Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 98 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
atha kṣaṇāntare sarve yoginaḥ parameśvaram |
papracchuḥ rādhike cakravākīrakṣā yathā kṛtā || 1 ||
[Analyze grammar]

yathā lakṣmīḥ purā tyaktā priyā'pi paramātmanā |
yathā mārjārikā'patyānyarakṣayaddhariḥ purā || 2 ||
[Analyze grammar]

ke te'bhavan kathaṃ bhaktāḥ kathaṃ rakṣā ca kīdṛśī |
puṇyameṣāṃ kīdṛśaṃ ca yadrakṣāṃ mādhavo'karot || 3 ||
[Analyze grammar]

śrīhemaśālāyana uvāca |
cakravākī bhaktā tava kīdṛśī pūrvajātijā |
kathaṃ snehastvadarthaṃ vai tiraścāṃ chindhi saṃśayam || 4 ||
[Analyze grammar]

śrīkṛṣṇanārāyaṇa uvāca |
śṛṇutemāṃ kathāṃ viprāścakravākyāḥ purābhavām |
sanatsujātanāmā'sau brahmaṇo mānasaḥ sutaḥ || 5 ||
[Analyze grammar]

vedavedāṃgatattvajño bhaktimārgaparāyaṇaḥ |
brahmacaryaparaścāpi brahmavidyopadeśakaḥ || 6 ||
[Analyze grammar]

caturdaśasu lokeṣu cā'vyāhatagatirvratī |
kiśorabhāvenorvyāṃ sa vyacarat tīrthakāṃkṣayā || 7 ||
[Analyze grammar]

nārāyaṇasaro yātaḥ kacche snātuṃ sa caikadā |
pūrṇacandrānanaḥ saumyastejoparidhiśobhitaḥ || 8 ||
[Analyze grammar]

rūpānurūpāvayavo valkalairāvṛto muniḥ |
hṛṣṭapuṣṭāvayavaśca kāmakāntisamujjvalaḥ || 9 ||
[Analyze grammar]

strīṇāṃ manoharaścātikṣamāsaujanyaśobhitaḥ |
prasannamānasaścaikaprabhudhyānaparāyaṇaḥ || 10 ||
[Analyze grammar]

valkalāni samutsṛjya kaupīnamātravastrakaḥ |
avātatāra ca nārāyaṇasarojalāntare || 11 ||
[Analyze grammar]

avagāhya taṭaṃ yāti prajaptvā vedamātaram |
punarjalāntare yāti punastaṭe ca tiṣṭhati || 12 ||
[Analyze grammar]

hariṃ dhyāyan ca gāyatrīṃ japtvā punarjalāntare |
gatvā snāti sukhaṃ sūryaṃ natvā'vagāhate jale || 13 ||
[Analyze grammar]

bahirāgatya ca dhyāne sthito vai ghaṭikāvadhim |
tāvat tatrorvaśī nārāyaṇaputrī himālayāt || 14 ||
[Analyze grammar]

bahvībhiḥ saha sakhībhiḥ samāyayau nijecchayā |
ūrorutpāditā sā tu mahendrāya samarpitā || 15 ||
[Analyze grammar]

yaddināt taddinād badrīṃ piturdarśanakāraṇāt |
samāyāti pratipakṣaṃ pūrṇā'mādivaseṣu sā || 16 ||
[Analyze grammar]

badaryāṃ sā piturnārāyaṇasya darśanaṃ śubham |
vidhāyaiva ca tīrthārthaṃ nārāyaṇasarovaram || 17 ||
[Analyze grammar]

samāyayau mahābhaktā vaiṣṇavī viṣṇuputrikā |
mahābhāgavatī devī cāpsarogaṇamūrdhajā || 18 ||
[Analyze grammar]

apsarasāṃ nisargastu cāñcalyaṃ subhage nare |
evaṃ cañcalabhāvena bhaktā'pi yuvalālasā || 19 ||
[Analyze grammar]

bhāsantaṃ tejasā ramyāvayavaṃ dṛṣṭigocaram |
ekalaṃ savilokyaiṣā manobhavavaśīkṛtā || 20 ||
[Analyze grammar]

rantuṃ sanatsujātaṃ tamṛṣiṃ cārthayadagragā |
nanarta bahubhāvena bhūtvā kiśorikākṛtiḥ || 21 ||
[Analyze grammar]

satālaṃ gāyanaṃ cakre gītikāṃ prajagau mudā |
cakravat paritastasya bhramaṇaṃ nartane bahu || 22 ||
[Analyze grammar]

cakrākāraṃ cakāraiṣā khyāpayantī svacāpalam |
vācā tvarañjayañcakranṛtyena saha sā munim || 23 ||
[Analyze grammar]

muniḥ śuśrāva vācaṃ ca cakranṛtyaṃ vyalokayat |
sāpi sammanute mugdhaṃ muniṃ nṛtyati cādhikam || 24 ||
[Analyze grammar]

hāvabhāvāṃgaceṣṭābhiḥ premahārdavilokanaiḥ |
muniṃ sā mohayāmāsa munirjahāsa vai muhuḥ || 25 ||
[Analyze grammar]

sāpi jvarayutā spraṣṭuṃ yāvanmuniṃ samicchati |
tāvadvivekavān vipraḥ sanatkumārako muniḥ || 26 ||
[Analyze grammar]

mā spṛśetyāha ca tataḥ samutthāya sadharmadhṛk |
yayau dūraṃ hasanneva niṣasāda sthalāntare || 27 ||
[Analyze grammar]

tasya vai sarasastīre tadā sāpi vaśaṃgatā |
yayau tatra cakārāpi punarnṛtyaṃ manoharam || 28 ||
[Analyze grammar]

punaḥ punaścekṣamāṇā prārthayitrī ca taṃ munim |
rantukāmā'bhisṛtyaiva pārśvagā sā sthirā hyabhūt || 29 ||
[Analyze grammar]

ṛṣiḥ prāha kathaṃ ceṭi ceṭīvad vartase'tra vai |
sākṣānnārāyaṇaputrī yā tvaṃ sparśe na lajjase || 30 ||
[Analyze grammar]

ahaṃ vai brahmaṇaḥ putrastvaṃ putraputraputrikā |
brahmavrato'hamevā'smi mā vṛthā ceṣṭanaṃ kuru || 31 ||
[Analyze grammar]

snāhi tīrthajale ramye nārāyaṇe sarovare |
mā vṛthā mānasīṃ pīḍāmāvahā'sthānake sute || 32 ||
[Analyze grammar]

ityuktā sā nirāśā ca santāpakhedasaṃyutā |
uvācainaṃ yuvānaṃ vai tyaktamaryādacetasā || 33 ||
[Analyze grammar]

vayaṃ tvapsaraso vipra sarvasāmānyabhogadāḥ |
brahmaṇā viṣṇunā cāpi śambhunā sammatāḥ suraiḥ || 34 ||
[Analyze grammar]

tasmānnā'haṃ sutā yogin draṣṭavyā'tra tvayā kvacit |
sarvā nārāyaṇaputryo nārāyaṇapriyāstathā || 35 ||
[Analyze grammar]

nārāyaṇāṃgasañjātā lakṣmīrnārāyaṇapriyā |
rādhā kṛṣṇāṃgasañjātā rādhā kṛṣṇasya kāminī || 36 ||
[Analyze grammar]

ajavaṃśe tu sañjātā gāyatrī brahmaṇaḥ priyā |
ajaputrasya dakṣasya putryo dharmādiyoṣitaḥ || 37 ||
[Analyze grammar]

devasṛṣṭau na bādho'sti tasmāt tvāṃ samupasthitā |
tvayā hāsyaṃ bhāvanā ca darśite ratibodhike || 38 ||
[Analyze grammar]

tasmād gṛhāṇa viprendra na cecchapsyāmi satvaram |
ityuktvā sā sanatsujātasyā'ṅke nipapāta ha || 39 ||
[Analyze grammar]

ṛṣiḥ sanatsujātastu śāpasya bhayakāraṇāt |
yadvā brahmavratahānerna tāṃ jagāda kiñcana || 40 ||
[Analyze grammar]

kintu yogaṃ tadā kṛtvā prāṇānākṛṣya tatkṣaṇam |
brahmarandhraṃ samādhau tu gatvovāsa yathāsukham || 41 ||
[Analyze grammar]

ūrvaśī taṃ muniṃ kāntaṃ kāmaśūnyaṃ vilokya ca |
atṛptidaṃ biḍālasya vṛttiṃ dhṛtvā''tmani sthitam || 42 ||
[Analyze grammar]

śaśāpa vai tadā śīghraṃ biḍālī bhava dhūrtarāṭ |
yasya nāsti striyā mūlyaṃ bhaktāyā api sarvathā || 43 ||
[Analyze grammar]

striyā duḥkhaṃ na jānāti strīkāmaṃ vardhayatyapi |
agnimudbhāvya ca dūre dahyamānāṃ prapaśyati || 44 ||
[Analyze grammar]

tādṛśasya tu ṣaṇḍhasya mārjārījanmayogyatā |
bhavatveva dayāhīnā mārjārī duḥkhavedinī || 45 ||
[Analyze grammar]

strīduḥkhaṃ kāmabhedena kīdṛśaṃ jñāsyase yathā |
tathā mārjārahīnā tvaṃ mārjārī bhava bhrāṣṭragā || 46 ||
[Analyze grammar]

ityevaṃ śāpamāpannaḥ ṛṣirmārjārikā'bhavat |
jātismaraśca tatraiva nārāyaṇasarastaṭe || 47 ||
[Analyze grammar]

samādherutthito drāk ca svaṃ dehaṃ cāvalokayat |
mārjārībhāvamāpannaṃ krodhaṃ cāvāpa vai tadā || 48 ||
[Analyze grammar]

snāntīṃ tadorvaśīṃ prāha cakravannartane ratā |
vāgvilāsena mohaṃ ca karoṣi mādṛśānapi || 49 ||
[Analyze grammar]

alabdhāśā ca śapase sadoṣā doṣavarjitam |
tasmāt tvaṃ jalaśūnye vai pradeśe tṛṣṇayā yutā || 50 ||
[Analyze grammar]

atṛptā bhava ceṭī ca cakravākī smarāturā |
cakravākavihīnā ca sakhījanavivarjitā || 51 ||
[Analyze grammar]

ityevaṃ corvaśī śaptā cakravākī kṣaṇāntare |
tatraiva jātā citrāḍhyā sapakṣā pakṣijātijā || 52 ||
[Analyze grammar]

athā'nyā vyomamārgeṇa sakhyastūrṇaṃ vihāya tām |
yayurdivaṃ mahendraṃ ca tā ūcustad yathā'bhavat || 53 ||
[Analyze grammar]

saṃsāre kāmanā doṣo bahuduḥkhaprado yataḥ |
na guṇe gaṇyate vijñairyadyapyānandaśevadhiḥ || 54 ||
[Analyze grammar]

athendraḥ śokamāpanno yayau śrīparameṣṭhinam |
nijagāda ca vṛttāntaṃ vrahmā'pi śokamātavān || 55 ||
[Analyze grammar]

dvau tau viṣṇuṃ taduddhārakartāraṃ badarīvane |
naranārāyaṇarūpaṃ yayatuḥ śāpamuktaye || 56 ||
[Analyze grammar]

praṇematurvavandāte cārcayāmāsaturharim |
nārāyaṇaḥ svayaṃ natvā brahmāṇaṃ parameṣṭhinam || 57 ||
[Analyze grammar]

madhuparkaṃ dadau kṛtvā svāgataṃ samuvāca ha |
kuśalaṃ sarvathā kaccit prajānāṃ ca pitāmaha || 58 ||
[Analyze grammar]

brahmā prāha hare sarvaṃ prajānāṃ kuśalaṃ sadā |
yadarthaṃ tapyase cātra tāsāṃ cā'kuśalaṃ katham || 59 ||
[Analyze grammar]

kintu te corvaśī putrī yā cendrāya samarpitā |
sanatsujāto me putro yogīndraḥ sāṃkhyayogavit || 60 ||
[Analyze grammar]

dvāvetau śāpayogena tiryagbhāvamupāgatau |
dvau bhaktau vaiṣṇavau śreṣṭhau sutā sutastathā''vayoḥ || 61 ||
[Analyze grammar]

cakravākī ca mārjārī jāte kacchapradeśake |
nārāyaṇasarastīre kāmenā'nyonyaśāpite || 62 ||
[Analyze grammar]

jātismare ca bhavatastanmokṣaśca yathā bhavet |
tathā vidhīyatāṃ deva dayālo bhagavān bhavān || 63 ||
[Analyze grammar]

kartumakartumanyathākartuṃ śakto'sti śāsakaḥ |
śrutvaivaṃ bhagavānāha vicintya vedhasaṃ tadā || 64 ||
[Analyze grammar]

tayoruddhāramevā'haṃ kariṣye svalpakālataḥ |
śāpena tiryagbhāve ca kiñcid duḥkhamavāpsyataḥ || 65 ||
[Analyze grammar]

jātismarasvabhāvena madbhaktyā māṃ smariṣyataḥ |
tiryagyonivimokṣārthamudbhāvya ca nimittakam || 66 ||
[Analyze grammar]

tadā'ntike tayoḥ śīghraṃ gatvā dāsye pramokṣaṇam |
bhaktayorna ciraṃ duḥkhaṃ cintāṃ tyaja pitāmaha || 67 ||
[Analyze grammar]

ityuktau ca prasannau tau mahendraśca pitāmahaḥ |
nārāyaṇaṃ prapūjyaiva natvā nārāyaṇaṃ saraḥ || 68 ||
[Analyze grammar]

āyayatuśca tattīre yatra ceṭībiḍālike |
jātismare tu te dṛṣṭvā mahendraṃ vedhasaṃ tathā || 69 ||
[Analyze grammar]

āyayaturdrutaṃ pārśve rurudatuśca duḥkhataḥ |
āśvāsite ca te tābhyāṃ śāpamuktirniveditā || 70 ||
[Analyze grammar]

svalpakālena bhagavān śāpamuktiṃ vidhāsyati |
kurutaṃ bhajanaṃ svāmyanādinārāyaṇasya vai || 71 ||
[Analyze grammar]

jñānināṃ naiva śoko'sti āgamā nāśino yataḥ |
śarīrāṇi samānāni bhauktikāni hi dehinām || 72 ||
[Analyze grammar]

vijñatvaṃ śiṣyate tatra jñānaṃ duḥkhavināśakam |
ajñānināṃ tu yadduḥkhaṃ jñānināṃ sukhameva tat || 73 ||
[Analyze grammar]

pariṇāmaiśca vastūnāṃ tāpaistrividhakaistathā |
saṃskāraiśca vibhinnaiśca duḥkhaṃ sarvaṃ vivekinām || 74 ||
[Analyze grammar]

yauvanaṃ sarvathā duṣṭaṃ duḥkhadaṃ kāmakāraṇāt |
tṛṣṇā sahacarī tasya sukhyapi duḥkhamāpnuyāt || 75 ||
[Analyze grammar]

saṃsāre yadi duḥkhaṃ na ko viśeṣo'sya mokṣataḥ |
tasmād duḥkhaṃ hi saṃsāraḥ sukhaṃ muktirnigadyate || 76 ||
[Analyze grammar]

sukhamiśraṃ sadā duḥkhaṃ māyāyāṃ cābhivardhate |
tṛṣṇākṣaye mahānando māyā tatra na bādhate || 77 ||
[Analyze grammar]

tṛṣṇāṃ parityajet prājño yadicchet sukhamātmanaḥ |
koṭīndriyasukhāgryāṇāṃ tṛṣṇānāśasya nāṃ'śatā || 78 ||
[Analyze grammar]

viṣayāṇāmupabhogastṛṣṇāṃ vardhayate navām |
tṛṣṇā doṣo viṣayāṇāṃ phalaṃ duḥkhataraṃ hi tat || 79 ||
[Analyze grammar]

jñānināṃ tu viṣayāṇāmupabhogo nivṛttaye |
icchānāśe phalaṃ śreṣṭhaṃ sukhaṃ mokṣasahāyakam || 80 ||
[Analyze grammar]

yogināṃ jñānināṃ caivaṃ bhogā api na bandhadāḥ |
pratyutā'darśanajanyatṛṣānivartakā hi te || 81 ||
[Analyze grammar]

tṛṣātṛptyantaviśrāntā jñānayuktā yadā hi sā |
tṛṣā tṛṣṇāvardhinī ca mauḍhyabhāvānvitā yadi || 82 ||
[Analyze grammar]

mauḍhyaṃ jñānena naśyedvai gururjñānasya kāraṇam |
guroḥ prāptiḥ puṇyayogāt puṇyaṃ śāstraśravādibhiḥ || 83 ||
[Analyze grammar]

śāstraśravādyāḥ śraddhābhiḥ śraddhā mumukṣutādibhiḥ |
mumukṣutā ca kṛpayā harereva pravartate || 84 ||
[Analyze grammar]

hareḥ kṛpā tu bhajanāt sevanāt smaraṇāditaḥ |
anādiśrīkṛṣṇanārāyaṇasvāmipareśvaraḥ || 85 ||
[Analyze grammar]

śrotavyaścāpi mantavyo nididhyāse'rthya eva saḥ |
tasya śaraṇamāpannā taranti duḥkhasāgarān || 86 ||
[Analyze grammar]

sarvathā'rpaṇametasmai kāryaṃ sarvātmanā saha |
premabhaktiḥ sadā kāryā tasyaiva bhavapāradā || 87 ||
[Analyze grammar]

yadi syāmo vayaṃ tasya so'pi syātsarvadā tu naḥ |
bhakto bhajate bhakteśaṃ bhakteśo bhajate'nugam || 88 ||
[Analyze grammar]

sukhasāgarayogena cāpagā sukhitāṃ vrajet |
dugdhasāgarayogena saridvāri payo bhavet || 89 ||
[Analyze grammar]

na māyā parameśe'sti na duḥkhaṃ tṛṣṇikā na ca |
na doṣā santi vai kṛṣṇe nārāyaṇe pareśvare || 90 ||
[Analyze grammar]

guṇā divyā anavadhikātiśayavivarjitāḥ |
santi deve mahākṛṣṇe bhaktāstānāpnuvanti vai || 91 ||
[Analyze grammar]

smaryatāṃ ca bhavadbhyāṃ śrīkṛṣṇanārāyaṇaprabhuḥ |
sa evā'cirakālena śāpamokṣaṃ vidhāsyati || 92 ||
[Analyze grammar]

nimittaṃ ca samudbhāvya svayamevāgamiṣyati |
tiryagbhāve'pi cātraiva tīrthe snānaṃ smṛtiṃ hareḥ || 93 ||
[Analyze grammar]

namanaṃ mastakenāpi phalapatrārpaṇādikam |
nāmaraṭaṇamevā'pi na tyaktavyaṃ kadācana || 94 ||
[Analyze grammar]

etādṛśī yadi bhaktistiryagbhāve'pi jāyate |
mānuṣādapi dehātsa lābhaḥ śreṣṭhatamo bhavet || 95 ||
[Analyze grammar]

vinā bhaktiṃ paśutvaṃ cātmanāṃ tulyaṃ sureṣvapi |
ko viśeṣaḥ suratve'pi yadi bhaktirna vidyate || 96 ||
[Analyze grammar]

rājyasthasyā'pi jihvāyā rasagrāhe samānatā |
sarvendriyāṇāṃ sāmarthyaṃ daridrasya ca bhūpateḥ || 97 ||
[Analyze grammar]

samānaṃ vai mayā klṛptaṃ viśeṣo nā'tra vidyate |
śarīraṃ tu samānaṃ vai samānānīndriyāṇyapi || 98 ||
[Analyze grammar]

rasāsteṣāṃ samānāśca tṛptiḥ samā'pi sarvathā |
dattāḥ sarvaśarīribhyo viśeṣo nā'tra vidyate || 99 ||
[Analyze grammar]

harerbhaktiḥ kevalaikā kṛtā sā'tra viśiṣyate |
tasmād bhaktyā bhavatoścoddhāraḥ śīghraṃ bhaviṣyati || 100 ||
[Analyze grammar]

gacchāvo'smatsusaṃsthānaṃ śaṃ vāmastu ca bhaktitaḥ |
ityuktvā pūjyamānau tau mahendravedhasāvubhau || 101 ||
[Analyze grammar]

ceṭībiḍālikābhyāṃ suspraṣṭau bhāvena pādayoḥ |
natau suvanditau vyomnā yayatuśca nijaṃ divam || 102 ||
[Analyze grammar]

te hyubhe piturādeśād bhajete śrīnarāyaṇam |
divāniśaṃ japataśca svāminaṃ śrīramāpatim || 103 ||
[Analyze grammar]

ityevamṛṣayastatra nārāyaṇasarovare |
te hyubhe bhavatāṃ śāpakāraṇāt paśupakṣije || 104 ||
[Analyze grammar]

ityuktvā rādhike kṛṣṇanārāyaṇapareśvaraḥ |
viśāśrāma kṣaṇaṃ bhaktārpitaṃ vāri papau śubham || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne uṣṭrālayadeśe hemaśālāyanena pṛṣṭāyāścakravākīmārjārikāpūrvajanmakathāyā varṇananāmā'ṣṭanavati |
tamo'dhyāyaḥ || 98 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 98

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: