Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 84 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike camatkṛtiṃ nārāyaṇasya ca |
brahmaputrapulastyasya bhāryāyā bhaktigocarām || 1 ||
[Analyze grammar]

pulastyasya priyā bhāryā tṛṇabindoḥ sutā śubhā |
ailavilā'bhavannāmnā tasyāṃ vai viśravāḥ sutaḥ || 2 ||
[Analyze grammar]

abhavad bahuśāstrāṇāṃ jñātā dharmaparāyaṇaḥ |
pulastyaṃ tvekadā cailavilā'pṛcchad vṛṣān prati || 3 ||
[Analyze grammar]

yugadharmāḥ purā cāsan kīdṛśā vada me pate |
pulastyastu tataḥ prāha sarvān saṃkṣepato vṛṣān || 4 ||
[Analyze grammar]

kṛtaṃ tretā dvāparaśca kaliśceti caturyugam |
dhyānaṃ tapaḥ kṛtayuge tretāyāṃ jñānamadhvaraḥ || 5 ||
[Analyze grammar]

dvāpare yajña eveti dānamekaṃ kalau yuge |
brahmā kṛtayuge devaḥ sarvatra gatimānabhūt || 6 ||
[Analyze grammar]

tretāyāṃ gatimān sūryaścā'bhavanmelanakṣamaḥ |
dvāpare daivataṃ viṣṇuḥ sākṣācca gatimānabhūt || 7 ||
[Analyze grammar]

kalau kālasvarūpaśca devo rudraḥ pravartate |
yatra tatra mahān kleśaḥ kalau vināśako yataḥ || 8 ||
[Analyze grammar]

kṛte tu samasaṃkhyākāḥ kanyāścātha kumārakāḥ |
āsan samānayugalā vṛttisteṣāmalolupā || 9 ||
[Analyze grammar]

prajāstṛptāḥ sadā sarvāḥ sarvānandāḥ sukhāśrayāḥ |
uttamā'dhamatā nāsti nirviśeṣāḥ purandhrikāḥ || 10 ||
[Analyze grammar]

tulyamāyuḥ sukhaṃ rūpaṃ balaṃ tuṣṭiḥ sthirā matiḥ |
viśokā jñānabahulā ekāntabahulāstathā || 11 ||
[Analyze grammar]

dhyānaniṣṭhāstaponiṣṭhāḥ parabrahmaparāyaṇāḥ |
sadā niṣkāmacāriṇyo nityaṃ muditamānasāḥ || 12 ||
[Analyze grammar]

parvatodadhivāsinyo hyaniketāḥ kṣitiśrayāḥ |
saṃkalpajanyabhojyāśca saṃkalpotthajalādanāḥ || 13 ||
[Analyze grammar]

saṃkalpajanyasurasāḥ sadā śāntā yatheśvarāḥ |
sarvamāsāmātmalabhyaṃ tadāsīd brahmasātkṛtam || 14 ||
[Analyze grammar]

rasollāsāḥ sadā hyāsan kṛtakṛtyāḥ kṛte yuge |
catuḥsahasravarṣāṇāṃ vigame sandhirāgataḥ || 15 ||
[Analyze grammar]

aṣṭaśatābdastatraiva rasollāso na vegavān |
rāgaścāpi vilāsaśca samudbhavati vai śanaiḥ || 16 ||
[Analyze grammar]

satyasiddhau prakṣīṇāyāmanyā siddhiḥ pravartate |
apāṃ saukhye hirīsamāpte tadā meṣātmanā'mbarāt || 17 ||
[Analyze grammar]

meghebhyaḥ stanayitnubhyaḥ pravṛttaṃ vṛṣṭisarjanam |
sakṛdeva tayā vṛṣṭyā saṃpṛkto pṛthivītale || 18 ||
[Analyze grammar]

jalaṃ dvādaśamāsāṃśca vartate sma sthalabhṛtam |
tatra vṛkṣā vallikāśca prādurāsan rasabhṛtāḥ || 19 ||
[Analyze grammar]

sarve pratyupabhogāśca tadā tebhyo bhavanti vai |
vartayanti sma kalpākhyavṛkṣādibhyastadā prajāḥ || 20 ||
[Analyze grammar]

vṛkṣāstadā prajānāṃ ca nivāsāḥ ketanāni ca |
āsan bhittivihīnāni sarvāṇyapi gṛhāṇyapi || 21 ||
[Analyze grammar]

vṛkṣāśritāḥ prajāḥ sarvā rāgalobhādidharṣitāḥ |
svakīyatve ca pārakye vivādamāśrayan kvacit || 22 ||
[Analyze grammar]

rāgalobhodbhavaḥ kleśastadā sthānamavāptavān |
tena daivāstu te kalpadrumā nāśamatho gatāḥ || 23 ||
[Analyze grammar]

tatasteṣu praṇaṣṭeṣu vibhrāntāḥ śokitāḥ prajāḥ |
kalpadrumān balahīnān sevājanyaphalapradān || 24 ||
[Analyze grammar]

avāpuḥ pṛthivītastā bījādyudbhavagocarān |
vastrāṇi valkalākhyāni phalāni bhojanāni ca || 25 ||
[Analyze grammar]

puṣpāṇi tvābharaṇāni prasūyante sma yatnataḥ |
teṣveva jāyate tāsāṃ gṛdhno raso'tha bhojanam || 26 ||
[Analyze grammar]

amākṣikaṃ mahāvīryaṃ puṭake puṭake madhu |
phalebhyaḥ prasravantyeva rasā miṣṭāśca dhārayā || 27 ||
[Analyze grammar]

taiḥ prajā vartayanti sma duṣṭāstuṣṭā gatajvarāḥ |
atha tretottare kāle prajā lobhāvṛtāstadā || 28 ||
[Analyze grammar]

viśeṣataḥ samabhavan balāt kṛtvā nijān drumān |
paryagṛhṇanta ca madhu mākṣikaṃ ca phalādikam || 29 ||
[Analyze grammar]

evaṃ kleśo nirbalānāṃ madhulābhe vinā'bhavat |
vṛkṣā vilokya tu pakṣapātaṃ prajākṛtaṃ tadā || 30 ||
[Analyze grammar]

praṇaṣṭā madhunā sārdhaṃ bījodbhavā api drumāḥ |
tadā śītātapavarṣābhiḥ pīḍā jāyate nṛṣu || 31 ||
[Analyze grammar]

dvandvaiḥ sampīḍyamānāstu cakrurāvaraṇāni hi |
gṛhabhittīḥ parṇakuṭīrvārtopāyānacintayan || 32 ||
[Analyze grammar]

vṛṣṭijanyajalānyeva nimnagāni tu yatra ca |
srotaḥsthāneṣu tiṣṭhanti garteṣu ca saraḥsu ca || 33 ||
[Analyze grammar]

tatra vāsān pracakruśca vṛkṣasasyādijīvikāḥ |
apāṃ bhūmeśca saṃyogādoṣadhayastadā'bhavan || 34 ||
[Analyze grammar]

akṛṣṭapacyā api tāścānuptāśca kvacit kvacit |
kvaciduptāśca sakaṇāḥ saphalāśca tadā'bhavan || 35 ||
[Analyze grammar]

ṛtupuṣpaphalāstatra vṛkṣagulmāśca jajñire |
tretānte rāgalobhāḍhyāścāhaṃmamatvasaṃbhṛtāḥ || 36 ||
[Analyze grammar]

avaśyaṃbhāvitārthena prajāścāsan sakalmaṣāḥ |
prasahya sattayā paryagṛhṇanta sasyavāṭikāḥ || 37 ||
[Analyze grammar]

vṛkṣagulmauṣadhīścāpi prasahya tu yathābalam |
naijāṃścakruḥ prajā rāgānnadīkṣetrāṇi parvatān || 38 ||
[Analyze grammar]

tatrāpi prabalā jātāḥ kṣatriyā rakṣakāḥ purā |
brahmaṇā vai niyuktāste dīnarakṣākriyādiṣu || 39 ||
[Analyze grammar]

varṇāśramavyavasthāṃ ca tretāyāṃ kṛtavānajaḥ |
maryādāyāḥ pratiṣṭhārthaṃ daṇḍaṃ tadā samasṛjat || 40 ||
[Analyze grammar]

yajñapravartanaṃ cāpi paśuhiṃsāvivarjanam |
tretānte tāṃ vyavasthāṃ ca brāhmaṇāḥ kṣatriyānvitāḥ || 41 ||
[Analyze grammar]

samarakṣan yathāyogyāṃ materbhedastato'bhavat |
rāgo lobhaḥ pakṣapāto yuddhaṃ sampadviluṇṭhanam || 42 ||
[Analyze grammar]

dvāpare tvāgate sarvaṃ prāvartata prajāsu vai |
nagarāṇi ca rājyāni sīmakṣetrāṇi vāṭikāḥ || 43 ||
[Analyze grammar]

kṛṣṭapacyāḥ kaṇāścāpi prāvartanta tadā priye |
avṛṣṭirmaraṇaṃ caiva tathaiva vyādhyupadravāḥ || 44 ||
[Analyze grammar]

vāṅmanaḥkāyajāḥ kleśā abhavaṃśca gṛhe gṛhe |
prajāśca mithunotpādyāstretārdhottarakālataḥ || 45 ||
[Analyze grammar]

kvacit kvacittu saṃkalpaprajāścāsaṃstadā priye |
dvāpare sarvathā kāmabījodbhavāḥ prajāḥ khalu || 46 ||
[Analyze grammar]

sāśrayāśca mṛṣāvīryā mṛṣāphalāstathā'bhavan |
vāsanābalasaṃvyāptāścātmavīryavihīnakāḥ || 47 ||
[Analyze grammar]

siddhiśūnyāḥ prajāḥ sarvā vyavardhanta madārditāḥ |
duḥkhānāṃ dvāpare cākasmikatā maraṇasya ca || 48 ||
[Analyze grammar]

tadbhayājjāyate tāsāṃ duḥkhamokṣavicāraṇā |
vicārāccāpi vairāgyaṃ jñānaṃ bhaktiśca mokṣaṇam || 49 ||
[Analyze grammar]

evaṃ dvāparadharmāśca varṇānāmabhavaṃstadā |
āśramāṇāṃ tathā dharmāḥ pṛthak pṛthak tato'bhavan || 50 ||
[Analyze grammar]

prāpte kalau kleśalābhe kleśavyākulitāḥ prajāḥ |
tiṣye māyāmasūyāṃ ca vadhaṃ cāpi tapasvinām || 51 ||
[Analyze grammar]

sādhayanti janā nityaṃ tamasā madagarvitāḥ |
kalau prabhārako rogaḥ satataṃ kṣudbhayaṃ tathā || 52 ||
[Analyze grammar]

anāvṛṣṭibhayaṃ ghoraṃ deśānāṃ ca viparyayaḥ |
adhārmikā anācārā mahākopā'lpatejasaḥ || 53 ||
[Analyze grammar]

anṛtaṃ bruvate lubdhāstiṣye janāḥ suduṣprajāḥ |
duriṣṭairduradhītaiśca durācārairdurāgamaiḥ || 54 ||
[Analyze grammar]

viprāṇāṃ karmadoṣaiśca prajānāṃ jāyate bhayam |
na dharmo vedadharmo hi kintu kalpita eva saḥ || 55 ||
[Analyze grammar]

śūdradharmāścaikavarṇāḥ śayanāsanabhojanaiḥ |
bhavantyeva prajāḥ sarvā varṇāśramavivarjitāḥ || 56 ||
[Analyze grammar]

rājānaścaurakarmāṇo viprāḥ kāpaṭyabhoginaḥ |
guravaḥ śiṣyahārāśca bhavantyeva kalipriyāḥ || 57 ||
[Analyze grammar]

bhrūṇahatyā vīrahatyā nārīhatyā nareśvare |
sādhuhatyā satīhatyā dharmahatyā prajāsu ca || 58 ||
[Analyze grammar]

snānaṃ homo japo dānaṃ surārcanaṃ hareḥ smṛtiḥ |
tyajyante mānavaistiṣye kāmalobhaparāyaṇaiḥ || 59 ||
[Analyze grammar]

devānsādhūn vṛṣān mokṣaṃ nindantyapi śriyaḥ patim |
kurvantyanyāyakarmāṇi nikṛṣṭācārapanthinaḥ || 60 ||
[Analyze grammar]

kuśīlacaryāḥ pākhaṇḍairvṛthācāraiḥ samāvṛtāḥ |
bahuyācanakāḥ sarve bhavantyeva kalau janāḥ || 61 ||
[Analyze grammar]

deśā rūkṣā aṭavīvat grāmā rūkṣāstu ghoṣavat |
narā nāryastathā rūkṣāḥ premahīnāḥ parāśrayāḥ || 62 ||
[Analyze grammar]

sasyacaurāḥ kaṇacaurā vastracaurāḥ prahāriṇaḥ |
caurāścaurasya hartāro harturhantā tathā'paraḥ || 63 ||
[Analyze grammar]

duḥkhabahulā rugṇāścotsādāścālpāyuṣo janāḥ |
adharmābhiniveśitvāt tamovyāptāḥ kalau prajāḥ || 64 ||
[Analyze grammar]

uccanīcāsanabhedo yogyatā pūjyatā nayaḥ |
naranārīgauravādi naśyatyeva kalau yuge || 65 ||
[Analyze grammar]

rājā prajāḥ kapaṭasya nartakā iva tiṣyake |
dvijāḥ śūdrā bhavantyeva śūdrāścāṇḍālakāstathā || 66 ||
[Analyze grammar]

sarvadharmastveka eva bhojyānnavāsalagnake |
peyāpeyavibhāgo na bhogyābhogyavihīnatā || 67 ||
[Analyze grammar]

satyā'satyaviveko na grāhyāgrāhyātilaṃghitā |
kalpanākuladharmāṃśca kāmānukūlayoṣitaḥ || 68 ||
[Analyze grammar]

mohānukūlakāntaśca yatayo dhūrtadharmiṇaḥ |
lokagānairdevatānāṃ kīrtanaṃ dharmavarjitam || 69 ||
[Analyze grammar]

jñānaṃ karma vinaṣṭaṃ ca bhavatyeva kalau sadā |
kīṭamūṣakasarpāṇāṃ daṃśā bhavanti tiṣyake || 70 ||
[Analyze grammar]

sarve duṣṭavratācārāḥ svārthamātrasuyoginaḥ |
mohayanti janān sarvān darśayitvā phalāni hi || 71 ||
[Analyze grammar]

mantrakarmakarāścābhicārakā mārakāstathā |
nirdayāśca śaṭhā dhūrtā ghātakā mānavāḥ kalau || 72 ||
[Analyze grammar]

māṃsādā madirāpāśca yonisambandhamātrakāḥ |
liṃgasambandhamātrāśca dhanārthakṛtaghātakāḥ || 73 ||
[Analyze grammar]

veṣācārasamāścāpi netrasatkāravarjitāḥ |
viśvāsaghnāśca mitradhnā āśritaghnāḥ kalau yuge || 74 ||
[Analyze grammar]

gṛhaghnāśca kuṭumbaghnāḥ svīyaghnāśca kalau yuge |
dharmaghnāścāpi dharmighnā mātṛghnāḥ pitṛghātakāḥ || 75 ||
[Analyze grammar]

snuṣāghnāḥ kanyakāghnāśca svasṛghnā bhrātṛghātakāḥ |
ṣoḍaśādikasaṃskārairhīnāḥ sūtakavarjitāḥ || 76 ||
[Analyze grammar]

śaucahīnāḥ snānahīnā vratahīnāḥ kalau yuge |
sūtrahīnā vivāhādividhivarjyā narāḥ striyaḥ || 77 ||
[Analyze grammar]

agnihīnā maṇḍapādihīnā homavivarjitāḥ |
sadācāravihīnāśca gṛhācāravihīnakāḥ || 78 ||
[Analyze grammar]

abhakṣyabhakṣaṇāḥ sarve sarvabhakṣāḥ kalau yuge |
rākṣasā brāhmaṇā yakṣā gandharvāḥ kinnarāḥ surāḥ || 79 ||
[Analyze grammar]

śvapacāśca piśācāśca samā bhavanti vai kalau |
anyonyabhayakartāro'nyonyanāśavidhāyakāḥ || 80 ||
[Analyze grammar]

alajjāścāpi nirlajjāḥ sarvagauravavarjitāḥ |
yatheṣṭabhogavantaśca kumārāḥ kanyakāḥ striyaḥ || 81 ||
[Analyze grammar]

keśayonistanadarśakā'mbarāḍhyāstu kanyakāḥ |
kartryaścāpi ca kartāraḥ prakāśe guptakarmaṇām || 82 ||
[Analyze grammar]

hastamātraśarīrāśca romapaṭalavastrakāḥ |
pañcahastadrumāścānte bhavantyeva kalau yuge || 83 ||
[Analyze grammar]

na rājā na prajābhāvo na śāsyaḥ śāsako na ca |
na gṛhāṇi nivāsā na na śālāḥ pākasiddhaye || 84 ||
[Analyze grammar]

na gṛhe tvannacayitā na gṛhe vāripeyitā |
na gṛhe śayanaṃ nāryā na patyurgṛhavāsitā || 85 ||
[Analyze grammar]

patipatnīkṛto yogo nahi tiṣṭhati vai kalau |
aṣṭavarṣā madhyavegā dvādaśānte mṛtiḥ kalau || 86 ||
[Analyze grammar]

pañcottaraṃ sagarbhāśca vinā grāmaṃ nivāsitā |
vānarīva tadā nārī sūtikā dūtikāṃ vinā || 87 ||
[Analyze grammar]

vinā khaṣṭvāṃ sūyate ca pṛthivyāṃ bālakaṃ tadā |
varṣadvaye tadā gaurī dvivarṣānte tu rohiṇī || 88 ||
[Analyze grammar]

varṣatraye bhavet kanyā caturvarṣā rajasvalā |
ata ūrdhvaṃ sagarbhā ca māsaṣaṭke prasūyate || 89 ||
[Analyze grammar]

varṣe dve vai prasūtī ca rajaḥ sakṛt kṣaṇasthiram |
maraṇaṃ ghaṭikākāle prāṇo naiva cirāyate || 90 ||
[Analyze grammar]

apatyāni mṛgaśāvādivaccaranti bhūtale |
sasyarasaiḥ prapuṣyante pakṣadugdhāstu mātaraḥ || 91 ||
[Analyze grammar]

pitṛnāma na caivāsti māturnāma kvacit kalau |
dīkṣālopo gurorlopo mantralopo na cotsavāḥ || 92 ||
[Analyze grammar]

devānāṃ mānavānāṃ vā samājo na kalau yuge |
idṃ kulamiti khyātiḥ kalau nāsti kuṭumbakam || 93 ||
[Analyze grammar]

pitṛśabdo guruśabdaḥ kalāvante na tiṣṭhati |
na rājā rājyaniyamā daṇḍā vā śāsakastadā || 94 ||
[Analyze grammar]

na devo mandiraṃ sampradāyaḥ śāstraṃ purāvratam |
brahmacaryaṃ na vai tatra yatitvaṃ gṛhasammatam || 95 ||
[Analyze grammar]

sanyāso vidyate naiva śīlaṃ dharmo na vai tadā |
vaidhavyaṃ vā vidhuratvaṃ dharmo naiva kalau yuge || 96 ||
[Analyze grammar]

sādhvītvaṃ ca satītvaṃ ca dharmo naiva kalau tadā |
kāmadharmaḥ paro dharmaḥ pākhaṇḍastatra saṃyamaḥ || 97 ||
[Analyze grammar]

narā nāryaḥ samarūpāḥ samaveṣāḥ samakriyāḥ |
samapradhānabhāvāśca samadāyādabhāginaḥ || 98 ||
[Analyze grammar]

na tadā varṣagaṇanā na cāṃkagaṇanā'pi ca |
na vidyābhyāsa evāpi tamovṛttijanāḥ kalau || 99 ||
[Analyze grammar]

kalāvante hi bhagavān prādurbhavati svāmirāṭ |
kalerbalaṃ vināśyaiva kṛtasthitiṃ karoti saḥ || 100 ||
[Analyze grammar]

evamuktā mayā patni dharmā yugacatuṣṭaye |
yathā bhavanti te sarve kālayogena dehiṣu || 101 ||
[Analyze grammar]

divasānte vedhasastu dhṛṣyamāṇo hi golakaḥ |
svalpatāṃ yāti vegācca bhramaṇena ca pārthivaḥ || 102 ||
[Analyze grammar]

divasā rātrya evāpi hrasvatāṃ yānti vai tadā |
ghaṭikāśca kalāḥ kāṣṭhā māsāḥ kālā hrasanti ca || 103 ||
[Analyze grammar]

sarvaṃ hrasvagatikaṃ ca kṣīṇāyuḥ parivartate |
tato hrāsaḥ pralayaśca sampadyate dinātyaye || 104 ||
[Analyze grammar]

ailavile vayaṃ yāmastadā satyaṃ tvajā''śrayam |
ityevaṃ rādhike prāha pulastyo nijabhāminīm || 105 ||
[Analyze grammar]

ailavilā tu tān dharmān śrutvā prāha patiṃ satī |
yatra sarve yugadharmā vidyante pautramīdṛśam || 106 ||
[Analyze grammar]

draṣṭumicchāmi cātraiva caturyugāśrayam ṛṣe |
pulastyaḥ prāha ca tathāstvityeva yoṣitaṃ nijām || 107 ||
[Analyze grammar]

pautrasyāpi prasaṃgena bhagavān sammiliṣyati |
lābhamevaṃ viditvaiva sutaṃ viśravasaḥ satī || 108 ||
[Analyze grammar]

kṛṣṇayogapradaṃ vavre yaṃ so'bhūd rāvaṇastathā |
ailavilā tapastepe kṛṣṇanārāyaṇopari || 109 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrībhagavān svayam |
ailavilātapo draṣṭumāyayau sahyaparvate || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pulastyoktacaturyugadharmāḥ ailavilāyai varadānaṃ tapaścaryā cetinirūpaṇanāmā caturaśītitamo'dhyāyaḥ || 84 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 84

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: