Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 99 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike paścādanādiśrīnarāyaṇaḥ |
yathoddhāraṃ kṛtavān śrīhariḥ provāca tāṃ kathām || 1 ||
[Analyze grammar]

śrīkṛṣṇanārāyaṇa uvāca |
hemaśālāyanarṣe tvaṃ kathā śṛṇu tataḥ parām |
yā'bhūnmārjārikā nārāyaṇasarastaṭe tu sā || 2 ||
[Analyze grammar]

vṛkādibhayamāpannā yayau kheṭaṃ samīpagam |
yatra vai śrīharerbhaktā vasanti paśupālakāḥ || 3 ||
[Analyze grammar]

narā nāryo vaiṣṇavāste bhajante parameśvaram |
tatra sā hyaṭati nityaṃ pratigrahaṃ kṣudhānvitā || 4 ||
[Analyze grammar]

duḥkhenā''sādya bhojyaṃ vai cauryeṇa bahuyatnataḥ |
vartate sā'thavā cauryaṃ karotyeva na ca kvacit || 5 ||
[Analyze grammar]

śunāṃ bhayāttu sā rātrau śete pulakasañcaye |
tṛṇānāṃ sañcaye cāpi gṛhapṛṣṭhasthasañcaye || 6 ||
[Analyze grammar]

yathākathañcitsamprāpyocchiṣṭaṃ vṛttiṃ karoti sā |
yatra nāstyeva mārjārajātistatreyamekalā || 7 ||
[Analyze grammar]

vinā naraṃ vasatyeva yuvatī ṛtudharmiṇī |
kāmadāhena mārjārī pīḍyate'haniṃśaṃ tadā || 8 ||
[Analyze grammar]

śāpasya kāraṇenaiva mārjāraṃ labhate na sā |
kheṭād dūratarā grāmāstatra gantuṃ na śakyate || 9 ||
[Analyze grammar]

madhye vanyapaśūnāṃ sā bhayāttatraiva tiṣṭhati |
evaṃ sā pīḍitā kāmadāhenā'ṣṭasamāvadhim || 10 ||
[Analyze grammar]

navame vatsare vṛṣṭiścātivṛṣṭirabhūdbhuvi |
tatpravāheṇa vai kaścinmārjāro dūrabhūmitaḥ || 11 ||
[Analyze grammar]

taraṃgairuhyamānaḥ saḥ sarovāriṣu cāyayau |
vṛkṣaśākhāṃ samālambya jīvan sarovarāntike || 12 ||
[Analyze grammar]

jalena vakravegena śākhayā sahitastu saḥ |
mārjāro vāhitastīraṃ śākhā tīragatā'bhavat || 13 ||
[Analyze grammar]

jale līne biḍālaḥ saḥ yayau śanaiḥ śanaistadā |
kheṭaṃ vilokya tatraiva yatra mārjārikā'sti sā || 14 ||
[Analyze grammar]

tena yogaṃ gatā sā ca sagarbhā sambabhūva ha |
kuṃbhakāragṛhe sā tu ghāsakaccaramadhyagā || 15 ||
[Analyze grammar]

sagarbhā pūrṇakālena prasūtā pañcabālakān |
nidadhe tṛṇapuñje tān tato vai cāparasthale || 16 ||
[Analyze grammar]

tataḥ sthalāntare cāpi rarakṣa nijabālakān |
athā'pakvasthale cāmapātrapuñje rarakṣa sā || 17 ||
[Analyze grammar]

kuṃbhakāreṇa saṃklṛpte pākārthaṃ vahnigartake |
āmapātreṣu bālān sā gopayitvā bahiryayau || 18 ||
[Analyze grammar]

nijabhojyasya lābhārthaṃ paścāt kubhakṛtā'nalaḥ |
dattaḥ pātraprapākārthaṃ sā dṛṣṭvā dhūmrameva tam || 19 ||
[Analyze grammar]

śīghraṃ tatra samāyātā dadarśā'gre'nalaṃ mukhe |
pṛṣṭhe'patyāni tiṣṭhanti mārgo nirgamanāya na || 20 ||
[Analyze grammar]

vahnirvṛddhiṃ gatastatra jvālāmālāsamujjvalaḥ |
sāpi śvabhayatastatra pārśve tṛṇeṣu kaccare || 21 ||
[Analyze grammar]

suguptā cā'rudaccāti bālā rudanti cānale |
bālānāṃ prāṇarakṣārthaṃ hyupāyo vidyate na vai || 22 ||
[Analyze grammar]

kuṃbhakāro na tatrāsti rodanaṃ śṛṇuyāttu kaḥ |
apatyasnehasampannā'patyarakṣaṇahetave || 23 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasvāminamasmarat |
tuṣṭāva kalpitairbhāvairnārāyaṇaṃ pareśvaram || 24 ||
[Analyze grammar]

vahniḥ pātrapragarte tu paritaścāvṛto'bhavat |
apatyāni tu pātrāṇāṃ madhye tiṣṭhanti tattale || 25 ||
[Analyze grammar]

jvalate cā'nalaścordhvaṃ tale naivā'bhiyāti ca |
mārjārikā'tibhāvenā'japat kṛṣṇa hare prabho || 26 ||
[Analyze grammar]

rakṣa me bālakān kṛṣṇa yatnena prāpitān śubhān |
nirdoṣān jñānahīnāṃśca rakṣa svāminnarāyaṇa || 27 ||
[Analyze grammar]

yadyahaṃ tvayi bhaktā'smi rakṣa me bālakān vibho |
garbhe rakṣā kṛtā yena yatpitā ca jalāntare || 28 ||
[Analyze grammar]

rakṣito yena devena sa me bālān prarakṣatu |
nārāyaṇa hare kṛṣṇa svāmin śrīman pumuttam || 29 ||
[Analyze grammar]

yenā'haṃ janitā pūrvaṃ sa me bālān prarakṣatu |
agnau jale pṛthivyāṃ cāmbare vāyau nivāsakṛt || 30 ||
[Analyze grammar]

hṛdaye cāmapātre ca garte bhrāṣṭre ca cullake |
yaḥ sadā vyāpako devaḥ sa me bālān prarakṣatu || 31 ||
[Analyze grammar]

hare kṛṣṇa hare svāmin kṛṣṇa rakṣaya bālakān |
priyān me prāṇataḥ svalpānanāthān saṃprarakṣaya || 32 ||
[Analyze grammar]

lakṣajapān kariṣye'haṃ tava tuṣṭyarthameva yat |
rakṣa me śāvakān kṛṣṇanārāyaṇa jagadguro || 33 ||
[Analyze grammar]

śaraṇāgatarakṣākṛt potakānme prarakṣaya |
ityevaṃ prārthayitrī sā kuṃbhakārāṃgaṇe sthitām || 34 ||
[Analyze grammar]

tulasīṃ prati gatvaiva neme ca daśa daṇḍavat |
pradakṣiṇāśca pañcāśaccakre matvā drume harim || 35 ||
[Analyze grammar]

kṛṣṇanārāyaṇasvāmin śrīpate kamalāpate |
rakṣa rādhāpate brahmapate muktapate prabho || 36 ||
[Analyze grammar]

pārvatīśa prabhāsvāmin haṃseśa mañjulāyate |
saguṇeśā''tmasākṣiṃstvaṃ rakṣa bālān hare mama || 37 ||
[Analyze grammar]

ātmātman karuṇāsindho lakṣmīpate jayāpate |
amṛtaprada devānāṃ rakṣa śāntāpate'cyuta || 38 ||
[Analyze grammar]

śrīpate bhūpate badrīpate līlāpate'nagha |
bhūtipate'kṣarapate śaktipate'va bālakān || 39 ||
[Analyze grammar]

golokādhipate haimīpate ca lalitāpate |
gahvarāvāsa garbhāsya rakṣa vahnipate pate || 40 ||
[Analyze grammar]

hṛṣīkeśa maheśeśa brahmapriyeśa bhīhara |
akṣarakṣetravāsā'smadbālakān rakṣa meśvara || 41 ||
[Analyze grammar]

vahnirdevo'vatu bālān śāntadāho'stu sarvaga |
bālā me tvamṛtadehā bhavantu bhavadāśraye || 42 ||
[Analyze grammar]

yatrā'nyastvāśrayo nāsti tatrāśrayo bhavān guruḥ |
tārakaśca śaraṇyaśca nātha rakṣaya bālakān || 43 ||
[Analyze grammar]

ityevaṃ cārthayamānā biḍālī tulasīṃ muhuḥ |
natvā patrāṇi cādāya vahnisthāna gatā'bhavat || 44 ||
[Analyze grammar]

patrāṇi tvarpayāmāsa vahnidehāya śārṅgiṇe |
rakṣa me bālakān agne vārdhakyaphalarūpiṇaḥ || 45 ||
[Analyze grammar]

ityuktvā ca namaskṛtya pracakāra pradakṣiṇam |
nā'nyopāyo'tra ca hareḥ smṛtiṃ vinā tu rakṣaṇe || 46 ||
[Analyze grammar]

ityevaṃ manasā vācā karmaṇā parameśvaram |
apūjayad biḍālī sā patraiḥ śrīpuruṣottamam || 47 ||
[Analyze grammar]

jepe nāma ca satataṃ tasthau bhrāṣṭrāgnisannidhau |
jīvitāśāṃ samālambya bhajamānā jagatpatim || 48 ||
[Analyze grammar]

athaivaṃ sā sthitā pārśve kaścinnāyāti mānavaḥ |
dṛśyate naiva rakṣākṛt nirāśā bhajate harim || 49 ||
[Analyze grammar]

tāvacchuśrāva bālānāṃ vākyāni bhrāṣṭrikāntarāt |
jīvitāśāvatī sā ca prasannamānasā'bhavat || 50 ||
[Analyze grammar]

vahniścoparibhāge cā'mbarīṣordhve pravardhate |
nīlaharitapiṅgābhirjvālābhiśca samantataḥ || 51 ||
[Analyze grammar]

raktacitrābhirugrābhiḥ śvetamūlābhirulbaṇaḥ |
agnirnimbhrāṣṭrake vyāpto'bhavadvai parito'bhitaḥ || 52 ||
[Analyze grammar]

antarbahistathā pārśve madhye tale'pi sarvaśaḥ |
āmapātrāṇi pakvāni vigataṃ ca divāniśam || 53 ||
[Analyze grammar]

kṣudhātṛṣāyutā sāpi mārjārī bālakānnijān |
śṛṇoti vadamānāṃśca ramataḥ kṣudhitāṃstathā || 54 ||
[Analyze grammar]

ekaḥ prāha kadā mātā prāgamiṣyati cāgraja |
kṣudhā me bādhate cāti samāhvaya ca mātaram || 55 ||
[Analyze grammar]

jyeṣṭhaḥ prāhā'nalaścāste mārgān ruddhvā samantataḥ |
kathaṃ mātā samāgacchet smara śrīparameśvaram || 56 ||
[Analyze grammar]

yena garbhe kṛtā rakṣā so'tra rakṣāṃ kariṣyati |
jīvayiṣyati bhagavān datvā bhaktyā hi bhojanam || 57 ||
[Analyze grammar]

agniṃ paśyoṣṇamatyugraṃ jvālāmālāsamedhitam |
kathaṃ mātā'tra cāgacchet smara kṛṣṇanarāyaṇam || 58 ||
[Analyze grammar]

kṛpā bhagavataścaiṣā jīvāmo yadvibhāvasau |
śītale vivare cātra rakṣaṇaṃ hariṇā kṛtam || 59 ||
[Analyze grammar]

agnirnātra samāyāti satyapīndhanasañcaye |
paśya jvālā na dahati dhūmo mūrchāṃ karoti na || 60 ||
[Analyze grammar]

ehyāgaccha bahiryāmo nirvahnisuṣirād drutam |
śīto bahnirayaṃ bhāti me na dahyati cānuja || 61 ||
[Analyze grammar]

mātaraṃ prati gacchāma ścetyuktvā niryayurdrutam |
vahnimadhyād vinirgatyā'dagdharomāṇa eva tām || 62 ||
[Analyze grammar]

mātaraṃ prayayuḥ sarve bālā bhrāṣṭrād vinirgatāḥ |
harṣavyāptāḥ kṣudhāvyāptā apiban mātṛsatpayaḥ || 63 ||
[Analyze grammar]

mātā snehaṃ pracakre ca lilehāpi punaḥ punaḥ |
mātre prāhustu te bhrāṣṭraṃ śītalaṃ rakṣaṇālayam || 64 ||
[Analyze grammar]

paya āpīya cā''pṛcchya bhrāṣṭre praviśya te punaḥ |
bhrāṣṭrikāyāstale gatvā viśaśramuḥ sukhaṃ mudā || 65 ||
[Analyze grammar]

yo'gniścā''maghaṭādīnvai pakvān karoti dāhataḥ |
yo'gniścendhanaghāsādīn dagdhā bhasma karotyapi || 66 ||
[Analyze grammar]

so'yameva biḍālyāstu bālakārthe suśītalaḥ |
tadānīṃ dāhahīno vai jātaḥ kṛṣṇakṛpāvaśāt || 67 ||
[Analyze grammar]

mārjārī cāvalokyaitat svayaṃ ca nirbhayā satī |
bhrāṣṭrītale samāgantuṃ yayau bhrāṣṭrīmukhaṃ prati || 68 ||
[Analyze grammar]

tāvad vahnistathā spraṣṭo'tyuṣṇaścātyantadāhakaḥ |
āścaryaṃ paramaṃ prāptā'smarat kṛṣṇanarāyaṇam || 69 ||
[Analyze grammar]

aho devasya māhātmyaṃ hyekameva tu vastu yat |
sukhāyaikasya bhavati duḥkhāyā'nyasya tat khalu || 70 ||
[Analyze grammar]

sarveṣāṃ dāhakartā'yaṃ pakṣe dāhakaro'bhavat |
avaśyaṃ śrīnaranārāyaṇena paramātmanā || 71 ||
[Analyze grammar]

rakṣitā bālakā me'tra rakṣyante ca punaḥ punaḥ |
idaṃ me bhaktimāhātmyaṃ bālānāṃ śaraṇāgatiḥ || 72 ||
[Analyze grammar]

yadvā tadvā bhavetpuṇyaṃ prāgbhavīyaṃ mahattaram |
yena bālā ramante me vahnimadhye yathā gṛhe || 73 ||
[Analyze grammar]

mārjārī kṛṣṇamāhātmyaṃ jñātvā pūrṇatamaṃ tadā |
bheje cātīva bhāvena śrīhariṃ parameśvaram || 74 ||
[Analyze grammar]

kṣudhātṛṣābhisantaptā kṛtvā dṛḍhaṃ ca niścayam |
mayā nā'nyatra gantavyaṃ harirdāsyati bhojanam || 75 ||
[Analyze grammar]

mahyaṃ mama ca bālebhyo rakṣakaḥ rakṣayiṣyati |
ityevaṃ manyamānā sā jajāpa auṃ hare'cyuta || 76 ||
[Analyze grammar]

kṛṣṇagovindagopālanārāyaṇanarāyaṇa |
śvāsocchvāsaṃ jajāpaivaṃ vācā ca manasā hṛdā || 77 ||
[Analyze grammar]

niṣasāda samīpe ca bhrāṣṭrikāyā hariśritā |
dinadvayaṃ gataṃ tāvannottiṣṭhati na yāti ca || 78 ||
[Analyze grammar]

kṛṣṇo nārāyaṇo devo narottamo narāyaṇaḥ |
dṛḍhaṃ ca niścayaṃ jñātvā bhaktiṃ jñātvā parātparām || 79 ||
[Analyze grammar]

śaraṇāgatarakṣākṛt kuṃbhakārasvarūpadhṛk |
bhādraśrāddhe kṛtaṃ kṣīrapākaṃ ca pūrikāstathā || 80 ||
[Analyze grammar]

kare dhṛtvā samāyāto dadau pitṛbhya eva saḥ |
ambare ca dadau kākapakṣibhyo dhenave dadau || 81 ||
[Analyze grammar]

dadau bhūtebhya evā'sau mārjāryai cāpi sandadau |
tāvat tadbālakā vahnibhrāṣṭrato bahirāyayuḥ || 82 ||
[Analyze grammar]

tebhyo dugdhaṃ śrāddhapakvamapāyayat sukhapradam |
pītvā te viviśustatra bhrāṣṭrītale sukhāvahe || 83 ||
[Analyze grammar]

evaṃ kuṃbhakṛtā tenā''hutāḥ kuṃbhakṛto'pare |
paśyantu vahnimadhye vai jīvanti hi biḍālakāḥ || 84 ||
[Analyze grammar]

ityuktvā darśayāmāsa kuṃbhakṛdbhyo hi bālakān |
bhrāṣṭryadhipālakaścāpi dadarśāścaryamāptavān || 85 ||
[Analyze grammar]

āmapātrāṇi pacyante naiva dahyanti bālakāḥ |
āścaryaṃ paramaṃ tvetat tatra prakāśatāṃ gatam || 86 ||
[Analyze grammar]

āyayurjanasaṃghāstu vīkṣituṃ bhrāṣṭrikā'rbhakān |
pupūjurvahnidevaṃ ca biḍālyai bhojanaṃ daduḥ || 87 ||
[Analyze grammar]

arbhakebhyo dadurdugdhaṃ bālāścāgatya te bahiḥ |
pītvā prayānti bhrāṣṭryāṃ te suṣireṇa punaḥ punaḥ || 88 ||
[Analyze grammar]

evaṃ vilokya lokāste niścikyurharirakṣitāḥ |
jīvantyete na duhyanti dīnarakṣākaro hi saḥ || 89 ||
[Analyze grammar]

athā'dhipaḥ kuṃbhasraṣṭā vahniśāntyuttaraṃ svayam |
dūrīcakāra bhasmādi kuṃbhān pātrāṇi sarvaśaḥ || 90 ||
[Analyze grammar]

talaṃ riktaṃ cakārā'pi yatra bālā vyavasthitāḥ |
tatra śrībhagavatpādacihne saṃdṛṣṭavān hi saḥ || 91 ||
[Analyze grammar]

kuṃbhakāraścakārā'tra bhagavatpādavedikām |
tīrthaṃ mārjārarakṣākhyaṃ prasiddhaṃ tvabhavaddhi tat || 92 ||
[Analyze grammar]

bālakā rakṣitā yena nārāyaṇena yoginā |
so'pi tatraiva sarveṣu madhye tadā virājate || 93 ||
[Analyze grammar]

kuṃbhakārasvarūpeṇa nānye vidanti taṃ prabhum |
athā'yaṃ bhagavān badrīnārāyaṇaḥ svayaṃ tadā || 94 ||
[Analyze grammar]

kṛpayā darśayāmāsa rūpaṃ nijaṃ caturbhujam |
kuṃbhakārā hariṃ dṛṣṭvā pupūjuḥ śraddhayā'nvitāḥ || 95 ||
[Analyze grammar]

mārjārikā dadarśainaṃ śrīmannārāyaṇaṃ harim |
drāgeva smaraṇaṃ prāptāḥ sanatsujātarūpiṇaḥ || 96 ||
[Analyze grammar]

śokaṃ cakāra vividhaṃ biḍālīprasavādijam |
kvā'haṃ sanatsujāto'smi kvā'haṃ biḍālatāṃ gataḥ || 97 ||
[Analyze grammar]

adya nārāyaṇaḥ sākṣācchāpanāśārthamāgataḥ |
ityevaṃ tvāptavairāgyo neme nārāyaṇaṃ harim || 98 ||
[Analyze grammar]

nārāyaṇo'pi tāṃ tiryagdehād vivṛtya satvaram |
sanatkumārarūpaṃ ca dadau brahmasutātmakam || 99 ||
[Analyze grammar]

arbhakāḥ kuṃbhakāraiśca rakṣitā vardhitāstathā |
tadvaśāste vanīyā vai mārjārā abhavaṃstataḥ || 100 ||
[Analyze grammar]

atha nārāyaṇo devastathā sanatsujātakaḥ |
yayatuśca saraḥ snātuṃ kuṃbhakārā yayustataḥ || 101 ||
[Analyze grammar]

tadā devaiḥ puṣpavṛṣṭirmuktā vyomnā sarovare |
nārāyaṇena vai sākṣād yatra snātaṃ tataḥ suraiḥ || 102 ||
[Analyze grammar]

nārāyaṇasaraśceti tīrthaṃ prakhyāpitaṃ śubham |
rakṣākṛnmuktikṛccāpi nārāyaṇasya dāyakam || 103 ||
[Analyze grammar]

sanatsujātasahitaḥ snātvā nārāyaṇaḥ prabhuḥ |
yayau śrībadarīṃ haimaśaile viśālikāṃ nijām || 104 ||
[Analyze grammar]

ṛṣiḥ sanatsujātaśca snātvā tripathagājale |
natvā nārāyaṇaṃ satyalokaṃ yayau kṣaṇāttataḥ || 105 ||
[Analyze grammar]

grāmo mārjārapurasaṃjñako'bhavat prajākṛtaḥ |
ityevaṃ śrīkṛṣṇanārāyaṇo hemāyanarṣaye || 106 ||
[Analyze grammar]

mārjāraputrarakṣāyāḥ kathāmakathayattathā |
virarāma kṣaṇaṃ rādhe prāpurharṣaṃ mahattaram || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne mārjārikā'patyānāṃ kuṃbhakāramahābhrāṣṭrīvahnito nārāyaṇakṛtarakṣaṇaṃ mārjārikāyāḥ śāpamokṣaṇaṃ cetyādinirūpaṇa |
nāmā navanavatitamo'dhyāyaḥ || 99 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 99

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: