Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 95 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu cānyaṃ camatkāraṃ śrīhareḥ paramātmanaḥ |
rādhe caikādaśabhaktayogād deśaḥ surakṣitaḥ || 1 ||
[Analyze grammar]

dakṣiṇe vartamāne vai khaṇḍe uṣṇālayābhidhe |
astrālaye raṇe tatra sāmudraghoravāyubhiḥ || 2 ||
[Analyze grammar]

jāte tūpadrave deśo vālukābhistu madhyagaḥ |
parito'bdhijalaiścāpi dharṣito viplavīkṛtaḥ || 3 ||
[Analyze grammar]

ācchādito'bhavad bhādrapade vṛṣṭyā vināśitaḥ |
anādiśrīkṛṣṇanārāyaṇena svāminā tataḥ || 4 ||
[Analyze grammar]

rakṣitaḥ svasya bhaktārthaṃ śṛṇu puṇyatamāṃ kathām |
ūṣṇālaye mahākhaṇḍe pūrvega'styo mahāmuniḥ || 5 ||
[Analyze grammar]

ākāśena yayau pūrvaṃ pāvayituṃ tu tadbhuvam |
agastyo bahudeśāṃśca samudraṃ pravihāya ca || 6 ||
[Analyze grammar]

yayau tasmin mahākhaṇḍe hemaśālākhyaparvate |
tato bālācalaṃ rāvāsanādriṃ tvambarād yayau || 7 ||
[Analyze grammar]

dārāliṃgagiriṃ maṣīgrīvādriṃ bhekadānakam |
adriṃ tathā śālavīnagiriṃ grāmācalaṃ tataḥ || 8 ||
[Analyze grammar]

ācālaparvataṃ cāpi divādikparvataṃ tathā |
cāṭādriṃ ca tato gatvā tvāyayau hemaśālake || 9 ||
[Analyze grammar]

tasya droṇīṃ vṛkṣavallītṛṇaiḥ pallavitāṃ śubhām |
suvṛṣṭyā phalapuṣpāḍhyāṃ vīkṣya vatsaramāvasat || 10 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṃ smaratyaharniśam |
 oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 11 ||
[Analyze grammar]

japatyeva sadā mantraṃ hemaśālācale vasan |
lopāmudrāpi taṃ mantraṃ japatyeva pativratā || 12 ||
[Analyze grammar]

tayā saha munirnityaṃ tīrthīkartuṃ tadā''pagāḥ |
nityaṃ vihāyasā yāti snātuṃ bhinnasarittaṭam || 13 ||
[Analyze grammar]

murānadyāṃ turunadyāmaitanadyāṃ tathā muhuḥ |
sasnau gośaṃkunadyāṃ ca bālānadyāmapi kvacit || 14 ||
[Analyze grammar]

sasnau marcāśanānadyāṃ mākamānasarasyapi |
bālāsarovare māṅgisarasi śvānikājale || 15 ||
[Analyze grammar]

kuvane sarasi sasnau lābharucisarasyapi |
jhinkunadyāṃ rinkunadyāṃ phinkunadyāṃ tathā punaḥ || 16 ||
[Analyze grammar]

sasnāvuttuṃgasarasi ārasarovare tathā |
turūsarovare sasnau grāgirākhye sarasyapi || 17 ||
[Analyze grammar]

maurīnadyāṃ turānadyāṃ bhurānadyāṃ tathā muniḥ |
sasnau kavindumānadyāṃ gaurānarasarovare || 18 ||
[Analyze grammar]

kāruliṅgyāṃ dāruliṅgyāṃ cāruliṃgīsarityapi |
kvīlpīnadyāṃ laviṃgāyāṃ pāvanāyāṃ tathā tataḥ || 19 ||
[Analyze grammar]

mīcalāyāṃ philañcāyāṃ sasnāvagastyako muniḥ |
ghelīnadyāṃ helīnadyāṃ vitūrīyāsarityapi || 20 ||
[Analyze grammar]

phījarāyāṃ cāpagāyāṃ sasno nirjharaṇeṣvapi |
lopāmudrā satī pūjāṃ cakre taddevatārcanam || 21 ||
[Analyze grammar]

sarāṃsi saritaścāpi cakruragastyamānanam |
athaiteṣu pradeśeṣu sarittaṭeṣu kutracit || 22 ||
[Analyze grammar]

kutracitpārvate deśe kutracit sarasastaṭe |
viprāstu tāpasā raudrā vaiṣṇavāḥ sūryadevatāḥ || 23 ||
[Analyze grammar]

vasantaste vilokyainamagastyaṃ khyātapauruṣam |
prasannahṛdayāḥ sarve svāgatādi vyadhurmudā || 24 ||
[Analyze grammar]

hemaśālāyano bālāyano rāvāsanāyanaḥ |
dārāliṅgāyanaścāpi bhekadāneyatāpasaḥ || 25 ||
[Analyze grammar]

masigrīvamaharṣiśca tathā śālavanāyanaḥ |
ācālarṣistathā grāmāyano vāṭāyanastathā || 26 ||
[Analyze grammar]

divādiṅgāyanādyāśca tāpasā brahmavedinaḥ |
sahasraśo'nyaviprāśca brahmagṛhavanasthitāḥ || 27 ||
[Analyze grammar]

yatayaśca mahātyāgaparā vijñāśca yoṣitaḥ |
satyaḥ sādhvyo nivasanti cātmadhyānaparāyaṇāḥ || 28 ||
[Analyze grammar]

agastyastu dadau tebhyo vijñānaṃ pārameśvaram |
parabrahmā''kṣarātītaḥ paradhāmavirājitaḥ || 29 ||
[Analyze grammar]

anantamuktasevyaḥ śrīpuruṣottamasaṃjñakaḥ |
paramātmā'ntarātmā ca kṛṣṇāt kṛṣṇataraśca yaḥ || 30 ||
[Analyze grammar]

vāsudevānmahāvāsudevaḥ śrīparameśvaraḥ |
divyaiśvaryavibhūtyādisaṃbhṛto bhagavān prabhuḥ || 31 ||
[Analyze grammar]

kālamāyāniyantā ca vyūhāvatāraśāsakaḥ |
īśvarāṇāmīśvareśaḥ surāṇāṃ suraśaktidaḥ || 32 ||
[Analyze grammar]

ṛṣīṇāṃ cāpi pitṝṇāṃ rakṣakastaddhṛdi sthitaḥ |
devamānuṣanāgānāmantaryāmī parātparaḥ || 33 ||
[Analyze grammar]

sarvabrahmapriyākāntaḥ sarvadhāmaprabhāpradaḥ |
sarvāvatāradhartā ca sarvasākṣī nirañjanaḥ || 34 ||
[Analyze grammar]

svaprakāśo'sīmaśobhā'sīmakandarpasundaraḥ |
divyamūrtirvedavedyo yogivedyo'ntarātmani || 35 ||
[Analyze grammar]

hṛccakṣurbhistathā vedyaścā'vedyo bāhyavṛttibhiḥ |
agamyo māyayā channairgamyo bhaktisamanvitaiḥ || 36 ||
[Analyze grammar]

atidūro'pyatisāmīpyasthaḥ sakhā sukhapradaḥ |
sarvapradaḥ sadā''nandaḥ sarvānandaprado hariḥ || 37 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo rādhāramāpatiḥ |
prabhāpāravatīhaṃsāmaṃjulāsaguṇāpatiḥ || 38 ||
[Analyze grammar]

lakṣmīśrīmāṇikīnāthaḥ satpatirbhaktabhāvitaḥ |
ṛṣīśaḥ karuṇāpūrṇo hyabālo bālarūpadhṛk || 39 ||
[Analyze grammar]

vartate yaścājanābhe khaṇḍe deśe surāṣṭrake |
aśvapaṭṭasarastīre'kṣarakṣetre vimuktide || 40 ||
[Analyze grammar]

divye kuṃkumavāpyākhye nagare ca nijālaye |
kambharāśrīnandanaḥ sa śrīmadgopālabālakaḥ || 41 ||
[Analyze grammar]

parabrahma svayaṃ yaḥ sa bālabrahmā'dya vartate |
antarātmā ca yaḥ so'dya bālātmā bahirasti vai || 42 ||
[Analyze grammar]

yogināṃ yogaphalado jñānināṃ vittigocaraḥ |
muktānāṃ mānase tiṣṭhan satīnāṃ satyadhārakaḥ || 43 ||
[Analyze grammar]

yajñānāṃ vahnirūpe ca bhojako havanāśanaḥ |
tapasvināṃ tapovṛtteḥ śraddhārūpo'sti yaḥ prabhuḥ || 44 ||
[Analyze grammar]

sāttvikānāṃ dharmasattvaṃ nītīnāṃ nyāyavistaraḥ |
satkriyāṇāṃ cātitheyo bhaktā rādhanagocaraḥ || 45 ||
[Analyze grammar]

nirākāro'saṃkhyamūrtiryaḥ sa bālo virājate |
kṛpayā karuṇāsindhurmokṣadaḥ pāpināmapi || 46 ||
[Analyze grammar]

yatprasaṃgena tattvāni jaḍānyapi kṛtānyapi |
akṛtāni cetanāni divyāni saṃbhavanti ca || 47 ||
[Analyze grammar]

amuktā muktimāyānti pāpā bhavanti pāvanāḥ |
asiddhāḥ siddhimāsādya yaddhyānād yānti mokṣaṇam || 48 ||
[Analyze grammar]

aguṇā guṇavantaśca bhavantyasya pratāpataḥ |
māyikā māyayā śūnyā jāyante'sya smṛterapi || 49 ||
[Analyze grammar]

kalmaṣā nāśamāyānti yanmūrterdarśanādapi |
nā'sya vai darśane prāpte kartavyaṃ cāvaśiṣyate || 50 ||
[Analyze grammar]

prāptavyaṃ śiṣyate nāpi sa vai bālo'dya vartate |
viprā gṛhṇantu tanmantraṃ muktidaṃ sarvasiddhidam || 51 ||
[Analyze grammar]

ityuktā rādhike viprā jagṛhurmantramuttamam |
auṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 52 ||
[Analyze grammar]

prajepuḥ satataṃ taṃ ca dadhyurvai divyarūpiṇam |
teṣāṃ vai hṛdaye kṛṣṇanārāyaṇaḥ samasphurat || 53 ||
[Analyze grammar]

kiśoro divyarūpaśca koṭimanmathasundaraḥ |
bhejuste ca tato nityamagastyoditapūjanaiḥ || 54 ||
[Analyze grammar]

aṣṭadhā śrīharerbhaktiṃ cakrurmokṣābhivāñcchayā |
evaṃ sahasralakṣāśca bhajante brāhmaṇā harim || 55 ||
[Analyze grammar]

agastyasya tu yogena astrālayakṣitau tadā |
uṣṇālaye mahākhaṇḍe'bhavan bhaktiparāyaṇāḥ || 56 ||
[Analyze grammar]

varṣānte'gastyamunirāṭ kṛtvā tīrthāni sarvaśaḥ |
vaihāyasā yayau lopāmudrāyuto'śvasārasam || 57 ||
[Analyze grammar]

kṣetraṃ śrīkuṃkumavāpīsaṃjñaṃ tatra sthiro'bhavat |
atha bhādrapade tatra vyomni rātrau graho mahān || 58 ||
[Analyze grammar]

sahasrayojanadīrghatejaḥkalgilasacchirāḥ |
udayaṃ caiti nityaṃ vai deśopaplavasūcakaḥ || 19 ||
[Analyze grammar]

dhūmaketurmahātrāsaprado lokavināśakaḥ |
yaṃ dṛṣṭvā tu prajāḥ sarvā nāśabhītisamākulāḥ || 60 ||
[Analyze grammar]

abhavaṃścā'pyabhajaṃśca bālakṛṣṇa pubhuttamam |
akurvaṃstasya bhaktiṃ ca vividhārādhanātmikām || 61 ||
[Analyze grammar]

atha bhādrasya vigame pūrṇāyāṃ prātareva tu |
samudrasya jalānāṃ vai viplavaḥ parito hyabhūt || 62 ||
[Analyze grammar]

velā bhayapradā sarvadeśapralayakārikāḥ |
cukṣubhuścāticaṇḍairvai vātaiḥ saha ca vṛṣṭibhiḥ || 63 ||
[Analyze grammar]

uṣṇālayasya khaṇḍasya parito'bdhijalairbhuvaḥ |
yojanāyatabhāgā vai saṃplutā pralayo yathā || 64 ||
[Analyze grammar]

grāmāḥ kheṭāḥ kharvaṭāścāvasathā ghoṣavistarāḥ |
samudramavadhiṃ kṛtvā yāvadyojanameva te || 65 ||
[Analyze grammar]

abdhivelaughavegaiśca naṣṭā jalalaye tadā |
vṛkṣā latā vanoddeśā udyānāni ca vāṭikāḥ || 66 ||
[Analyze grammar]

naukāstheyāni bandhāni setavaḥ kṣetrabhūmikāḥ |
vartmāni yānarakṣārthaṃ gṛhṇāṇi bhūśirāṃsi ca || 67 ||
[Analyze grammar]

velaughavegairnaṣṭāni vyāpārasya sthalāni ca |
vimānāvasthalībandhā naṣṭāḥ sarve jalaughakaiḥ || 68 ||
[Analyze grammar]

nadīmukhāstathā sarve prajāvasatayo'pi ca |
paśavaḥ pakṣiṇaścānye khanayo'pi layaṃ gatāḥ || 69 ||
[Analyze grammar]

evaṃ jalalaye jāte hāhākāro mahānabhūt |
atha nadyo'pi saṃkṣubdhāḥ kṣubdhāni ca sarāṃsyapi || 70 ||
[Analyze grammar]

nadīsarovarā''paśca yayuḥ kṣetreṣu cābhitaḥ |
udvelābhiḥ pradeśāste saprajāḥ pralayaṃ gatāḥ || 71 ||
[Analyze grammar]

sthale jalaṃ jale sthalaṃ viparītamapadyata |
ativarṣātivātaiśca dehino vilayaṃ gatāḥ || 72 ||
[Analyze grammar]

pārvatā vanavāsāśca dṛśyante naiva dehinaḥ |
jalānāṃ tu pravāheṣu śavā mānavapakṣiṇām || 73 ||
[Analyze grammar]

paśūnāṃ ca sarīsṛpamṛgādīnāmanekaśaḥ |
kallolairuhyamānāśca vilokyante sahasraśaḥ || 74 ||
[Analyze grammar]

vṛkṣāśca vṛkṣaśākhāśca dṛśyante pūravāriṣu |
gṛhāṇi parṇaśālāśca taranti layavāriṣu || 75 ||
[Analyze grammar]

nadyaḥ sarovarāṇyanyā dīrghikāścāpi kūpakāḥ |
sāmudrā'khātasadṛśā dṛśyante jalapūritāḥ || 76 ||
[Analyze grammar]

evaṃ jāte vināśasya kāraṇe jalaviplave |
jhaṃjhāvātairvālukāścāḍīyanta raṇagāstadā || 77 ||
[Analyze grammar]

yathā meghāstathā tāśca dṛśyante cāmbare tadā |
vālukābhiḥ pūritāni netrāṇi cāndhatāṃ yayuḥ || 78 ||
[Analyze grammar]

vālukāhatanetrāste dehinastu parasparam |
naiva paśyanti vai tatra rajo'ndhā vātatāḍitāḥ || 79 ||
[Analyze grammar]

ākāśe vāyuvegena kṣipyante śākhinastathā |
gṛhāṇi vallayaścāpi maṇḍapācchādanānyapi || 80 ||
[Analyze grammar]

ullocāśca vitānāni vastrāṇi pakṣiṇastathā |
kṣipyante bahuvegena vātena ca jale sthale || 81 ||
[Analyze grammar]

gṛhāṇi cātibhagnāni vṛkṣā bhagnāstathoṭajāḥ |
āśrayā āśramāḥ saudhāḥ prāsādā neśurūṭajāḥ || 82 ||
[Analyze grammar]

vālukāvarṣaṇairgrāmāśchannā vai vālukātale |
evaṃ raṇāt samuḍḍīya vālukāvarṣaṇaṃ hyabhūt || 83 ||
[Analyze grammar]

vṛkṣāśca vāṭikā udyānāni prajāśca pakṣiṇaḥ |
paśavastāpasāścāpi vālukāchannavigrahāḥ || 84 ||
[Analyze grammar]

vālukāntargarbhagāste bhūgarbhe nihitāḥ kṣaṇāt |
abhavaṃste vinā śvāsairmṛtāḥ koṭisahasraśaḥ || 85 ||
[Analyze grammar]

ṛṣayo munayaścāpi parvatasthāḥ kṣitisthitāḥ |
vīkṣyopacchavamatyugraṃ samādhau kṛtasaṃyamāḥ || 86 ||
[Analyze grammar]

ākṛṣya nāḍikāprāṇān niṣeduḥ kuṃbhakādiṣu |
sasmarurbhagavantaṃ śrīkṛṣṇanārāyaṇaṃ hṛdi || 87 ||
[Analyze grammar]

abhaktā ruruduścāpi tresuścukruṣurudgalam |
hāhācakrurbālakāśca hā mātastāta cukruśuḥ || 88 ||
[Analyze grammar]

vilapanto narāḥ patnīrāhvayāṃcakrurudgalam |
patnyo'patyāni pitaraṃ cāhvayāṃcakruratyati || 89 ||
[Analyze grammar]

paśūnāṃ pakṣiṇāṃ cāpi uṣṭrāṇāṃ kariṇāṃ tathā |
siṃhānāṃ cānalānāṃ cākrośāśca garjanānyapi || 90 ||
[Analyze grammar]

duḥkhabhṛtānyatyabhan jhaṃjhāvāte tadā muhuḥ |
na śrūyante na rakṣyante svarakṣā yatra duṣkarā || 91 ||
[Analyze grammar]

tatrā'nyarakṣaṇaṃ kena kutra vā harimantarā |
kālānane grāsabhāvaṃ gatānāṃ rakṣako'tra kaḥ || 92 ||
[Analyze grammar]

parvatā raṇadeśāśca nadyaścāpi sarāṃsi ca |
vanāni coccabhāgāścāraṇyāni kṣetrabhūmayaḥ || 93 ||
[Analyze grammar]

sarve pṛthvītalaṃ jhaṃjhāvātaiścāpīḍitaṃ tadā |
jātaṃ bhādrasya pūrṇāyāṃ rātrau tu pratipaddine || 94 ||
[Analyze grammar]

āsāyaṃ tanmahotpātairvinā mṛtiṃ mṛtāḥ prajāḥ |
hemaśālāyanādyāstu tadā maharṣayo'malāḥ || 95 ||
[Analyze grammar]

vīkṣyā'śāntaṃ vātavegaṃ jalā'nilakṛtaṃ layam |
samādhāveva śāntyarthaṃ sasmarurbālakṛṣṇakam || 96 ||
[Analyze grammar]

karuṇāsāgaraṃ bhaktarakṣākaraṃ kṛpānidhim |
avigaṇayya pāpāni śaraṇāgatarakṣakam || 97 ||
[Analyze grammar]

gajarakṣākaraṃ kṛṣṇaṃ garbhe rakṣantamīśvaram |
pralaye rakṣakaṃ nāthaṃ māyāto rakṣakaṃ prabhum || 98 ||
[Analyze grammar]

prāṇānāṃ rakṣakaṃ kāntaṃ sarvarakṣākaraṃ harim |
bālānāṃ rakṣakaṃ devaṃ sṛṣṭirakṣākaraṃ patim || 99 ||
[Analyze grammar]

yoge rakṣākaraṃ svāminārāyaṇaṃ pareśvaram |
anādiśrīkṛṣṇanārāyaṇaṃ dehiprajīvanam || 100 ||
[Analyze grammar]

sasmarurhṛdaye tvekādaśarṣayo laye sthite |
tuṣṭavurmanasā sarve deśarakṣaṇahetave || 101 ||
[Analyze grammar]

jhaṃjhāvātasya śāntyarthaṃ vṛṣṭeḥ śāntyarthamityapi |
vālukāvṛṣṭiśāntyarthaṃ bhūtānāṃ rakṣaṇāya ca || 102 ||
[Analyze grammar]

rādhike te tuṣṭuvurvai parameśaṃ parātparam |
kṛpāluṃ bālakṛṣṇaṃ samprāpte nāśe maharṣayaḥ || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne uṣṇālayakhaṇḍe'gastyapravāsastatratyarṣigaṇena jhaṃjhāvātā'bdhijalakṣobhe laye jāte śrīkṛṣṇanārāyaṇaḥ smṛta ityādi |
nirūpaṇanāmā pañcanavatitamo'dhyāyaḥ || 95 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 95

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: