Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 83 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
evaṃ rādhe nṛpatiḥ sa jayadhvajaḥ suvaiṣṇavaḥ |
droṇailānīlaśrīśailān caturo'pi nijālaye || 1 ||
[Analyze grammar]

susatkṛtyāsanādyaiḥ saṃcakāra svāgataṃ param |
dadau bhojyāni ramyāṇi peyānyebhyo vidhānyapi || 2 ||
[Analyze grammar]

bhogyāni copakaraṇaprāsādikajalāni ca |
śrīhareḥ pūjanavastūnyapi dadau jayadhvajaḥ || 3 ||
[Analyze grammar]

parvatāste kṛtakṛtyāḥ papracchustaṃ jayadhvajam |
kathaṃ pāpāni naśyanti tīryate prakṛtiḥ katham || 4 ||
[Analyze grammar]

kathaṃ pāpyabhiyoge'pi nirlepatvaṃ bhavet sadā |
keṣāṃ samāgamānmuktiḥ kasmācchāntiśca śāśvatī || 5 ||
[Analyze grammar]

kaḥ svārthaḥ kaḥ parārthaśca kā pravṛttiḥ śubhāvahā |
jaḍatā divyatā vāpi prāpyate kena karmaṇā || 6 ||
[Analyze grammar]

bhavānāste mahārāja sarvajña iva bhaktarāṭ |
anādiśrīkṛṣṇanārāyaṇānugrahaleśataḥ || 7 ||
[Analyze grammar]

tasmānno vada paramaṃ śreyo yenāpi labhyate |
śrutvā jayadhvajaḥ prāha mamāraṇye maharṣayaḥ || 8 ||
[Analyze grammar]

vasanti bahavo divyā ye vijñānasamṛddhayaḥ |
teṣāṃ nityaṃ darśanārthaṃ prayāmi jñānalabdhaye || 9 ||
[Analyze grammar]

tebhyaḥ śrutaṃ mayā yadyat kathāprasaṃgalābhataḥ |
lakṣmīnārāyaṇasaṃhitāyāḥ kathāśrave'pi ca || 10 ||
[Analyze grammar]

ātmanā'pyanubhūtaṃ ca kathayāmi nibodhata |
tīrthe pāpāni naśyanti tīrthaṃ sthiraṃ ca jaṅgamam || 11 ||
[Analyze grammar]

tārayitvā vāsanākhyasāgarāt śaraṇāgatam |
prasthāpayati dhāmā'pi paramaṃ pārameśvaram || 12 ||
[Analyze grammar]

tīrthaṃ tat sarvathā bodhyaṃ jaḍaṃ vā cetanātmakam |
jaḍaṃ jalāni caityāni vastūni bhautikāni ca || 13 ||
[Analyze grammar]

nirguṇāni ca divyāni divyayogādbhavanti hi |
pāpinastārayantyeva tīrthāni tāni sarvathā || 14 ||
[Analyze grammar]

ātmā tīrthaṃ mahat proktaṃ kṛṣṇastīrthottamottamam |
anādiśrīkṛṣṇanārāyaṇastīrthaṃ parottamam || 15 ||
[Analyze grammar]

tasya tīrthasya yogena bhaktāstīrthasvarūpiṇaḥ |
bhavanti tārakāḥ sarve santaḥ sādhvyaśca yoginaḥ || 16 ||
[Analyze grammar]

brahmaśīlā gṛhaśīlā vanaśīlā virāgiṇaḥ |
nyāsaśīlā dhyānaśīlāḥ kṛṣṇatīrthā hi te matāḥ || 17 ||
[Analyze grammar]

kṛṣṇadāsyaḥ kṛṣṇabhaktāstathā kṛṣṇasya pārṣadāḥ |
kṛṣṇasambandhamāptāśca tīrthā jaḍāśca cetanāḥ || 18 ||
[Analyze grammar]

kṛṣṇaguṇāḍhyapuruṣaḥ satī kṛṣṇakṛpāmayī |
paśuḥ pakṣī vṛkṣalatāḥ kṛṣṇayogā hi tārakā || 19 ||
[Analyze grammar]

vāṭikā grāmaśālāśca dharmaśālāḥ sarittaṭāḥ |
sarastaṭā vanasthalyaḥ śailāḥ araṇyabhūmayaḥ || 20 ||
[Analyze grammar]

sthāvarā jaṃgamāścāpi tīrthāste kṛṣṇayoginaḥ |
grāmaḥ purī pattanaṃ ca nagaraṃ ghoṣa ityapi || 21 ||
[Analyze grammar]

pallyaścāvasathāścāpi yatra kṛṣṇo virājate |
tat sarvaṃ tīrthameveti tārakaṃ divyatāṃ gatam || 22 ||
[Analyze grammar]

yatspṛṣṭaṃ hariṇā sākṣāt tat tīrthaṃ tārakaṃ bhavet |
yathā haristathā tasya santastīrthāni santi hi || 23 ||
[Analyze grammar]

santārayanti satataṃ janān jñānapradānakaiḥ |
ajñāna nāśayitvā ca samarpayanti divyatām || 24 ||
[Analyze grammar]

kāmaṃ krodhaṃ ca lobhaṃ ca madaṃ mānaṃ ca matsaram |
tṛṣṇāṃ ca vāsanāṃ nāśayitvā kurvanti śodhanam || 25 ||
[Analyze grammar]

tadyogāttīryate māyā satsu nauṣu sthitairjanaiḥ |
santo bhavanti cakṣūṃṣi santo dīpā bhavanti ca || 26 ||
[Analyze grammar]

santo naukāścārṇavasthā dāvasthā amṛtasthalāḥ |
viṣolbaṇeṣu vai santo viṣaghnāḥ kṣveḍahāriṇaḥ || 27 ||
[Analyze grammar]

hālāhalābdhisaṃsāre nīlakaṇṭhā hi sādhavaḥ |
mahārogābdhisaṃsāre dhanvantarisvarūpiṇaḥ || 28 ||
[Analyze grammar]

viṣayānaladagdhānāṃ santo mānasavṛṣṭayaḥ |
vāsanājālabaddhānāṃ kartanīrūpiṇo hi te || 29 ||
[Analyze grammar]

santastīrthaṃ paraṃ tīrthaṃ paramātmavinirmitam |
yatra nārāyaṇaḥ sākṣānmūrtimān vartate sadā || 30 ||
[Analyze grammar]

haryarthaṃ yaiśca gārhasthyaṃ tyaktaṃ tyaktaṃ ca sarvaśaḥ |
bandhanaṃ śrīharau baddhāstīrtharūpā hi sādhavaḥ || 31 ||
[Analyze grammar]

haristīrthaṃ paraṃ tīrtha tīrthaṃ tatsādhavastataḥ |
sādhvyastīrthaṃ sādhuvacca taranti pāpinaśca taiḥ || 32 ||
[Analyze grammar]

etattrayaṃ paraṃ tīrthaṃ caturthaṃ vipramaṇḍalam |
gurustīrthaṃ sarvatīrthottamaṃ mokṣapradaṃ sadā || 33 ||
[Analyze grammar]

mātā tīrthaṃ paraṃ tīrthaṃ tīrthaṃ pitā patistathā |
satī tīrthaṃ dharmatīrthaṃ tīrthāstu dhārmikā janāḥ || 34 ||
[Analyze grammar]

putrastīrthaṃ dharmavacca kanyā tīrthaṃ vṛṣānvitā |
svasā tīrthaṃ dharmayuktā patnī tīrthaṃ satī yadi || 35 ||
[Analyze grammar]

kuṭumbaṃ dhārmikaṃ tīrthaṃ tārayet tīrthamuttamam |
devastīrthaṃ mandiraṃ ca tīrthaṃ tīrthaṃ kathāmṛtam || 36 ||
[Analyze grammar]

vṛddhānāṃ vacanaṃ tīrthaṃ śāstraṃ tīrthaṃ ca śāśvatam |
godānaṃ paramaṃ tīrthaṃ tīrthaṃ svarṇānnadānakam || 37 ||
[Analyze grammar]

satyaṃ tīrthaṃ kṣamā tīrthaṃ tīrthaṃ rāgavihīnatā |
dveṣarāhityamevā'pi tīrthaṃ nairmalyakārakam || 38 ||
[Analyze grammar]

kṛṣṇasevā paraṃ tīrthaṃ bhaktistīrthaṃ tathottamam |
kṛṣṇārpaṇaṃ tu tīrthānāmuttamaṃ tīrthamucyate || 39 ||
[Analyze grammar]

dīkṣā bhikṣā samīkṣā ca tīrthatrayaṃ vivekataḥ |
evaṃ śailāstu tīrthāni hareryogād bhavanti vai || 40 ||
[Analyze grammar]

kiṃ bahunā'tra vacasā santastīrthāni sarvathā |
sarvapradāste jīvānāṃ dharmārthakāmamokṣiṇām || 41 ||
[Analyze grammar]

satāṃ śaraṇamāpannastaratyeva na saṃśayaḥ |
kāṣṭhādhāraṃ samāpannastaratyeva jalārṇavam || 42 ||
[Analyze grammar]

kāṣṭhe laghutvamevā'sti satsu harirvasatyapi |
yatra haristatra sarvaṃ yadyadiṣṭatamaṃ bhavet || 43 ||
[Analyze grammar]

kalpavallī satāṃ haste cintāmaṇiḥ satāṃ mukhe |
kalpavṛkṣaḥ saddhṛdaye kāmadhenuḥ satāṃ matau || 44 ||
[Analyze grammar]

aṇimādyāḥ siddhayastu luṭhanti pādayoḥ satām |
aiśvaryāṇi satāmoṣṭhe vasanti sukhadāni vai || 45 ||
[Analyze grammar]

pāvitryaṃ tu satāṃ dṛṣṭau vākye dharmo vasatyapi |
muktiṃ satāṃ tu sevāyāṃ vartate śaraṇaṃ gatā || 46 ||
[Analyze grammar]

prakṛtiḥ procyate māyā'bhyāso viṣayavastuṣu |
saṃskāraḥ sthitisaṃstho'yaṃ kṛṣṇābhyāsena jīryati || 47 ||
[Analyze grammar]

kṛṣṇa kṛṣṇeti kṛṣṇeti nārāyaṇeti sarvadā |
raṭaṇena hi saṃskārā bhāvanākhyā bhavanti vai || 48 ||
[Analyze grammar]

kṛṣṇayogena divyāste nāśayanti tu māyikān |
prākṛtān nāśayitvaiva śodhayanti hṛdantaram || 49 ||
[Analyze grammar]

sā māyā bhramarūpā vā'vidyā'haṃmamatātmikā |
rāgadveṣātmikā vāpi saṃśayo vā mṛṣātmikā || 50 ||
[Analyze grammar]

yāthārthyena vidhānena layaṃ yāti harerbalāt |
āmṛtyukṣaṇamāsādya kṛṣṇe matirna ced bhavet || 51 ||
[Analyze grammar]

yatra nāryāṃ nare putre dravye'nyatra matirbhavet |
sā māyā bandhakartryeva kṛṣṇasmṛtyā vinaśyati || 52 ||
[Analyze grammar]

evaṃ śailāḥ saṃśṛṇvantu kṛṣṇayogo hi tārakaḥ |
satāṃ yogastārako'pi māyā tena nivartate || 53 ||
[Analyze grammar]

yathā lauhaṃ kāṣṭhayoge taratyeva jalopari |
tathā pāpī satāṃ yoge taratyeva bhavopari || 54 ||
[Analyze grammar]

yathā padmaṃ svabhāvācca jale'pi nahi lipyate |
tathā jñānī bhaktiyuktaḥ pāpe'pi nahi lipyate || 55 ||
[Analyze grammar]

yathā tailaṃ jalamadhye kṣiptaṃ tarati mūrdhani |
tathā jñānī pāpimadhye sthitastarati pāpataḥ || 56 ||
[Analyze grammar]

jñānaṃ dahati karmāṇi bhaktiḥ karmaphalāni ca |
dahatyevaṃ dvayaṃ cānyat kṛṣṇetarat kṛtaṃ tu yat || 57 ||
[Analyze grammar]

ātmā yena dhṛtaḥ kṛṣṇe nārāyaṇe parātmani |
sa cātmā vartate cāntaḥkaraṇebhyo viyogavān || 58 ||
[Analyze grammar]

āntaraṃ karaṇaṃ tena bhinnaṃ prayatnamantarā |
nendriyairśayate śaktiśūnyaṃ rūkṣaṃ patiṃ vinā || 59 ||
[Analyze grammar]

nendriyāṇi tato yānti viṣayān kṛṣṇavarjitān |
viṣayeṣu gata pāpaṃ nopasaṃkrāmati hyataḥ || 60 ||
[Analyze grammar]

indriyāṇyaviṣayāṇi yadā bhavanti yoginaḥ |
mānasaṃ cā'viṣayaṃ ca jāyate sarvadā'sya tu || 61 ||
[Analyze grammar]

ātmā viṣayaśūnyaśca kṛṣṇamātreṇa saṃmataḥ |
bhavatyeva tadā pāpānnivṛtto mokṣago yathā || 62 ||
[Analyze grammar]

evaṃ bhūtvā śarīraṃ cendriyāṇyasya karoti cet |
kriyāṃ yāṃ kāṃ na caiṣā syād bandhanāya tu yoginaḥ || 63 ||
[Analyze grammar]

vidhikriyā'thavā vidhivivarjitā'pi kā'pi vā |
loke matā'thavā naiva matā lokavivarjitā || 64 ||
[Analyze grammar]

vivekena kṛtā vā na kṛtā vivekavarjitā |
pāpā vā pāpaśūnyā vā lokadṛṣṭyā tu yādṛśī || 65 ||
[Analyze grammar]

yādṛśī tādṛśī vāpi kriyā yā syāttu yoginaḥ |
nisargajā na sā tasya bandhanāya prajāyate || 66 ||
[Analyze grammar]

yasya nāsti sukhe rāgo na dveṣo duḥkhavastuṣu |
harṣāharṣarahitātmā na sa pāpena lipyate || 67 ||
[Analyze grammar]

yasya nāsti sukhaṃ me syād duḥkhaṃ mā syāditi pradhīḥ |
īhāśūnyasya kartavyaṃ nirīhaṃ nahi lumpati || 68 ||
[Analyze grammar]

iṣṭaṃ tathāpyaniṣṭaṃ ca tyaktaṃ yenā''tmataḥ sadā |
guṇatrayā'bhibhavanaṃ tasya naiva hi jāyate || 69 ||
[Analyze grammar]

sarvaṃ kṛṣṇātmakaṃ yasya bhogyaṃ bhogaśca bhoktṛtā |
kriyākṛṣṇārpitā yena dehendriyatadīyajā || 70 ||
[Analyze grammar]

tatpāpaṃ tasya puṇyaṃ vā phalaṃ kṛṣṇārpitaṃ tathā |
sa tu sarveṣu lipto'pi lipyate na manāgapi || 71 ||
[Analyze grammar]

evaṃ vai vartamānasya kṛṣṇārthakṛtakarmaṇaḥ |
prasādhitaprasādhyasya sadā sādhusvabhāvinaḥ || 72 ||
[Analyze grammar]

nirlepasya prasaṃgena muktiḥ syād bandhanāśinī |
bandho vai vāsanā proktā cāhaṃmamatvakāritā || 73 ||
[Analyze grammar]

mithyājñānajaniryā ca vāsanā jaḍatātmikā |
sa saṃsāro bandhanaṃ vai kṛṣṇayogena naśyati || 74 ||
[Analyze grammar]

satāṃ kṛṣṇasvabhāvānāṃ samāgamena naśyati |
tato muktirjīvato vai bhūtabandhanavarjitā || 75 ||
[Analyze grammar]

nirdvandvā ca nirīhā ca vitṛṣṇā rāgavarjitā |
sthitirnityātmasaṃsthā ca nityānandapariplutā || 76 ||
[Analyze grammar]

sadā śāntasya kṛṣṇasya yogena śāntiracyute |
ātmanā cātmani dhrauvyā yā śāśvatyanubhūyate || 77 ||
[Analyze grammar]

sā śāntiḥ śāśvatī kṛṣṇāt parameśāt prajāyate |
iyaṃ muktiḥ parā muktiryataḥ śāntirna vai parā || 78 ||
[Analyze grammar]

asaṃkhyānandasandohe magnatā paramātmani |
sa svārthasvātmano hyarthaḥ paraṃ prayojanaṃ hi tat || 79 ||
[Analyze grammar]

mokṣo'rtho jīvalokasya mumukṣoḥ svārtha eva ha |
jñāto'rthaḥ svātmani precchet svārthaḥ sa cātra mokṣaṇam || 80 ||
[Analyze grammar]

kṣaṇikaḥ sukhadaḥ svārtho nāpekṣyo vai mumukṣubhiḥ |
śāśvatānandabhṛtsvārthaḥ samapekṣyo mumukṣubhiḥ || 81 ||
[Analyze grammar]

evaṃ svārthaṃ pralakṣyaiva pravṛttiḥ śubhadāyinī |
śubhaṃ puṇyaṃ svargalokaḥ satyamaiśvaradhiṣṇyakam || 82 ||
[Analyze grammar]

vināśayogi tat proktaṃ prakṛteḥ kṛtasarjane |
avināśaṃ śubhaṃ mokṣaḥ kṛṣṇapādābhilaṃbhanam || 83 ||
[Analyze grammar]

kṛṣṇanārāyaṇaprāptiḥ śubhaṃ sarvottamottamam |
kṛṣṇo divyaḥ sadā cāste yādṛśastādṛśo'pi vā || 84 ||
[Analyze grammar]

tādātmyakarmabhirdivyabhāvaṃ vindati mānavaḥ |
śarīrendriyakarmāṇi jaḍānyapi harergrahāt || 85 ||
[Analyze grammar]

bhavanti divyabhāvāni jaḍatā yāti divyatām |
evaṃ śailā bhavanto'pi jaḍā bhaktiprayogataḥ || 86 ||
[Analyze grammar]

jāḍyaṃ bhāvaṃ parityajya bhavantu divyarūpiṇaḥ |
anādiśrīkṛṣṇanārāyaṇasvāmipatiprabhuḥ || 87 ||
[Analyze grammar]

vartate kuṃkumavāpīkṣetre cāśvasarontike |
tadyogaṃ tadbhajanaṃ ca kurvantu tena divyatām || 88 ||
[Analyze grammar]

prayāsyathaiva śīghraṃ ca nārāyaṇakṛpāvaśāt |
ityevaṃ procyamāneṣu jayadhvajena cā'driṣu || 89 ||
[Analyze grammar]

catvāraḥ puruṣāścānye śāntāstatra samāyayuḥ |
jayadhvajādikān natvā tasthuḥ pṛṣṭhāstato hi te || 90 ||
[Analyze grammar]

kuta āgamyate kutra gamyate kiṃ prayojanam |
te procustaṃ vinatāśca vayaṃ śrutvā tava kratum || 91 ||
[Analyze grammar]

āgatā harṣataścātra gacchāmo'śvasarovaram |
snātuṃ draṣṭuṃ pareśaṃ śrīkṛṣṇanārāyaṇaṃ prabhum || 92 ||
[Analyze grammar]

yātrikaiḥ sampradattāni pāpānyasaṃkhyakāni tu |
kṣālayituṃ pragacchāmaḥ kuṃkumavāpikāsthalīm || 93 ||
[Analyze grammar]

kolārasara evāyaṃ nāmnā khyāto'sti tīrtharāṭ |
dvitīyo vartate nāmnā hyayaṃ cilasarovaraḥ || 94 ||
[Analyze grammar]

tṛtīyaḥ śaṃbhalasaro'bhidho'yaṃ tīrtharājakaḥ |
caturtho'haṃ pumānasmi nārāyaṇasarovaraḥ || 95 ||
[Analyze grammar]

vayaṃ tvadya militvā tu yātā abhūma mānasam |
saro divyaṃ haimaśaile darśanārthaṃ tataḥ punaḥ || 96 ||
[Analyze grammar]

śrutvā cātra samāyātā yajñaṃ te'tha tato vayam |
gacchāmastatra yatraiva parameśo virājate || 97 ||
[Analyze grammar]

etacchrutvā ca te śailā jayadhvajo'pi bhūpatiḥ |
vyomnā kuṭumbasahitaḥ sarve yayurhareḥ purīm || 98 ||
[Analyze grammar]

kuṃkumavāpikātīrthaṃ cāśvapaṭṭasarovaram |
vyomnā te cā'vateruśca sasnuścāśvasarovare || 99 ||
[Analyze grammar]

tato divyasvarūpāśca dṛṣṭvā śrīlomaśaṃ munim |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 100 ||
[Analyze grammar]

gṛhītvā paramaṃ mantraṃ bālakṛṣṇāntikaṃ yayuḥ |
sampūjya vidhivat kṛṣṇanārāyaṇaṃ ca te tataḥ || 101 ||
[Analyze grammar]

pītvā'mṛtaṃ caraṇayorniṣeduḥ satkṛtāḥ puraḥ |
prārthayāmāsuratyarthaṃ dehi mokṣaṃ paraṃ padam || 102 ||
[Analyze grammar]

śrīhariḥ kṛpayā tāṃśca trirūpān saṃvyadhāpayat |
tīrthabhaktamuktarūpān tīrthānyapreṣayattadā || 103 ||
[Analyze grammar]

naijaṃ naijaṃ nivāsaṃ ca pāvanārthaṃ hi dehinām |
bhaktarūpāṃstatra cāśvasarasyeva nyavāsayat || 104 ||
[Analyze grammar]

nijāśraye mahābhaktān saṃvidhāyaiva sevakān |
tata ārabhya tattīrthe tīrthāṣṭakaṃ tato'vasat || 105 ||
[Analyze grammar]

kolāṭatīrthaṃ ca tathā cilatīrthaṃ tathottamam |
tathā śaṃbhalatīrthaṃ ca nārāyaṇasarastathā || 106 ||
[Analyze grammar]

droṇatīrthaṃ nīlatīrthaṃ śrītīrthaṃ cailatīrthakam |
divyarūpā virājante śrīkṛṣṇapādapaṃkaje || 107 ||
[Analyze grammar]

muktarūpān vimānenā'kṣaraṃ cā'preṣayat prabhuḥ |
dhāma muktanivāsākhyaṃ rādhike karuṇānidhiḥ || 108 ||
[Analyze grammar]

ityevaṃ taccamatkāraṃ dṛṣṭvā jayadhvajo'pi ca |
sthitvā māsaṃ mārgaśīrṣaṃ yayāce mokṣaṇaṃ hareḥ || 109 ||
[Analyze grammar]

cakre tasya harirmuktiṃ vimānena yayau sa tu |
dhāmā'kṣaraṃ padaṃ divyaṃ śāśvatānandapūritam || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne jayadhvajena pradattaṃ jñānaṃ droṇailanīlaśrīparvatānāṃ kolāṭacilaśaṃbhalanārāyaṇasarasāṃ divyarūpatā mokṣaṇaṃ jayadhvajasya muktiścetyādinirūpaṇanāmā tryaśītitamo'dhyāyaḥ || 83 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 83

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: