā yathā |
śatayojanavistāre bhūtale parvatocchrayāḥ || 54 ||
[Analyze grammar]

nagnānāṃ vai śavānāṃ te parvatā vai tadā'bhavan |
patatkāyāḥ parvatāste nagnaśailā hi te'bhavan || 55 ||
[Analyze grammar]

piṃgoccayāḥ samabhavan ye naṣṭā yuddhakovidāḥ |
āsaptāhaṃ mahāyuddhaṃ divāniśaṃ tvavartata |
na virāmo'bhavattatra tadā'ryamā svayaṃ raviḥ || 56 ||
[Analyze grammar]

pitṛkakṣaḥ prasasmāra viṣṇuṃ śivamajaṃ trayam |
rakṣārthaṃ devadeveśān pitṛrūpān pitāmahān || 57 ||
[Analyze grammar]

rakṣārthaṃ devadeveśāḥ samāyāntu drutaṃ kṣaṇāt |
rakṣantu kanyakāḥ sarvā nāśayantvasurāniti || 58 ||
[Analyze grammar]

tāvattatra samāyātā brahmaviṣṇumaheśvarāḥ |
vimānatrayamārūḍhā divyasainyasamanvitāḥ || 59 ||
[Analyze grammar]

etasminneva kāle tu daityadānavarākṣasāḥ |
sasmaruśca mahādaityaṃ mahāmāyāviśāradam || 60 ||
[Analyze grammar]

kālaprāleyanāmānaṃ koṭisainyasamanvitam |
mahākālasamaṃ mahāmāyotthaṃ merusadṛśam || 61 ||
[Analyze grammar]

sahasramastakaṃ pratyānane śatā'jacarvaṇam |
drāgeva sa samāyātaḥ kampayan bhuvanāni vai || 62 ||
[Analyze grammar]

yasyāṭṭahāsyamātreṇa nipeturgrahasañcayāḥ |
cukṣubhuḥ sāgarāḥ sarve medinī cā'pyakampata || 63 ||
[Analyze grammar]

śikharāṇi nipetuśca bhūtāni tatyajurdhruvam |
mahāvajranipātena samā jātāśca garjanāḥ || 64 ||
[Analyze grammar]

mandarasya śikharaṃ vai hastenaikena saṃdhṛtam |
kālaprāleyakenā'nyakareṇa ketavo dhṛtāḥ || 65 ||
[Analyze grammar]

etādṛśo mahākāyo'suro yasyā''nanaṃ tadā |
vyāttaṃ samabhavad vikāsitaṃ tu daśayojanam || 66 ||
[Analyze grammar]

evaṃ sahasravadano dṛṣṭvā'javiṣṇuśaṃkarān |
sakthisphoṭairājuhāvā'mbare koṭisurānvitān || 67 ||
[Analyze grammar]

atha devāstu taṃ vīkṣya vairājapratirūpakam |
saṃkarṣaṇaṃ mahākāyaṃ sasmaruḥ kālanāśakam || 68 ||
[Analyze grammar]

tūrṇaṃ saṃkarṣaṇo devastatrāmbare samāyayau |
tuṣṭuvuste trayo devā rakṣārthaṃ sagadaṃ prabhum || 69 ||
[Analyze grammar]

saṃkarṣaṇo gadāṃ tasya mūrdhni balānnyapātayat |
kālaprāleyakaḥ śīghraṃ vañcayitvā tu tāṃ gadām || 70 ||
[Analyze grammar]

saṃkarṣaṇaṃ sa gadayā tatāḍa mastakopari |
saṃkarṣaṇaḥ svagadayā cūrṇayāmāsa tadgadām || 71 ||
[Analyze grammar]

kālaprāleyakaṃ mūrdhni tatāḍa vegatastataḥ |
gadā bhagnā'bhavad daṇḍād daityamūrdhā babhaṃja na || 72 ||
[Analyze grammar]

daityastriśūlamādāya hantuṃ dudrāva tatkṣaṇam |
saṃkarṣaṇaḥ svaśūlenā'bhinad vakṣasi kālakam || 73 ||
[Analyze grammar]

nipapāta tadā pūrvasamudre parvatocchrayaḥ |
śaktyā hatastataḥ kaṇṭhe vajreṇa ca tathodare || 74 ||
[Analyze grammar]

marditaḥ parvataiścāpi kūrcitaḥ pattalaistathā |
vyasuryathā tathā jātaḥ kṣaṇānmūrchāmavāpya saḥ || 78 ||
[Analyze grammar]

utthāya jīvarakṣārtha cakāra sa palāyanam |
meruṃ pradakṣiṇaṃ kṛtvā dudrāva ca bahiryadā || 76 ||
[Analyze grammar]

saṃkarṣaṇastu taṃ lokā'lokācalā'vadhiṃ yayau |
pṛṣṭhadeśe yayau yenā'suraḥ sa kālakālayaḥ || 77 ||
[Analyze grammar]

lokālokaṃ vihāyaivā'lokaṃ vyoma yayau bahiḥ |
sakarṣaṇabhayāt so'pyanantā'saṃkhyāmbare yayau || 78 ||
[Analyze grammar]

saṃkarṣaṇo'pi devastu śaṃbhvādīn sūkṣmarūpataḥ |
nirbhayaṃ saṃpradatvaiva yayāvīśvaradhāma ca || 79 ||
[Analyze grammar]

atha daityairdānavaiśca yuyudhuḥ śaṃkarādayaḥ |
nijaghnuḥ sarvato daityān kālaprāleyapakṣakān || 80 ||
[Analyze grammar]

triśūlaiścakrakairvidyutpāśaiḥ pāśaiśca tomaraiḥ |
khaḍgaiḥ prakṣepaṇaiḥ śailairasibhiḥ śaktibhistathā || 81 ||
[Analyze grammar]

vāyvastraiḥ parvatāstraiśca meghāstrairanalāstrakaiḥ |
nāgāstrairgaruḍāstraiśca siṃhāstraiḥ śarabhāstrakaiḥ || 82 ||
[Analyze grammar]

vārāhāstraiḥ kṛkalāstraiḥ karkastrairvṛścikāstrakaiḥ |
yamāstrai rākṣasāstraiśca makarāstrairjalāstrakaiḥ || 83 ||
[Analyze grammar]

vyāghrāstraidīpakāstraiśconmādāstrairmūrcchanāstrakaiḥ |
kṣudhāstraiśca tṛṣāstraiśconmattāstrairjaghnurāmithaḥ || 84 ||
[Analyze grammar]

brahmādīnāṃ ca sainyāni daityadānavarākṣasān |
ardayāmāsuratyarthaṃ nāśayāmāsurantataḥ || 85 ||
[Analyze grammar]

koṭisaṃkhyā āsurāste hatā yuddhe samantataḥ |
kṛtrimāścā'kṛtrimāśca māyikāścāpyamāyikāḥ || 86 ||
[Analyze grammar]

āruṇānāṃ ca sainyāni brāhmānāṃ pṛtanāstathā |
śāṃkarāṇāṃ gaṇāścāpi vaiṣṇavānāṃ ca pārṣadāḥ || 87 ||
[Analyze grammar]

hatā yuddhe koṭiśaśca tān sarvāṃste'surāstrayaḥ |
jīvayāmāsurāmnāyamantraiḥ saṃkalpasiddhibhiḥ || 88 ||
[Analyze grammar]

brahmādyāścāhuretebhyo varadānārthamiṣṭadāḥ |
vavruste paramaṃ mokṣaṃ ye sarve jīvitāśca te || 89 ||
[Analyze grammar]

brahmādyāstu tadā prāhurvṛṇutā'nyaddhi mokṣaṇāt |
jīvitāścāruṇādyāste mokṣānyaṃ naiva vavrire || 90 ||
[Analyze grammar]

viṣṇuḥ prāha tatastāṃśca mokṣāḥ santi hyanekaśaḥ |
naranārāyaṇalokaṃ badrikāśramamityuta || 91 ||
[Analyze grammar]

payonidhiṃ vā yuṣmabhyaḥ śvetadvīpaṃ dadāmi vā |
te prāhurnaiva taddhāma śāśvataṃ na tato vayam || 92 ||
[Analyze grammar]

samicchāmaḥ kintu cecchāmaḥ śreṣṭhaṃ śāśvataṃ param |
viṣṇuḥ prāha tu vaikuṇṭhaṃ jalasyāvaraṇopari || 93 ||
[Analyze grammar]

vartate tad dadāmyeva vairājaṃ dhāma vottamam |
te prāhurnahi vaikuṇṭhaṃ vairājaṃ vā'pi śāśvatam || 94 ||
[Analyze grammar]

tasmādicchāma evānyaddhāma mokṣābhidhaṃ param |
viṣṇuḥ prāhā'mṛtaṃ dhāma bhūmno dadāmi caiva vaḥ || 95 ||
[Analyze grammar]

yadvā'vyākṛtasaṃjñaṃ ca vaikuṇṭhaṃ vā dadāmi vaḥ |
te prāhurnaiva cecchāmastaddhāma kintu tatparam || 96 ||
[Analyze grammar]

viṣṇuḥ prāha dadāmyeva golokaṃ parama padam |
te prāhurnaiva vāñcchāmo vāñcchāmastu tataḥ param || 97 ||
[Analyze grammar]

śāśvataṃ cā'kṣarabrahmapadaṃ vedāntabodhitam |
sarvadhāmnāṃ paraṃ dhāmopaniṣadvarṇitaṃ śubham || 98 ||
[Analyze grammar]

yatsamaṃ yatparaṃ nāsti taddhāma paramaṃ hareḥ |
icchāmo dehi taddhāma parabrahmasamāśritam || 99 ||
[Analyze grammar]

viṣṇuḥ prāha na me śaktirvidyate'rpayituṃ tu tat |
anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ || 100 ||
[Analyze grammar]

paramātmā parabrahma sarvāvatāradhārakaḥ |
dātuṃ śakto'sti taddhāma sa vai dāsyati tatpadam || 101 ||
[Analyze grammar]

ityuktāḥ sasmarustūrṇaṃ taṃ vai śrīpuruṣottamam |
anādiśrīkṛṣṇanārāyaṇasvāmipumuttamam || 102 ||
[Analyze grammar]

dhyānamagnāśca sahasā hyabhavaṃstatkṣaṇe tu te |
ātmātmanyavagāhyaivā'smaran sarvāvatāriṇam || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pitṛkanyakānāṃ kimpuruṣakhaṇḍe rākṣasādikṛtasya nirodhasya nivṛttaye brahmādidevakṛtayuddhaṃ mṛtānāṃ prāṇadānaṃ jīvitairmokṣo yācitaḥ paramamokṣadastu anādiśrīkṛṣṇanārāyaṇa evetyādinirūpaṇanāmā saptādhikaśatatamo'dhyāyaḥ || 107 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 107

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: