Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 87 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike bhaktā harergṛhṇanti sadguṇān |
duṣṭā guṇeṣu doṣāṃścāropya gṛhṇanti durguṇān || 1 ||
[Analyze grammar]

viśravasastu putrasya kharasya rākṣasasya vai |
khacaryāmabhavat putro hyadharmajīvasaṃjñakaḥ || 2 ||
[Analyze grammar]

kaṭyāṃ vakro bhagnapṛṣṭho gaṇḍe godhākhyadūṣaṇaḥ |
kapardākṣaḥ sadā śvāse durgandhāḍhyaḥ śiśupriyaḥ || 3 ||
[Analyze grammar]

sakalmaṣo'tikāpaṭyācāro viśvāsaghātakaḥ |
janmanā tāḍitā padbhyāṃ mātā mṛteti mātṛhā || 4 ||
[Analyze grammar]

ghūkasvaraḥ kṛṣṇavarṇaḥ picchatulyaśiroruhaḥ |
pṛṣṭhaliṅgī kuṇṭhakarṇo bahirdaṃṣṭro'timatsaraḥ || 5 ||
[Analyze grammar]

utpannamātraduḥkhakṛdbālānāṃ dharṣako'bhavat |
ekadā sa yayau nadyāstaṭe rantuṃ sabālakaḥ || 6 ||
[Analyze grammar]

carmakārasya vāseṣu cāntyajānāṃ gṛheṣu ca |
rikteṣu bālarakṣeṣu jyeṣṭhāstu karmaṇe gatāḥ || 7 ||
[Analyze grammar]

tatra bālāṃstāḍayitvā bhakṣayāmāsa tadgṛhe |
śvamāṃsaṃ madyapānaṃ ca pracakāra papau jalam || 8 ||
[Analyze grammar]

tadā bālairmilitvā ca dhṛtvā baddhvā'ntyajairbalāt |
kṣārakuṇḍe vinikṣipto durgandhe svalpakardame || 9 ||
[Analyze grammar]

śilayā chāditastatra kuṇḍyāṃ kṣārapaṭasya saḥ |
divāniśaṃ sa vai kuṇḍyāṃ kuṇḍīgandhaṃ samagrahīt || 10 ||
[Analyze grammar]

māsārdhaṃ prāṇarakṣārthaṃ ubhukṣitastṛṣākulaḥ |
carmakṣālanajaṃ vāri cārmakardamamityapi || 11 ||
[Analyze grammar]

sūkṣmakīṭodbhavaṃ kuṇḍyāṃ bhakṣayāmāsa pāpakṛt |
rākṣaso jātijo yaśca cāṇḍālagṛhabhojanaḥ || 12 ||
[Analyze grammar]

carmakuṇḍakṛtāvāsaścarmakardamabhakṣakaḥ |
mātṛhāḥ śiśumāraśca ko'smātpāpataro bhavet || 13 ||
[Analyze grammar]

rādhike tādṛśo'dharmajīvo nāmnā mahāsuraḥ |
antyajaiścarmakāraiśca āvalīrañjanāmbaraḥ || 14 ||
[Analyze grammar]

niṣkāsya kuṇḍito duṣṭastāḍitaḥ ṣaṇḍhitastathā |
siṃhale dvīpake tasthau raṇānte vanibhakṣakaḥ || 15 ||
[Analyze grammar]

paśūn pakṣigaṇāṃścāpi kvacit kuṭumbajā'rbhakān |
dhṛtvā karoti tadghātaṃ bhakṣayatyeva tānapi || 16 ||
[Analyze grammar]

ekadā bhaktarāṭ tatra vibhīṣaṇo hareḥ priyaḥ |
gṛṇan rāmeti kṛṣṇeti nārāyaṇeti sañcaran || 17 ||
[Analyze grammar]

vihartuṃ tena mārgeṇa yayau vanāni vīkṣitum |
tatrainaṃ vīkṣayāmāsā'dharmajīvaṃ mahāsuram || 18 ||
[Analyze grammar]

uvāca tvaṃ kathamatra vartase nirjane suta |
ehi gṛhaṃ hariṃ kṛṣṇaṃ bhaja nārāyaṇaṃ sukham || 19 ||
[Analyze grammar]

mā duḥkhaṃ vaha śuṣke'trā'raṇye raṇe tu nirjane |
śrutvā vibhīṣaṇaṃ prāha pitṛjyeṣṭhaṃ sagarvakaḥ || 20 ||
[Analyze grammar]

ko hariḥ kaśca kṛṣṇo'sti nārāyaṇo'pi ko'sti vai |
nainaṃ jānāmi kaścāste kasmād bhaje'vicāritam || 21 ||
[Analyze grammar]

bhakto vibhīṣaṇaḥ prāha harirduḥkhaharo'sti saḥ |
parabrahma svayaṃ divyo divyākṣaranivāsakṛt || 22 ||
[Analyze grammar]

rākṣaso'dharmajīvastu prāha dhanāpahārakaḥ |
dravyāpahārako nāryādyapahāraka eva saḥ || 23 ||
[Analyze grammar]

hārakastvanyasamṛddheścauraḥ kaścid bhavet hariḥ |
kṛṣṇaṃ pāpaṃ duṣṭakarma tatkṛt kṛṣṇo bhaveddhi saḥ || 24 ||
[Analyze grammar]

nārāsvapsvayanaḥ kaścit nadīstho dhīvaro bhavet |
jalahārakabhṛtyo vā kiṃkaraḥ kasyacidbhavet || 25 ||
[Analyze grammar]

jale vāsakaro vā'yaṃ sarpo matsyo'thavā bhavet |
paraḥ śatrurbrahma mahān mahāśatrurbhaveddhi saḥ || 26 ||
[Analyze grammar]

divyo dhūrto dyūtavettā vyasanī kaścideva saḥ |
akṣaiḥ pāśaiḥ ramate ca rāti gṛhṇāti nāṇakam || 27 ||
[Analyze grammar]

dyūtagṛhe nivāsī ca bhavet kaścidaghātmakaḥ |
vibhīṣaṇastu taṃ prāha paramātmā pareśvaraḥ || 28 ||
[Analyze grammar]

puruṣottama evā'yaṃ bhagavānīśvareśvaraḥ |
muktā'dhipaḥ pare dhāmni rājamāno'sti putraka || 29 ||
[Analyze grammar]

rākṣaso'dharmajīvaśca prāha nā'yaṃ tathā pitaḥ |
paṃ pānaṃ madyajaṃ tatra ramate tvātmanā svayam || 30 ||
[Analyze grammar]

madyapānādilubdhaḥ sa madyapaḥ paramo bhavet |
parasya dīnalokasya duḥkhakṛcceśvaro bhavet || 31 ||
[Analyze grammar]

puru sinoti pāpāni cā'dhikaṃ tamasā''vṛtaḥ |
tāmasaḥ pāpakṛccā'yaṃ bhavet sa puruṣottamaḥ || 32 ||
[Analyze grammar]

bhagaṃ guhyaṃ ca vā tasya nārīcihnaṃ bhavet khalu |
bhagavān guptanārī sā bhavet puruṣaveṣiṇī || 33 ||
[Analyze grammar]

īśvarāṇāṃ mādṛśānāṃ yoddhṝṇāmiśubhirhataḥ |
na rakṣituṃ svayaṃ śaktaḥ svaṃ bhavedīśvareśvaraḥ || 34 ||
[Analyze grammar]

muktā yāḥ patibhirnāryo gṛhānniṣkāsitāśca yāḥ |
tāsāmadhipaḥ sa bhaved vyabhicāriśiromaṇiḥ || 35 ||
[Analyze grammar]

pare dhāmni gṛhe nityaṃ vasati parabhūsthitaḥ |
gṛhadvāravihīnaḥ sa bhavedvā bhikṣukaḥ pitaḥ || 36 ||
[Analyze grammar]

vibhīṣaṇaśca taṃ prāha putra vyūhasvarūpadhṛk |
sarvāvatārahetuḥ sa sarvaśaktidharaḥ prabhuḥ || 37 ||
[Analyze grammar]

golokeśaḥ sa vaikuṇṭhadhāmeśo vai paraḥ pumān |
yogigamyo'ntarātmā ca mokṣadaśceti taṃ bhaja || 38 ||
[Analyze grammar]

adharmajīvarakṣo'pi prāha manye sa vañcakaḥ |
vañcanārthaṃ tu lokānāṃ vyūhya vyūhya tu veṣadhṛk || 39 ||
[Analyze grammar]

kvacinnaṭaḥ kvacidgopaḥ kacidrājakumāravat |
kvacidvipro bhavatyeva vañcako vyūhavān bhavet || 40 ||
[Analyze grammar]

sarveṣāmavatārāṇāṃ loke vai nimnakarmaṇām |
hetuḥ kartā nimnavarṇo bhavet kaścid vivarṇajaḥ || 41 ||
[Analyze grammar]

sarveṣu prāṇiṣu śastraśaktyākhyasya prayojakaḥ |
bhavet sa ghātakī kaściditi manye pitaḥ khalu || 42 ||
[Analyze grammar]

prasahya bhavati kaṣṭapradaḥ kaścid bhavedaghī |
gavāṃ sa vṛṣabhāṇāṃ vai loke samūhake mahān || 43 ||
[Analyze grammar]

mahāvṛṣabho vā kaścid bhavedvā vṛṣavāhakaḥ |
kuṇṭhitaṃ dhāmavāsādi gṛhakuṭyādivarjitaḥ || 44 ||
[Analyze grammar]

paraḥ śatrusvarūpo vā pumān bhaveddhi rakṣasām |
samaśīlairyogavadbhirgamya sāptapadīnakam || 45 ||
[Analyze grammar]

tasmādasajjanaḥ kaściditi manye pitaḥ khalu |
antaraṃ bhinnatā yasya kāme manasi cātmani || 46 ||
[Analyze grammar]

vāci vā bhinnatā tasmād viśvāsaghātako bhavet |
mokṣaṃ sarvaṃ samācchidya durbalasya vināśanam || 47 ||
[Analyze grammar]

manye karoti kaścit sa hiṃsro durbalaghātakaḥ |
kastaṃ bhajedasantaṃ vai guṇāgryaiśca vivarjitam || 48 ||
[Analyze grammar]

vibhīṣaṇastu taṃ prāha sa tu vidvān guṇāśrayaḥ |
vedavid vedaśāstrādikartā śīlavratādimān || 49 ||
[Analyze grammar]

sarvadharmāśrayaḥ sādhukarmakaḥ śāntisaṃbhṛtaḥ |
adharmajīvo rakṣo'tha prāha vidvānna cāsti saḥ || 50 ||
[Analyze grammar]

na raṃbhaṇaṃ vijānāti gītiṃ jānāti naiva ca |
abhicārānna jānāti māyāṃ jānāti naiva ca || 51 ||
[Analyze grammar]

ato naiva bhavedvā sa vidvān pitaḥ kadācana |
guṇo rajjurgavāṃ dohakāryārthaṃ yasya vidyate || 52 ||
[Analyze grammar]

skandhe tasmād bhaved gopo guṇāśrayaḥ pitaḥ khalu |
vedaṃ vā vedikāṃ grāmacatuṣke nirmitāṃ janaiḥ || 53 ||
[Analyze grammar]

pāṣāṇānāṃ mṛdāṃ vā tāṃ kartuṃ jānāti kuṃbhakṛt |
kubhakāro bhaved vā'yaṃ vedikāśilpavit khalu || 54 ||
[Analyze grammar]

śaṃ śātanaṃ hi keśānāṃ karotyastreṇa mastake |
nāpito'yaṃ bhavedvā ca romaśatrupraśastravān || 55 ||
[Analyze grammar]

śīlaṃ cā'skhalanaṃ dharmo vrataṃ kṛcchrādi yattapaḥ |
atti khādati cobhaṃ tat tādṛgdharmavighātakaḥ || 56 ||
[Analyze grammar]

śīlavratādanaścāyaṃ bhavet kaściddhi bhāṇḍakaḥ |
sarve dharmāḥ paśudharmāstadvān vā sa paśurbhavet || 57 ||
[Analyze grammar]

sādhoḥ karma gṛhasthānāṃ viruddhaṃ gṛhabhañjanam |
sanyāsādisvarūpaṃ tatkārako'yaṃ yatirbhavet || 58 ||
[Analyze grammar]

jaḍo vā syād vicitto vā śāntisaṃbhṛta ekalaḥ |
vibhīṣaṇaśca taṃ prāha putra vipro'sti mādhavaḥ || 59 ||
[Analyze grammar]

yajñopavītasandhartā kleśatāpapraśāmakaḥ |
mahāvidyāśrayaḥ śāstraracanākārakaḥ svayam || 60 ||
[Analyze grammar]

eka evā'dvitīyo'yaṃ tīrthayātrākaro'cyutaḥ |
adharmajīvo rakṣastu prāha vipro bhavenna saḥ || 61 ||
[Analyze grammar]

viṃ pakṣiṇaṃ tu yaḥ prāti gṛhṇāti mṛgayūryathā |
tasmād vyādho bhavet kaścit pakṣimāro'thavā paśuḥ || 62 ||
[Analyze grammar]

mādhavo mātṛgāmī vā bhavet kaścit paśuprajaḥ |
yasya niyāmako nāsti yasya nāsti dhavastathā || 63 ||
[Analyze grammar]

mātṛhīnaḥ pitṛhīno bhavet kaścid vanecaraḥ |
itaḥ prāptaśca viḥ pakṣī taṃ yajñasyaiva sannidhau || 64 ||
[Analyze grammar]

san dhārayati bhakṣyārthaṃ śakunādo bhaveddhi saḥ |
kleśaistāpaiḥ prakarṣaiśca śāmako lokanāśakaḥ || 65 ||
[Analyze grammar]

tasmād viplavakartā sa bhavet kaścittu ghātakī |
mahāvidyāḥ kāmavidyāścoccāṭanīṃ vināśinīm || 66 ||
[Analyze grammar]

māriṇīṃ mohinīṃ cedvā jānātyayaṃ tadā pitaḥ |
śvapāko vā'tha cāṇḍālo malino vā bhaveddhi saḥ || 67 ||
[Analyze grammar]

śāstreṣu racanāṃ cāyaṃ pratāraṇasya kārakaḥ |
pratārako bhavet kaścit nahi śāstrasya kārakaḥ || 68 ||
[Analyze grammar]

ekākī tu vane'raṇye bhraman kuṭumbahīnakaḥ |
advitīyo vidhuro'yaṃ tīrthamuṇḍī ca vā bhavet || 69 ||
[Analyze grammar]

na cyavate dhanaṃ dāne daridraḥ sa bhavet pitaḥ |
sādhudharmavihīnaśca kapaṭī nindakaḥ khalaḥ || 70 ||
[Analyze grammar]

pracchannacauro nārīṇāṃ cāñcalyasya pravardhakaḥ |
asaṃkhyavāranārīṇāṃ bhrāmako veṣadhārakaḥ || 71 ||
[Analyze grammar]

gopīnāmadṛśyakartā siddhamantrakaro bhavet |
kāminīnāṃ kāmanāyāḥ pūrako'nyāyakārakaḥ || 72 ||
[Analyze grammar]

dharmaloptā kulaloptā hyāsakto grāmyadarśane |
krodhalobhādidoṣāṇāmākaro'jñānaśevadhiḥ || 73 ||
[Analyze grammar]

vyavahāravidhuraśca buddhihīno'titāmasī |
paśupāśo bhavet kaścit kanyāharaḥ śiśupriyaḥ || 74 ||
[Analyze grammar]

yādṛśastādṛśo vāpi bhavenme kiṃ prayojanam |
tadguṇānna sahe divyānadivyān vā kathañcana || 75 ||
[Analyze grammar]

nāsti kaścit tato dhyeyo bhajanīyo'pi me pitaḥ |
ahaṃ śreṣṭhastataścā'smi nāsti śreṣṭho'pi kaścana || 76 ||
[Analyze grammar]

vibhīṣaṇastataḥ prāha mā putra taṃ vimānaya |
anādiśrīkṛṣṇanārāyaṇaḥ śrīkamalāpatiḥ || 77 ||
[Analyze grammar]

sarvapatiḥ parameśaścāntaryāmī niyāmakaḥ |
kartumakartumanyathākartuṃ śaktaḥ sa vai hariḥ || 78 ||
[Analyze grammar]

vartate bālarūpastaṃ bhaja sarvātmanā suta |
divyāḥ santi guṇāstasminnekaiko mokṣado hi yaḥ || 79 ||
[Analyze grammar]

satyaṃ śaucaṃ dayā kṣāntistyāgaḥ santoṣa ārjavam |
śamo damastapaḥ sāmyaṃ titikṣoparatiḥ śrutam || 80 ||
[Analyze grammar]

jñānaṃ viraktiraiśvaryaṃ śauryaṃ tejo balaṃ smṛtiḥ |
svātantryaṃ kauśalaṃ kāntidhairyaṃ ca mārdavaṃ tathā || 81 ||
[Analyze grammar]

prāgalbhyaṃ praśrayaḥ śīlaṃ saha ojo balaṃ bhagaḥ |
gāṃbhīryaṃ sthairyamāstikyaṃ kīrtirmāno'nahaṃkṛtiḥ || 82 ||
[Analyze grammar]

kṛtopakāraścādroho'nīhā'kiñcanatā tathā |
maitrī sārvajñyamevaite guṇāḥ santi parātmani || 83 ||
[Analyze grammar]

adharmajīvano rakṣaḥ prāha manye na tān guṇān |
ahaṃ napuṃsakaṃ manye kāryotsāhavivarjitam || 84 ||
[Analyze grammar]

dhamārthakāmanāhīnaṃ niṣkriyaṃ nirbalaṃ ca tam |
parabhāgyopajīvitvaṃ parasampadvikarṣaṇam || 85 ||
[Analyze grammar]

amārgavāhitā cāpi manye tatraiva santi hi |
tasmāt pitarna me vaktuṃ guṇānarhasi tasya vai || 86 ||
[Analyze grammar]

rādhike evamevāyamadharmajīvano'suraḥ |
śatādhikān harau doṣān jagāda pitaraṃ prati || 87 ||
[Analyze grammar]

vibhīṣaṇastu taṃ kruddho jaghāna gadayā tadā |
amṛtaśca vidudrāva siṃhaladvīpatastataḥ || 88 ||
[Analyze grammar]

kapaṭī mānavo bhūtvā saurāṣṭre cājagāma saḥ |
śatrujayānadītīre trivaṭākhye bhuvastale || 89 ||
[Analyze grammar]

uvāsa kṛtaketaśca dviṣan kṛṣṇanarāyaṇam |
yativeṣadharo bhūtvā satāṃ vidveṣakaḥ khalaḥ || 90 ||
[Analyze grammar]

duṣṭo dharmadhvajo bhūtvā'pratārayan janān bahūn |
anādiśrīkṛṣṇanārāyaṇe śrīparameśvare || 91 ||
[Analyze grammar]

vairaṃ kurvan vacobhiśca loke nāstikyamādadhan |
āyayau kuṃkumavāpīkṣetraṃ naṣṭāyureva saḥ || 92 ||
[Analyze grammar]

lomaśasyā''śrame gatvā nininda parameśvaram |
tadā śrīśaṃkaraḥ śrutvā bhairavaṃ prāha sevakam || 93 ||
[Analyze grammar]

yāhi bhairava duṣṭaṃ tamadharmajīvanā'suram |
ghātayainaṃ piśācaistvaṃ nārakiṇaṃ hi karmaṇā || 94 ||
[Analyze grammar]

ityukto bhairavaḥ śūlaṃ dhṛtvā gatvā piśācakaiḥ |
jīvagrāhaṃ gṛhītvā taṃ baddhvā cārmaṇarajjubhiḥ || 95 ||
[Analyze grammar]

nicikṣepa malasthāne viṣṭāvyāptakṣitau tadā |
tanmakhe mūtrayāmāsurviṣṭhāṃ cakruḥ piśācakāḥ || 96 ||
[Analyze grammar]

mūḍhamāraṃ dṛḍhaṃ sarve mārayāmāsurāsuram |
aṅgāni chedayāmāsuścikṣipurlāvaṇaṃ jalam || 97 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇadveṣiṇameva te |
tato rajjuprabandhena gṛdhravāsadrumāntare || 98 ||
[Analyze grammar]

śākhāyāṃ bandhayāmāsurlambate so'pyadhomukhaḥ |
gṛdhrakākādiviṣṭhā ca patatyeva tu tanmukhe || 99 ||
[Analyze grammar]

evaṃ māsadvayaṃ daṇḍaṃ cakre śrībhairavo'sure |
tataḥ kṣudhātṛṣāvyāpto mamāra prāṇato hi saḥ || 100 ||
[Analyze grammar]

yayau yamālayaṃ so'yamasuro'dharmajīvanaḥ |
kuṃbhīpāte'patattatra sahasravatsaraṃ hiṃ saḥ || 101 ||
[Analyze grammar]

athā'tra bhairavo devaḥ sasnau cāśvasarovare |
tasya saṃsargadoṣotthapāpaprakṣālanāya vai || 102 ||
[Analyze grammar]

evaṃ vināśamāpanno'suro'dharmaprajīvanaḥ |
śiśupriyaḥ svapāpena mṛto'sadgatimārgagaḥ || 103 ||
[Analyze grammar]

rādhike me'parādhasya kartṝṇāṃ nāsti sadgatiḥ |
yadi syāccharaṇāpannastadā gatiṃ dadāmyaham || 104 ||
[Analyze grammar]

atha śaraṇaṃ nā''yāto mṛto'pi parameśvaram |
tataḥ koṭyarbudavarṣerapyasya sadratirna vai || 105 ||
[Analyze grammar]

āṣāḍhe sa mṛto daityasamo rakṣo'tinindakaḥ |
atha vibhīṣaṇaḥ śrutvā'dharmajīvamṛtiṃ tataḥ || 106 ||
[Analyze grammar]

nītvā tanmātaraṃ tatra saurāṣṭre vyomamārgataḥ |
āyayau cārthayāmāsa sadgatiṃ parameśvarāt || 107 ||
[Analyze grammar]

harirjanmāntare prāha tasya gatirbhaviṣyati |
mama hastena mṛtyuṃ sa labdhvā yāsyati sadgatim || 108 ||
[Analyze grammar]

tasya mātre dadau mantraṃ lomaśarṣistataḥ param |
vibhīṣaṇāya mantraṃ sa dadau śrīpārameśvaram || 109 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
māsaṃ sthitvā yayatustau rādhike vai nijālayam || 110 ||
[Analyze grammar]

bhejāte śrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam |
vibhīṣaṇaśca khacarī tvante divyau babhūvatuḥ || 111 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kharaputrasyā'dharmajīvanasya nāstikyaṃ harerguṇeṣvaguṇakalpanāḥ harau dveṣo'sadgatistataḥ kālāntare sadgativaradānamityādinirūpaṇanāmā saptāśītitamo'dhyāyaḥ || 87 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 87

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: