Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 85 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
ailavilā pulastyasya patnī tapaścacāra ha |
dustaraṃ putraputrārthaṃ caturyugavṛṣānvitam || 1 ||
[Analyze grammar]

anādiśrīsvāminārāyaṇakṛṣṇanarāyaṇaḥ |
sahyādriśikhare tasyā āśrame viprarūpadhṛk || 2 ||
[Analyze grammar]

jaṭāvalkalabhasmāḍhyo mālājapaparāyaṇaḥ |
tasthāvāgatya nikaṭe drumā'dhaśchāyite sthale || 3 ||
[Analyze grammar]

kandamūlaphalāhāro nityaṃ triṣavaṇastathā |
bālarūpaḥ ṛṣiputro yathā kaścin manoharaḥ || 4 ||
[Analyze grammar]

āgatya tiṣṭhati tatra kvacit prayāti līnatām |
kvacid vṛkṣe śuko bhūtvā bhūtvā kokilakastathā || 5 ||
[Analyze grammar]

mayūraścāpi haṃsaśca hariṇaḥ kvacideva vā |
kvacidrūpamagastyasya dhṛtvā paśyati tattapaḥ || 6 ||
[Analyze grammar]

kvacid bhūtvā viśravāśca kvacit pulaspyayoṣitām |
pulastyasya sutānāṃ ca dhṛtvā rūpāṇi vai kvacit || 7 ||
[Analyze grammar]

tapo nirīkṣate svāmikṛṣṇanārāyaṇo muhuḥ |
rādhikovāca he kṛṣṇa kiṃ puṇyaṃ yoṣitāṃ tathā || 8 ||
[Analyze grammar]

kathaṃ vai bhagavāṃstasyāḥ sannidhau vividhāni ca |
rūpāṇi dhṛtavān svāmikṛṣṇanārāyaṇaḥ prabhuḥ || 9 ||
[Analyze grammar]

śrīkṛṣṇaḥ prāha vai rādhe brahmā putraṃ pulastyakam |
oṃ namaḥ śrīsvāmikṛṣṇanārāyaṇāya te svāhā || 10 ||
[Analyze grammar]

ityārpayanmahāmantraṃ tataḥ so'pi nijāṃ priyām |
ailavilāṃ cārpayattaṃ mantraṃ jajāpa sā'niśam || 11 ||
[Analyze grammar]

tajjāpā''kṛṣṭahṛdayaḥ svāmikṛṣṇanarāyaṇaḥ |
bhaktivaśyaḥ samīpe'syāstathārūpo'bhavaddhariḥ || 12 ||
[Analyze grammar]

rādhike sa mayā dṛṣṭastadā kṛṣṇamṛgātmakaḥ |
aṭamāno harikṛṣṇo vallabhaḥ śrīpatiḥ patiḥ || 13 ||
[Analyze grammar]

ailavilātapaḥ paśyan śṛṇvan jāpaṃ virājate |
sāpi pulastyapatnī vai jaṭāvalkaladhāriṇī || 14 ||
[Analyze grammar]

parameśvaralabdhyarthaṃ yatate tāpasī satī |
ākāśavāsinī pṛthvyāṃ kṛtvā tu vedikāṃ mṛdaḥ || 15 ||
[Analyze grammar]

vahniṃ tatra nidhāyaiva prātaḥ pūjāṃ karoti sā |
tato rudraṃ satīṃ kṛṣṇaṃ lakṣmīṃ cājaṃ savitṛjām || 16 ||
[Analyze grammar]

sūryaṃ prabhāṃ gaṇeśaṃ ca sādhvīṃ sadvastubhiḥ surān |
nityaṃ prapūjya ca mālājapaṃ karoti vai śatam || 17 ||
[Analyze grammar]

tataḥ phalādi cāhṛtya madhyāhne haraye svayam |
naivedyaṃ sajalaṃ cārpya tapaḥ karoti tiṣṭhati || 18 ||
[Analyze grammar]

ekapādena vai sūryaṃ dṛṣṭvā sthirā pratiṣṭhati |
āsāyaṃ ca tataścārārtrikaṃ snātvā karoti ca || 19 ||
[Analyze grammar]

rātrau karoti bhajanaṃ kṛṣṇanārāyaṇeti ca |
ardharātrottaraṃ nidrāṃ ghaṭikāmātramṛcchati || 20 ||
[Analyze grammar]

samutthāya hariṃ dhyātvā brāhme snātvā'rcanaṃ hare |
nityavat prakarotyeva kandamūlaphalāśanā || 21 ||
[Analyze grammar]

varṣamātraṃ tathā kṛtvā tato vāryaśanā'bhavat |
sūryodayaṃ samārabhyā''sāyaṃ tiṣṭhati nityadā || 22 ||
[Analyze grammar]

aṅguṣṭhaikasthirā caivaṃ varṣamātraṃ tapo'karot |
tato divāniśaṃ sthairyaṃ samālambya sthitā'bhavat || 23 ||
[Analyze grammar]

vāyvāhārā hṛdayena pūjikā śrīharestadā |
śarīraṃ varṣamātreṇa jaḍavat kāṣṭhatāṃ gatam || 24 ||
[Analyze grammar]

pakṣiṇo yatra tiṣṭhanti kīṭāḥ kurvanti mṛdgṛham |
evaṃ valmīkachannā sā varṣe catuṣṭaye'bhavat || 25 ||
[Analyze grammar]

varṣe tu pañcame tasyā mastake stambarohaṇam |
tṛṇodgamaśca sañjāto dṛśyate sā na mānavī || 26 ||
[Analyze grammar]

tato brahmā haro viṣṇuḥ sūryo gaṇapatiḥ striyaḥ |
āyayurdevadevyādyāḥ satītapaḥprakarṣitāḥ || 27 ||
[Analyze grammar]

devyaḥ stambatṛṇādīni dūrīcakrurmṛdāṃ cayāt |
gaṇeśaścāpi sūryaśca mṛdo dūrīpracakratuḥ || 28 ||
[Analyze grammar]

brahmā jalaṃ dadau tatrā'ñjalinā prokṣaṇaṃ śubham |
rudraḥ prāṇapracāraṃ cā'kārayat prokṣaṇena tu || 29 ||
[Analyze grammar]

viṣṇustasyāścetanaṃ cā''vāhyat sarvavarṣmaṇi |
tataḥ sā tūtthitā bodhaṃ prāptā'namat surān puraḥ || 30 ||
[Analyze grammar]

oṃ namaḥ śrīsvāmikṛṣṇanārāyaṇāya te svāhā |
uvāca sādhvī cā'vyagrā rakṣantaṃ svāṃ nijaṃ prabhum || 31 ||
[Analyze grammar]

sasmāra devadeveśaṃ śrīmatkṛṣṇanarāyaṇam |
devā ūcurvada sādhvi kiṃ te manasi vartate || 32 ||
[Analyze grammar]

dadmaste'bhīṣṭamatraiva varaṃ vṛṇvadya mā ciram |
ityuktā sā prajagāda varaṃ kṛṣṇanarāyaṇāt || 33 ||
[Analyze grammar]

vṛṇomyeva na cānyasmād devāḥ svastyastu vaḥ sadā |
bhavantaḥ pūjitā nityaṃ mayā dharmo yato hi saḥ || 34 ||
[Analyze grammar]

lokasaṃgraharakṣārthaṃ svati vo'stu yadāgatāḥ |
devyaḥ svasti ca yuṣmākaṃ sadā'stu kuśalaṃ tathā || 35 ||
[Analyze grammar]

ityuktvā svāgataṃ cakre hṛdayena sutuṣyatā |
jajāpa śrīsvāmikṛṣṇanārāyaṇaṃ śriyaḥ patim || 36 ||
[Analyze grammar]

tāvacchrībhagavāṃstatra ya āsīt stambasaṃsthitaḥ |
vṛkṣarūpaḥ sa valmīke prāvirāsa hariḥ svayam || 37 ||
[Analyze grammar]

dvibhujaścampakavarṇaḥ svarṇabhūṣāvirājitaḥ |
koṭikoṭyarkatejobhirvyāpto divyākṛtiḥ patiḥ || 38 ||
[Analyze grammar]

divyasauvarṇabhūṣāḍhyo divyāmbaravirājitaḥ |
divyaratnālimālābhiḥ śobhamānaḥ śrīvallabhaḥ || 39 ||
[Analyze grammar]

divyakaṭakaśobhāḍhyo divyamukuṭakuṇḍalaḥ |
divyakaustubharaśanormikāyaṣṭivirājitaḥ || 40 ||
[Analyze grammar]

rādhāramāprabhāpārvatīhaṃsāmañjulā'rcitaḥ |
saguṇāmāṇikīśāntāvijayālalitārcitaḥ || 41 ||
[Analyze grammar]

hemantabhagavaddevaprakāśakeśavādibhiḥ |
pārṣadaiḥ sahitastatra suyuvā saṃsthito'bhavat || 42 ||
[Analyze grammar]

rūpānurūpā'vayavaḥ kare naktakamādadhan |
tāmbūlacarvaṇaṃ kurvan hasan hariḥ sthito'bhavat || 43 ||
[Analyze grammar]

karābhyāṃ sa spṛśaṃstasyā mastake cāśiṣaṃ vadan |
varārthaṃ ca prayuñjaṃstāṃ devān prati vyalokayat || 44 ||
[Analyze grammar]

devaiḥ sākṣāddharirdṛṣṭaḥ stutaḥ stotraistu sāmagaiḥ |
pūjitaḥ parayā bhaktyā tatastasthuḥ sureśvarāḥ || 45 ||
[Analyze grammar]

pupūja sā svāmikṛṣṇaparabrahmapareśvaram |
patraṃ puṣpaṃ jalaṃ bhāvaṃ dadau śrīpataye satī || 46 ||
[Analyze grammar]

varaṃ samārthayat tasmāccaturyugaguṇāśrayāḥ |
pautrā me santu bhagavan yena yogo bhavettava || 47 ||
[Analyze grammar]

pautrāṇāṃ ca kuṭumbasya bhaktyā cānanyalabdhayā |
yugadoṣeṇa doṣaiśca dveṣeṇāpi drutaṃ tava || 48 ||
[Analyze grammar]

bhaved bhaktiḥ smṛtirnityā snehādapyadhikā yataḥ |
tava yogaṃ vinā mokṣo naiva bhavati dehinām || 49 ||
[Analyze grammar]

ānyopāyaiściraṃlabhyo dveṣairlabhyo drutaṃ bhavān |
tava hastena maraṇaṃ mokṣadaṃ niścitaṃ bhavet || 50 ||
[Analyze grammar]

ityevaṃ matkuṭumbārthe samicchāmi varaṃ prabho |
dehi me ceti śrutvaiva tathā'stvityāha keśavaḥ || 51 ||
[Analyze grammar]

atha haryājñayā devāḥ satkṛtā prayayuśca te |
ailavilā tapastyaktvā prasādaṃ bubhuje hareḥ || 52 ||
[Analyze grammar]

jalaṃ phalaṃ rasaṃ madhu snātvā śuddhiṃ vidhāya ca |
svāmikṛṣṇaṃ samapṛcchat pulastyasya priyā satī || 53 ||
[Analyze grammar]

ailavilovāca |
bhagavan saṃśayānme'tra chettumarhasi sarvavit |
nāryāstu saṃśayān kaścidanyaśchettuṃ na cārhati || 54 ||
[Analyze grammar]

kecid dhyānaṃ vṛṣaṃ cānye vivekaṃ yogasādhanām |
brahmacaryaṃ tapaḥ pātivratyaṃ patnīvrataṃ pare || 55 ||
[Analyze grammar]

satyaṃ tyāgamahiṃsāṃ satītvaṃ sanyāsamityapi |
dānaṃ dayāṃ cādhyayanaṃ praśaṃsanti tathetare || 56 ||
[Analyze grammar]

tīrthayātrāṃ cendriyāṇāṃ nigrahaṃ satsamāgamam |
sarvārpaṇaṃ prapattiṃ vā gurvarpaṇaṃ virāgitām || 57 ||
[Analyze grammar]

jñānaṃ brahmamayaṃ caiṣāṃ kiṃ śreyo brūhi me prabho |
yadi vā vidyate cānyad guptaṃ tadvaktumarhasi || 58 ||
[Analyze grammar]

śrutvā cailavilāvākyaṃ svāmikṛṣṇanarāyaṇaḥ |
prāha divyaṃ paraṃ tattvaṃ śreyaḥpradaṃ parātparam || 59 ||
[Analyze grammar]

hitāya sarvajīvānāṃ pūrvaiḥ pūrvataraiḥ sṛtam |
avācyaṃ sarvagūḍhārthaṃ jñānamajñairbahiṣkṛtam || 60 ||
[Analyze grammar]

śrīkṛṣṇanārāyaṇasvāmyuvāca |
paraṃ guhyatamaṃ kṣetraṃ paradhāmapradaṃ param |
mamā'kṣarāhvayaṃ kṣetraṃ yatra kuṃkumavāpikā || 61 ||
[Analyze grammar]

sarveṣāṃ dehināṃ vāsāt saṃsārārṇavatāriṇī |
aśvapaṭṭasaroramyā lomaśāśramaśobhitā || 62 ||
[Analyze grammar]

tatra bhaktā ailavile madīyaṃ vratamāsthitaḥ |
nivasanti mahātmānaḥ parāṃ bhaktiṃ mamāśritāḥ || 63 ||
[Analyze grammar]

uttamaṃ sarvatīrthānāṃ kṣetrāṇāmuttamaṃ ca yat |
sthānānāmuttamaṃ sthānaṃ kṣetraṃ me'kṣarasaṃjñitam || 64 ||
[Analyze grammar]

bhūtale naiva saṃlagnaṃ cidākāśasthitaṃ hi tat |
adivyā nahi paśyanti muktāḥ paśyanti tad hṛdā || 65 ||
[Analyze grammar]

sthānaṃ priyatamaṃ me tad guptaṃ śīghraṃ pramuktidam |
madbhaktā yatra vartante māmeva ca bhajanti vai || 66 ||
[Analyze grammar]

tatra yānti narā nāryaste'pi prayānti matpadam |
anyadhāmāni dṛṣṭvaiva māmeva praviśanti te || 67 ||
[Analyze grammar]

dattaṃ japtaṃ kṛtaṃ ceṣṭaṃ taptaṃ dhyātaṃ hutaṃ śrutam |
sevitaṃ bhojitaṃ jñātaṃ sarvaṃ tatrā'kṣayaṃ bhavet || 68 ||
[Analyze grammar]

janmāntarasahasreṣu kṛtaṃ pāpaṃ tu sañcitam |
kṣetre'kṣare praviṣṭasya sarvaṃ drāg yāti saṃkṣayam || 69 ||
[Analyze grammar]

mānavāstu narā nāryaḥ saṃkarāścātipāpinaḥ |
pāpayonigatā duṣṭāḥ striyaḥ saṃkīrṇayogajāḥ || 70 ||
[Analyze grammar]

mlecchāścaṇḍālajāścāpi kīṭāḥ pipālikā mṛgāḥ |
paśavaḥ pakṣiṇaḥ sarīsṛpāstṛṇāni pādapāḥ || 71 ||
[Analyze grammar]

vallayo jaḍajātāśca yadi kṣetre'kṣare mṛtāḥ |
te tu sacandratilakā mahāhastyādivāhanāḥ || 72 ||
[Analyze grammar]

ramye mamā'kṣare divyāste prayānti pramokṣaṇam |
akṣare tu mṛtaḥ kaścinna yāti narakaṃ hyaghī || 73 ||
[Analyze grammar]

mamā'nugrahamāptāste sarve yāntyakṣaraṃ padam |
kiṃ vaktavyaṃ bhavedatra cailavile mama sthale || 74 ||
[Analyze grammar]

mokṣaṃ sudurlabhaṃ jñātvā saṃsāraṃ cātibhīṣaṇam |
gatiṃ jñānena hatvā'pi vaset kṣetre'kṣare mama || 75 ||
[Analyze grammar]

yatra tatra vipannasya gatistvatra hi mokṣadā |
prasādād dahyati pāpaṃ vāsāttu divyatā bhavet || 76 ||
[Analyze grammar]

darśanānmama muktiśca jāyate tvakṣare pade |
mama yogānmahāmuktirjāyate me pare pade || 77 ||
[Analyze grammar]

apuṇyā nahi paśyanti māyāpaṭalacakṣuṣaḥ |
tamovṛttā na paśyanti divyaṃ kṣetraṃ mamā'kṣaram || 78 ||
[Analyze grammar]

te tu viṇmūtraretobhṛddehe viśanti vai muhuḥ |
hanyamāno'pi yo dehī viśed vighnaśatairapi || 79 ||
[Analyze grammar]

akṣaraṃ paramaṃ kṣetraṃ cā'śvapaṭṭasaro'bhitaḥ |
sa yāti paramaṃ dhāma yatra gatvā na śocati || 80 ||
[Analyze grammar]

janmamṛtyujarāmuktaṃ paraṃ kṣetraṃ mamāspadam |
apunarmaraṇānāṃ tad gaditaṃ mokṣakāṃkṣiṇām || 81 ||
[Analyze grammar]

na dānairna tapobhiśca na yajñairnāpi vidyayā |
prāpyate gatirutkṛṣṭā yā'kṣare labhyate parā || 82 ||
[Analyze grammar]

nānāvarṇā vivarṇāśca caṇḍālādyā jugupsitāḥ |
kilbiṣaiḥ pūrṇadehāśca nikṛṣṭaiḥ pātakairyutāḥ || 83 ||
[Analyze grammar]

teṣāṃ tīkṣṇaṃ bheṣajaṃ cākṣaraṃ kṣetraṃ paraṃ padam |
akṣaraṃ tatparaṃ jñānamakṣaraṃ tatparaṃ padam || 84 ||
[Analyze grammar]

akṣaraṃ tatparaṃ vattvamakṣaraṃ puruṣottamaḥ |
dhṛtvā vai naiṣṭhikīṃ dīkṣāmakṣare ye vasanti te || 85 ||
[Analyze grammar]

matto labdhvā paraṃ jñānaṃ yānti me paramaṃ padam |
prabhāsaṃ svarṇanagarī vastrāpathaṃ ca narmadā || 86 ||
[Analyze grammar]

nārāyaṇasaraccāpi puṣkaraṃ kauravaṃ sthalam |
gaṃgā badarikā śālagrāmaṃ śrīśaila ityapi || 87 ||
[Analyze grammar]

himālayaśca kedāro gayā gokarṇamityapi |
kṛṣṇā godāvarī sindhurgomatī brahmaputrikā || 88 ||
[Analyze grammar]

nārāyaṇīsariccāpi vijñaturīyakaṃ saraḥ |
tūṃgānīkasaro nyāsasaraścaṇḍasarastathā || 89 ||
[Analyze grammar]

naṣṭajarānadī raktavārdhirnīlābdhirityapi |
nīparā dīnayūpā ca senā mahābṛhatsaraḥ || 90 ||
[Analyze grammar]

antārkivartulaṃ cāpi sūparyuparikaṃsaraḥ |
pannāmnī kālimā cāpi yāneśī śvetavāridhiḥ || 91 ||
[Analyze grammar]

uralādrirmānasaṃ ca saro brahmasarovaram |
bālakṛṣṇasaraścāpi dvikalaṃ ca sarastathā || 92 ||
[Analyze grammar]

aṃgaśikṣāṃgikā cāpi murānadī turunadī |
aitānadī mikāṃgā ca irāvatī nadī tathā || 93 ||
[Analyze grammar]

hutalīnā ca gaṃgā'pi sābharākhyaṃ mahat saraḥ |
etāni puṇyasthānāni pṛthivyāṃ viśrutāni tu || 94 ||
[Analyze grammar]

tāni tvāyānti satataṃ cāśvapaṭṭasarovaram |
tanmṛtāḥ paramaṃ mokṣaṃ na yānti te yathā'kṣare || 95 ||
[Analyze grammar]

kuṃkumavāpikākṣetre sākṣādahaṃ pareśvaraḥ |
brahmahradaṃ samādāya vartāmyeva nirantaram || 96 ||
[Analyze grammar]

brahmahrado'nantajanmakṛtapāpāni nāśayet |
anyatra sulabhā gaṃgā śrāddhaṃ dānaṃ japo vratam || 97 ||
[Analyze grammar]

kuṃkumavāpikākṣetre tatsarvaṃ tvatidurlabham |
yadi pāpo yadi śaṭho yadi tvadhārmiko janaḥ || 98 ||
[Analyze grammar]

akṣaraṃ tatpadaṃ prāpya punāti kulasaptakam |
yajeta juhuyānnityaṃ dadātyarcayate tathā || 99 ||
[Analyze grammar]

kṣetre'kṣare tu māṃ bhaktastasyā'nantaguṇaṃ phalam |
tatra gatvā tu ye bhaktā arcayanti stuvanti mām || 100 ||
[Analyze grammar]

sarvapāpavinirmuktāste jñeyā mama pārṣadāḥ |
anyatra yāgājjñānādvā sanyāsādatha yogataḥ || 101 ||
[Analyze grammar]

prāpyate tatparaṃ sthānaṃ sahasreṇa tu janmanām |
akṣare ye vasantyete vindantyekena janmanā || 102 ||
[Analyze grammar]

tatra yogastapo jñānaṃ vrataṃ cāhaṃ nirantaram |
māṃ samāsādya bhaktānāṃ gantavyaṃ nā'sti cā'param || 103 ||
[Analyze grammar]

tadeva guhyaṃ guhyānāṃ paraṃ śreyaḥpradaṃ matam |
jñānadhyānaniviṣṭānāṃ paramānandamicchatām || 104 ||
[Analyze grammar]

tatra dadāmyahaṃ mantraṃ tvakṣare kṣetrake mama |
yattatparataraṃ tattvaṃ so'haṃ kṣetraṃ ca tanmama || 105 ||
[Analyze grammar]

bhrūmadhye nābhimadhye ca hṛdaye'pi ca mūrddhani |
yasmāt kasmād yāti cā'sustvakṣare'tra pramucyate || 106 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasvāmī vasāmyaham |
māmāsādyā'tipāpāśca prayānti paramāṃ gatim || 107 ||
[Analyze grammar]

nārāyaṇānāṃ sarveṣāṃ śreṣṭho'haṃ parameśvaraḥ |
nārāyaṇāstathā cānye śaṃbhvādyā vaiṣṇavā api || 108 ||
[Analyze grammar]

dhāmānyapi ca sarvāṇi dhāmasthā muktakoṭayaḥ |
brahmāṇḍeśvaravaryāśca devādyāstīrthakoṭayaḥ || 109 ||
[Analyze grammar]

vasāmastatra me kṣetre'kṣare cāśvasaro'bhitaḥ |
kuṃkumavāpikā brahmarūpiṇī muktasatpurī || 110 ||
[Analyze grammar]

pāpopahatamatayo naiva paśyanti divyatām |
na teṣāṃ vīkṣituṃ śakyaṃ cā'kṣaraṃ mama bhūtalam || 111 ||
[Analyze grammar]

puṇyavāsāḥ smarantyenāṃ purīṃ divyena cakṣuṣā |
paśyanti yogasiddhā ca lokāntare'pi vāsinaḥ || 112 ||
[Analyze grammar]

āgacchatāmidaṃ sthānaṃ sevituṃ mokṣakāṃkṣiṇām |
mṛtānāṃ pathi cetteṣāṃ punarjanma na vidyate || 113 ||
[Analyze grammar]

yogī vā'pyathavā'yogī pāpī vā puṇyakṛttamaḥ |
na lokavacanāt pitrorna cāpi guruvādataḥ || 114 ||
[Analyze grammar]

matiṃ cotkramayet sākṣādakṣarakṣetragāṃ śubhām |
kuṃkumavāpikāvāsaṃ cā'śvasarojalāplavam || 115 ||
[Analyze grammar]

rādhike bhagavānevaṃ cailavilāṃ prabodhya ca |
virarāma kṣaṇaṃ sā'pi śrutvā''ścaryamavāpa ha || 116 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne'nādiśrīkṛṣṇanārāyaṇasvāminā ailavilāyai kathitamakṣaramāhātmyamitināmā pañcāśītitamo'dhyāyaḥ || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 85

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: