Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 100 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike 'nādikṛṣṇanārāyaṇa prabhuḥ |
prajagāda kathāṃ cakravākyā hemāyanarṣaye || 1 ||
[Analyze grammar]

sanatsujātaśāpena nārāyaṇasutorvaśī |
nārāyaṇasarastīre cakravākī tu yā'bhavat || 2 ||
[Analyze grammar]

jātismarā tu sā nityaṃ tīrthacintāṃ karoti hi |
grāmādgrāmāntara yāti nityamuḍḍīya dūrataḥ || 3 ||
[Analyze grammar]

madhyāhne tu kaṇān bhuṃktvā viśramya ca drumāntare |
uḍḍīya dūradeśaṃ cā''sāyaṃ yāti vihāyasā || 4 ||
[Analyze grammar]

evaṃ sā tīrthakāmā ca vairāgyavṛttimāsthitā |
kacchadeśaṃ śanaistyaktvā'khātamullaṃdhya vegataḥ || 5 ||
[Analyze grammar]

ānartadeśānāyātā camatkārapuraṃ prati |
snātvā sarovare kṛtvā hāṭakeśvaradarśanam || 6 ||
[Analyze grammar]

somanāthaṃ yayau dṛṣṭvā'kṣarakṣetramupāyayau |
natvā śrīkambharālakṣmīṃ bālakṛṣṇaṃ prapūjya ca || 7 ||
[Analyze grammar]

siddhasarasvatīṃ gatvā'rbude puṣkaramāyayau |
brahmāṇaṃ sā praṇamyaiva gaṃgādvāramupāgatā || 8 ||
[Analyze grammar]

kurukṣetraṃ tataḥ kṛtvā pragaṇḍakīṃ nadīm |
śālagrāmānnamaskṛtya śālādriṃ praṇipatya ca || 9 ||
[Analyze grammar]

darśanārthaṃ paśupateruḍḍīya yāti cāmbare |
himādreḥ sannidhau tasyopatyakordhvaṃ tadā'mbare || 10 ||
[Analyze grammar]

uḍḍayantyā bhuvo bhāge nīpālayapradeśake |
adhodṛṣṭyā tayā dṛṣṭā kanyaikā gaṇḍakītaṭe || 11 ||
[Analyze grammar]

candrānanā'tigaurī ca sūryavadbhāsurāṅginī |
aṣṭavarṣā'pi kamalātulyā tanuśriyā'bhitaḥ || 12 ||
[Analyze grammar]

sthalapadmābhakāntyāḍhyā padmapatrāyatekṣaṇā |
sugandhavyāptadehā ca divyā nārāyaṇī yathā || 13 ||
[Analyze grammar]

hṛdaye śrīpatiṃ kāntaṃ jihvāyāṃ haraye namaḥ |
kaṭyāṃ jaladharaṃ dhṛtvā paśyatīvā'bhitaḥ sthitā || 14 ||
[Analyze grammar]

maṇikaṃkaṇahastā ca maṇinaddhasukaṇṭhikā |
raśanāvyāptakaṭikā śṛṃkhalāḍhyaprakoṣṭhakā || 15 ||
[Analyze grammar]

nupūrāḍhyacaraṇā ca natthikāyuktanāsikā |
kuṇḍalāḍhyasukarṇā ca vahnayābhavastramaṇḍitā || 16 ||
[Analyze grammar]

kundacampakasauvarṇakāntyāḍhyā bahuśobhanā |
kṛṣṇanārāyaṇaviṣṇo parabrahma pate hare || 17 ||
[Analyze grammar]

puruṣottamabhagavan kadā dāsyasi darśanam |
ityevaṃ nirjane śabdaṃ vyāharantī vilokitā || 18 ||
[Analyze grammar]

cakravākī tu tāṃ jñātvā viśvāsapātrarūpiṇīm |
avātatāra vai vyomnaḥ pārśvasthe śrīdrame tataḥ || 19 ||
[Analyze grammar]

tasyā ākarṣaṇārthaṃ ca jagau girā sumiṣṭayā |
yathā'psarasā gītaṃ vai samākarṇya tu kanyakā || 20 ||
[Analyze grammar]

vyalokayad drume svalpāṃ pakṣiṇīṃ gītikovidām |
gītikāyāmabhūdbhāvaḥ kadā kṛṣṇo miliṣyati || 21 ||
[Analyze grammar]

ahaṃ nārāyaṇaputrī yadā prāpsyāmi mādhavam |
tadā te'pi mahākṛṣṇo miliṣyatīti mā śucaḥ || 22 ||
[Analyze grammar]

yathā'haṃ vai viyuktā'smi tathā tvaṃ dṛśyase sakhi |
kā tvaṃ kanyāsvarūpā'si mānavī prāksthitiṃ vada || 23 ||
[Analyze grammar]

ityevaṃ gāyane bhāvaṃ śrutvā kanyā'tiharṣitā |
uvāca kā'si ceṭi tvaṃ pakṣidehavatī vad || 24 ||
[Analyze grammar]

āgaccha devavāṇyā māṃ vibodhayasi suvrate |
kṛṣṇo vā kṛṣṇadūtī vā kṛṣṇā vā vartase'tra kim || 25 ||
[Analyze grammar]

ehyatra tiṣṭha me pārśvaṃ śaṃsa me maṃgalaṃ śubham |
śṛṇomi tava māṃgalyaṃ hariḥ kaṣṭaṃ hariṣyati || 26 ||
[Analyze grammar]

ityuktā sā bhuvaṃ tasyāḥ sannidhau nyapatad drumāt |
apaśyat pādayoḥ saumyaṃ rūpaṃ śrīpādayoriva || 27 ||
[Analyze grammar]

anamat pādayoścāpi papau vāri tayā'rpitam |
niṣasādā'ntike tasyā āsīnāyāḥ sarittaṭe || 28 ||
[Analyze grammar]

pṛṣṭā paricayārthaṃ sā jagād śāpajaṃ phalam |
urvaśīti hareḥ putrī sanatsujātaśāpataḥ || 29 ||
[Analyze grammar]

apsaro'pi vivṛtā'smi cakravākī bhavāmi ha |
yadā nārāyaṇasyaiva darśanaṃ me bhaviṣyati || 30 ||
[Analyze grammar]

tadā śāpavinirmuktā bhaviṣyāmyurvaśī punaḥ |
ityevaṃ kathayitvā sā ceṭī muhurhi kanyakām || 31 ||
[Analyze grammar]

vilokayati bhāvena śrīsamāṃ cihnaśobhitām |
cakravākyā hṛdye'syāḥ kṛṣṇacihnaṃ vyalokayat || 32 ||
[Analyze grammar]

caraṇordhvatilakākhyapuṇḍrarekhāṃ vyalokayat |
jaghane bāṇarekhāṃ ca lalāṭe mukuṭākṛtim || 33 ||
[Analyze grammar]

gaṇḍe tu dakṣiṇe bhāle śoṇabinduṃ vyalokayat |
urasi viṣṇurekhāṃ sā vāmabāhau gadāṃ tathā || 34 ||
[Analyze grammar]

vāmasakthni pādukāṃ ca vaijayantīṃ hṛdi sthitām |
kare tu kamalaṃ ramyaṃ hasticihnaṃ vyalokayat || 35 ||
[Analyze grammar]

dakṣe pāde śaṃkhacihnaṃ naukācihnaṃ vimānakam |
gadāṃ matsyaṃ śikharaṃ ca jhaṣaṃ tāmbūlavallikām || 36 ||
[Analyze grammar]

vāme pāde yavarekhāṃ prāsādaṃ chatramityapi |
ūrdhvarekhāṃ kamalaṃ ca dhvajāṃ'kuśau ghaṭaṃ tathā || 37 ||
[Analyze grammar]

kumudaṃ śrīphalaṃ cāpi sthalapadmaṃ vidhuṃ tathā |
daśacakrāṇi pūrṇāni svarṇarekhāyutā'ṅgulīḥ || 38 ||
[Analyze grammar]

lalāṭe pauraṭaṃ hāraṃ svarṇarekhāṃ ca bindukam |
cibuke bindukaṃ hastarekhāṃ dakṣastanopari || 39 ||
[Analyze grammar]

cakraṃ vāmastane kaṇṭhe hāraṃ vakṣasi kānakam |
dhvajaṃ matsyaṃ ca vaṃśī ca svastikaṃ dakṣiṇe kare || 40 ||
[Analyze grammar]

dhanurmatsyaṃ kalaśaṃ ca tathā vyalokayat kare |
prākāraṃ toraṇaṃ cāpi dakṣahaste vyalokayat || 41 ||
[Analyze grammar]

phaṇāyāṃ lāṃgalacihnaṃ dadarśa sumanoharam |
pade'śvaṃ ca gajaṃ vṛkṣaṃ yūpaṃ bāṇaṃ ca tomaram || 02 ||
[Analyze grammar]

haste sumālikārekhāṃ dīparekhāṃ ca cāmaram |
śailaṃ ca kuṇḍalaṃ vedīṃ cakraṃ vyadarśayattu sā || 43 ||
[Analyze grammar]

āścaryaṃ paramaṃ prāpat matvā śrīṃ pārameśvarīm |
nānyāṃ tvetādṛśīṃ prādṛśyaṃ vinā śrīṃ narāyaṇīyam || 44 ||
[Analyze grammar]

naitādṛśāni cihnāni sarvāṇi kamalāṃ vinā |
iti niścitya cāpṛcchat tasyā nāma kulādi ca || 45 ||
[Analyze grammar]

śrutvā jagād kanyā tāṃ cakravākī yathārthataḥ |
putri kiṃ te vadāmyatra vidhirvai balavān sadā || 46 ||
[Analyze grammar]

ahaṃ nārāyaṇapatnī tava mātā bhavāmi vai |
nāmnā lakṣmīranādiśrīkṛṣṇapriyā'smi śāśvatī || 47 ||
[Analyze grammar]

ardhāṃganā mahāvaikuṇṭhākhye vasāmi sarvadā |
nā'haṃ nārāyaṇaṃ tyaktvā kadācid yāmi dūrataḥ || 48 ||
[Analyze grammar]

nārāyaṇastu māṃ tyaktvā bhaktārthaṃ yāti dūrataḥ |
yadyahaṃ vighnarūpā syāṃ bhaktabhaktau hareḥ puraḥ || 49 ||
[Analyze grammar]

bhaktārthaṃ tava pitrāhaṃ tyaktā vaikuṇṭhadhāmataḥ |
vatse śrībhagavān bhaktapriyo vaikuṇṭhamuttamam || 50 ||
[Analyze grammar]

tyaktvā bhaktā'nugo bhūtvā brahmāṇḍe'tra samāyayau |
ahaṃ gaveṣayituṃ taṃ samāyātā'smi bhūtale || 51 ||
[Analyze grammar]

aprakāśitasāmarthyā'bhavaṃ mānavarūpiṇī |
pitā me śivarājeti śaṃkaro gaṇḍakītaṭe || 52 ||
[Analyze grammar]

svecchāmānavarūpo'sti kailāsā'dhipatirharaḥ |
mahābhāgavataḥ śrīgopālabhakto virāgavān || 53 ||
[Analyze grammar]

dakṣaputrī satī tatstrīḥ jānakīrti harapriyā |
sāpi svecchāmānavī ca śaṃbhorgṛhe virājate || 14 ||
[Analyze grammar]

pitarau tau mayā klṛptau mānasau śreṣṭhavaiṣṇavau |
gaṇḍakītīrasaṃsthaṃ vai kailāsadhāmanāmakam || 55 ||
[Analyze grammar]

pattanaṃ vartate cedaṃ śailadroṇyāṃ mahattamam |
atra mānavarūpeṇa virājete satīśivau || 56 ||
[Analyze grammar]

kailāsasadṛśodyāne nijarājyasya pattane |
kṣātradharmaṃ samāśritya lokapālanahetave || 57 ||
[Analyze grammar]

lokā'vijñātatattvau tau sarvavijñātarājajau |
yadgehe vasatiṃ śrīmat kṛṣṇanārāyaṇo vaśe || 58 ||
[Analyze grammar]

prātarnityaṃ haristatra samāyātyarcanagṛhe |
satīśaṃbhvarpitāṃ pūjāṃ gṛhītvā yāti līnatām || 59 ||
[Analyze grammar]

tadahaṃ śrīkṛṣṇanārāyaṇārhaṇārthameva tu |
udyānāt pitṛdevārthe jalamāhartumāgatā || 60 ||
[Analyze grammar]

diṣṭāt putri dṛṣṭavatī tvāṃ viyuktāṃ cirādiha |
āgaccha mama gehe'tra vasā'tra mama pañjare || 61 ||
[Analyze grammar]

pakṣidharmeṇa vartethā yathā jānanti naiva te |
sarvathā pālayiṣyehaṃ prāpte kāle priye sute || 62 ||
[Analyze grammar]

nārāyaṇecchayā śīghraṃ śāpamokṣo bhaviṣyati |
atra pārśve na dūrāṇi santi vanānyanekaśaḥ || 63 ||
[Analyze grammar]

vihariṣyāva evātra paśyāmaśca narāyaṇam |
nātra bhayaṃ hareryogāt śivayogāttathā kvacit || 64 ||
[Analyze grammar]

mama yogāttathā putri satīyogācca nirbhayam |
rājyaṃ kailāsadhāmākhyaṃ nagaraṃ cāpi nirbhayam || 65 ||
[Analyze grammar]

samañjasaṃ ca kuśalaṃ vartate sarvameva tu |
nārāyaṇo pitā te'tra māṃ jānāti tathāpi saḥ || 66 ||
[Analyze grammar]

ajña iva sadā cāste na bodhayati śaṃbhave |
sa eva vatsalaḥ prāpte kāle coddhārayiṣyati || 67 ||
[Analyze grammar]

yadvā guptaṃ kariṣyāmastapaścoddhārahetave |
tadā nijaprasādākhyaṃ tapaḥphalaṃ pradāsyati || 68 ||
[Analyze grammar]

śrutvetthaṃ jānakīputryā vacaḥ śivasutoditam |
nārāyaṇasutā cakravākyurvaśī hyuvāca tām || 69 ||
[Analyze grammar]

mātaste darśanādadya mama duḥkhaṃ gataṃ kila |
yasyā kasyāmavasthāyāṃ māturaṃko hi śāntidaḥ || 70 ||
[Analyze grammar]

diṣṭādadya mayā prāptā dṛṣṭā pūjyatamā'tra mo |
yathā vadasi mātarme karomi tattathaiva ca || 71 ||
[Analyze grammar]

māturvacanaṃ vedo'sti dharmo dānaṃ tapo vratam |
sarve māturvacane vai kanyāyāḥ saphalaṃ matam || 72 ||
[Analyze grammar]

duḥkhahā tvaṃ mama mātastathā'haṃ te ca putrikā |
kṛṣṇaviyoganāśārthaṃ yatiṣye tapaādibhiḥ || 73 ||
[Analyze grammar]

mātuḥ sevā hi kanyāyāḥ sarvaśreṣṭhaḥ paro vṛṣaḥ |
sarvasvaṃ jananī putryāḥ pūrvaṃ vivāhanāttataḥ || 74 ||
[Analyze grammar]

ājīvanaṃ tu jananī putryāḥ saukhyaṃ samicchati |
na ca putrīsamo jīvo māturanyo hi vidyate || 72 ||
[Analyze grammar]

śatajanmakṛtātpuṇyānmātā putrīmatī bhavet |
putrī sahasrajanmotthapuṇyāt syānmātṛsevikā || 73 ||
[Analyze grammar]

mātureva dhanaṃ putrī piturdhanaṃ tu putrakaḥ |
pituḥ putraḥ sahāyaḥ syānmātuḥ putrī sahāyinī || 77 ||
[Analyze grammar]

putre satyapi vandhyeva mātā putrīṃ vinā matā |
snāne pāke bhojane ca gṛhe vāṭe divāniśam || 78 ||
[Analyze grammar]

śayane ca pravāse caikānte putrī sahāyinī |
yathā vatsāyutā dhenuḥ priyatarā'ti jāyate || 79 ||
[Analyze grammar]

tathā putrīyutā mātā mānyā loke'dhikā matā |
mātravalambanaṃ putrī mātā putryavalambanam || 80 ||
[Analyze grammar]

tasmātputryā sadā mātā śreyaḥpradā prasevyate |
mātṛtīrthaṃ paraṃ tīrthaṃ mātā sākṣāt sarasvatī || 81 ||
[Analyze grammar]

mātā lakṣmīḥ sadā poṣṭrī tārayitrī ca pālikā |
parārthāmapi svāṃ putrīṃ śikṣayatyeva satkalāḥ || 82 ||
[Analyze grammar]

ātmavad rakṣatīṣṭaṃ ca sarvaṃ dadāti nityadā |
kaṣṭe kaṣṭaṃ sukhe saukhyaṃ mātā vindati netarā || 83 ||
[Analyze grammar]

bhuktvā kaṣṭaṃ sutāṃ matvā cā'balāṃ baladā tu yā |
sadā''śrayaṃ dadātyeva mātā nānyā tathā'parā || 84 ||
[Analyze grammar]

mātā bodhyā tu sāvitrī mātā svāhā svadhā yathā |
mātā brāhmī mahāśaktirmātā sarvagarīyasī || 85 ||
[Analyze grammar]

mātṛvākyaṃ sadā śreyaḥ śakunaṃ cottamaṃ matam |
mātṛgālīghṛtanālīāśirvādātmikā sadā || 86 ||
[Analyze grammar]

mātṛbhūmirmātṛbhāṣā mātṛdugdhaṃ praśasyate |
mātā triveṇikābhūśca tāriṇī sā praśasyate || 87 ||
[Analyze grammar]

mātṛdugdhaṃ matā gaṃgā māturaṃko yamī nadī |
mātā tīrthatrayaṃ proktaṃ mātṛvākyaṃ sarasvatī || 88 ||
[Analyze grammar]

mātuḥ pādajalaṃ puṇyaṃ pāvanaṃ pāpanāśanam |
mātuḥ sparśo'mṛtasparśaḥ poṣako bhojanaṃ vinā || 89 ||
[Analyze grammar]

māturucchiṣṭabhojyaṃ ca parameśaprasādavat |
mātū raktāṇavaḥ kanyā tasmānmātā praśasyate || 90 ||
[Analyze grammar]

navamāstu mātṛdehāt putrīdehaḥ prajāyate |
tasmād brahmasamā mātā sṛṣṭipravāhakāraṇam || 91 ||
[Analyze grammar]

taddarśanaṃ cādhikaṃ vai phaladaṃ brahmadarśanāt |
tatsmaraṇaṃ cādhikaṃ vai sukhadaṃ brahmaṇaḥ smṛteḥ || 92 ||
[Analyze grammar]

taddāsyaṃ sevanaṃ tasyā ājñāpālanamityapi |
vedādhyayanataḥ śreṣṭhaṃ brahmalokapradaṃ matam || 93 ||
[Analyze grammar]

yayā putryā nijā mātā toṣitā sevanādibhiḥ |
manasā karmaṇā vācā'nuvṛttyā rañjitā tathā || 94 ||
[Analyze grammar]

tasyā nāsti bhayaṃ māyākālakarmayamādijam |
nā'kasmācca bhayaṃ tasyā rogādijaṃ bhayaṃ na ca || 95 ||
[Analyze grammar]

na tredhātāpabhītiśca na caurādibhayaṃ tathā |
nāpi vighnabhayaṃ tasyā na pretādibhayaṃ tathā || 96 ||
[Analyze grammar]

kimatra bahunoktena janmamṛtyubhayaṃ na ca |
piturdaśaguṇī mātā garbhajanmaprapoṣaṇaiḥ || 97 ||
[Analyze grammar]

gururmātā harirmātā jananī brahmadhāma ca |
svargaṃ mātā gṛhaṃ mātā mātā vai śāśvataṃ padam || 98 ||
[Analyze grammar]

paśavaḥ pakṣiṇaścāpi bālā vā vṛddhatāṃgatāḥ |
yuvānaścāpi kaṣṭāptau moṃ moṃ moṃ samvadanti te || 99 ||
[Analyze grammar]

mātṛsnehau brahmasnehastasmānmuktirna vai parā |
svapne putrīṃ samālokya māturharṣaḥ prajāyate || 100 ||
[Analyze grammar]

adya putrī mayā dṛṣṭetyuktvā nityaṃ smaratyapi |
mātustu tāriṇī putrī sarvakāryakarī yadi || 101 ||
[Analyze grammar]

mātaraṃ cā'sevamānā bhāgyahīnā bhavet sadā |
māturhṛdayakleśena putryā bhāgyaṃ vinaśyati || 102 ||
[Analyze grammar]

gṛhakārye jalasyā'pyānayanaṃ cānnarandhanam |
niṣkāsanaṃ kaccarādeḥ pātrāṇāṃ śodhanaṃ tathā || 103 ||
[Analyze grammar]

śayyādīnāmunnayanaṃ vastrāṇāṃ kṣālanaṃ tathā |
anujānāṃ rañjanaṃ ca gṛhaśuddhyādirakṣaṇam || 104 ||
[Analyze grammar]

kaṇādīnāṃ saṃskaraṇaṃ veṣavārādiśodhanam |
gṛhavastuprarakṣā cocitā sevā kuṭumbinām || 105 ||
[Analyze grammar]

devapūjādikaraṇaṃ dadhitakrādimāthanam |
gopaśvādiprasevā ca māturdehasya mardanam || 106 ||
[Analyze grammar]

keśaprasādhanaṃ mātuḥ pādasaṃvāhanādikam |
evamādikriyākāṇḍaṃ mātṛbrahmaṇi putrikā || 107 ||
[Analyze grammar]

kṛtvā kṛtvā'rpayed bhāvayuktā śraddhāvatī sutā |
sā mātṛvratapuṇyena dharmārthā'naṃgamuktiṣu || 108 ||
[Analyze grammar]

vijayaṃ labhate putrī cābhyudayaṃ ca śāśvatam |
nārāyaṇīva loke tu jāyate brahmakoṭikā || 109 ||
[Analyze grammar]

kiṃ bahunā'tra vaktavyaṃ mayā mātā niṣevitā |
sevitaṃ śāśvataṃ brahma tayā prāptaṃ divaṃ bhuvi || 110 ||
[Analyze grammar]

ityevaṃ rādhike putrī cakravākī svamātaram |
uvāca duḥkhahālakṣmīrmāhātmyajñā'tibhāvukī || 111 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo hemāyanarṣaye |
prāha caitāṃ kathāṃ tatra hemaśālākhyaparvate || 112 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne cakravākyāstīrthayātrāyāṃ gaṇḍakītīre svamāturlakṣmyā melanaṃ mātṛmahimakathanaṃ cetinirūpaṇanāmā śatatamo'dhyāyaḥ || 100 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 100

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: