Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 76 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
ākarṇaya tato rādhe tvavaśiṣṭāni yānyapi |
pañcasahasrarakṣāṃsi mahābalāni vegataḥ || 1 ||
[Analyze grammar]

vyomayuddhaṃ pracakruśca tarupāṣāṇaparvataiḥ |
prajagmuḥ rākṣasāste ca vimānaṃ paritastadā || 2 ||
[Analyze grammar]

śaṃbhuṃ gaṇapatiṃ sudarśanaṃ ca vīrabhadrakam |
vimāne sampraviśyaiva prajaghnustomarādibhiḥ || 3 ||
[Analyze grammar]

tato vīro gaṇeśaśca sudarśanaṃ śivastathā |
vimānāntargatān daityān dhṛtvā dhṛtvā triśūlakaiḥ || 4 ||
[Analyze grammar]

nijaghnuḥ prāṇataḥ sarvān vīrabhadro mukhe ca tān |
nikṣipya carvayāṃcakre jīvato rakṣasāṃ gaṇān || 5 ||
[Analyze grammar]

mṛtebhyo ye ca jāyante mṛṣārūpāśca tān haraḥ |
mahāmāyotthavaḍavānalairbhasmīcakāra ha || 6 ||
[Analyze grammar]

catuḥsahasradaityāste naṣṭā vai bhasmatāṃ gatāḥ |
atha sahasrasaṃkhyāste dudruvurvyomamārgataḥ || 7 ||
[Analyze grammar]

viviśuḥ saptapuṭake parvate gahvarādiṣu |
kalpalatāsamutpannā yoddhārastadanukramāḥ || 8 ||
[Analyze grammar]

viviśurgahvarādau ca jagṛhustān samantataḥ |
sudarśanaṃ mahācakraṃ kakarta kaṇṭhadeśataḥ || 9 ||
[Analyze grammar]

agnistān parito vīkṣya bhasmīcakāra sarvathā |
evaṃ hatā mahādaityāḥ saptapaṭṭādrivāsinaḥ || 10 ||
[Analyze grammar]

tato bhītā daityapatnyaḥ sāpatyāḥ śaraṇaṃ hareḥ |
āyayurvai rudantyastāḥ prāṇarakṣārthamityatha || 11 ||
[Analyze grammar]

dayāluḥ śrīharistatra cakraṃ sudarśanaṃ svakam |
vārayāmāsa tābhyaśca dadau jīvapradānakam || 12 ||
[Analyze grammar]

mṛtānāṃ viprabālānāṃ khāditānāṃ tu rākṣasaiḥ |
asthīni darśayāmāsurgartakṣiptāni tāstadā || 13 ||
[Analyze grammar]

ṣaṭśatānāṃ dvijānāṃ ca tathā sahasrayoṣitām |
daśasāhasrasaṃkhyākapuruṣāṇāṃ ca pakṣiṇām || 14 ||
[Analyze grammar]

paśūnāṃ bālakānāṃ ca nā'sthisaṃkhyā pravidyate |
krośasaṃsthe mahāgarte tāni vīkṣya samantataḥ || 15 ||
[Analyze grammar]

lakṣmīmājñāpayāmāsa tatrasthāṃ kalpavallikām |
sañjivanyādividyāśca jīvayituṃ tadasthitaḥ || 16 ||
[Analyze grammar]

tato lakṣmīḥ kṛṣṇanārāyaṇapādajalaṃ śubham |
jagrāha svaghaṭe svarṇanirmite tvakṣaye svayam || 17 ||
[Analyze grammar]

haṃsasthā'tha vimānāt sā sā'mṛtakalaśā yayau |
gartaṃ sarvaṃ bhramitvā tu vyomnā'sthīni punaḥ punaḥ || 18 ||
[Analyze grammar]

cakre saṃprokṣaṇaṃ tasya jalasyāmṛtabindubhiḥ |
asthīnyāpyāyitānyeva saprāṇāni tadā'bhavan || 19 ||
[Analyze grammar]

kalpavallī tato yātā rasān bhṛtvā ghaṭe'kṣaye |
cakre saṃprokṣaṇaṃ tasya rasasyā'mṛtabindubhiḥ || 20 ||
[Analyze grammar]

tena dehāḥ samutpannā māṃsamajjātvaganvitāḥ |
bālakāśca narā nāryaḥ paśavaḥ pakṣiṇastathā || 21 ||
[Analyze grammar]

ye ye mṛtā bhakṣitāśca lakṣādhikā hi dehinaḥ |
tān sajīvān tataḥ kartuṃ vidyā saṃjīvanī svayam || 22 ||
[Analyze grammar]

ājñaptā vṛṣṭirūpā sā papāta sarvadehiṣu |
vṛṣṭikaṇā jīvarūpāścetanā viviśustataḥ || 23 ||
[Analyze grammar]

utthitā ghoranidrātaḥ sarve gartā'sthisaṃbhavāḥ |
yathā dehasvabhāvāśca yathāvatsaraśālinaḥ || 24 ||
[Analyze grammar]

yathāyonisvabhāvāśca narā nāryo'nyayonayaḥ |
sañjātā jīvavantaste tadāścaryamabhūnmahat || 25 ||
[Analyze grammar]

paśavaḥ pakṣiṇaḥ sarve yayurvanāntaraṃ prati |
anādiśrīkṛṣṇanārāyaṇaṃ natvā muhurmuhuḥ || 26 ||
[Analyze grammar]

mānavāśca narā nāryo bālā kanyāśca te tataḥ |
gartānnimnoccadeśena niryayurbahirāyayuḥ || 27 ||
[Analyze grammar]

śrīharistatra vai deśe vimānaṃ cāvatārayat |
dadau bhojyaṃ tatastebhyo jalaṃ sutṛptikārakam || 28 ||
[Analyze grammar]

vastrāṇyapi dadau tebhyo'pekṣyavastūni yāni tu |
pradadau smaraṇaṃ tebhyo yajjanmagrāmabāndhavāḥ || 29 ||
[Analyze grammar]

yeṣāṃ yatra bhavantyeva teṣāṃ prasphuritaṃ tu tat |
śrībhagavānāha kauśāmbikāya yogine || 30 ||
[Analyze grammar]

ebhyaḥ pradehi me mantraṃ paramaṃ vaiṣṇavam ṛṣe |
kauśāmbiko dadau mantraṃ śrīkṛṣṇasya tadājñayā || 31 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
hiraṇyakeśo mantraṃ taṃ jagrāha ṛṣitastadā || 32 ||
[Analyze grammar]

atha śrībhagavān sarvān samagṛhya vimānake |
viśāle śaṃkaraṃ prāhu śaṃbho hyetān nijaṃ sthalam || 33 ||
[Analyze grammar]

anenaiva vimānena prāpaya kṣaṇamātrataḥ |
śabhurdhyānaparo bhūtvā dṛṣṭvā teṣāṃ tu bhūmikāḥ || 34 ||
[Analyze grammar]

lakṣagaṇān samutpādya tattadvyomavicāriṇaḥ |
sarvān vai kṣaṇamātreṇa prāpayāmāsa tadgṛhān || 35 ||
[Analyze grammar]

kuṭumbinaśca te jātā hṛṣṭāḥ svajanalābhataḥ |
camatkāraṃ paraṃ śrutvā jātāste vaiṣṇavāstataḥ || 36 ||
[Analyze grammar]

hiraṇyakeśaśiṣyāśca prāpitā vai tadāśramam |
āśramaḥ sukhito jāto vaiṣṇavo bhagavanmayaḥ || 37 ||
[Analyze grammar]

atha rākṣasakanyāśca pañcasāhasrakanyakāḥ |
bālakṛṣṇaṃ vilokya vavrire tadrapamohitāḥ || 38 ||
[Analyze grammar]

tanmātṛbhiḥ pradattā sañjagrāha bhagavāṃstu tāḥ |
rakṣasāṃ bālakān dārān mantramaśrāvayanmuniḥ || 39 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
tataścāsuradārāṇāmājñāṃ cakre svayaṃ prabhuḥ || 40 ||
[Analyze grammar]

adyaprabhṛti kasyāpi hiṃsanaṃ kāryameva na |
kṛṣiṃ kṛtvā'tra vai kṣetre jīvantu nivasantu ca || 41 ||
[Analyze grammar]

dātā'haṃ bhavatīnāṃ vai jalānnāmbarasampadām |
ityuktvā cā'bhayaṃ datvā nītvā kanyāstadarpitāḥ || 42 ||
[Analyze grammar]

snātvā tatra tapatyāṃ ca kṛtvā tīrthaṃ taduttamam |
yayau tīrthanimittena śrīharirdakṣiṇāṃ diśam || 43 ||
[Analyze grammar]

pūrṇāyāṃ tvakarot snānaṃ cāmbikāyāṃ tataḥ param |
sahyādrau tu vimānena bhramitvā vai tataḥ param || 44 ||
[Analyze grammar]

mahābaleśvaraṃ gatvā bhīmāyāṃ snānamācarat |
kṛṣṇāyāṃ tu tataḥ sasnau tuṃgabhadrājale tataḥ || 45 ||
[Analyze grammar]

paścimaghaṭṭake vārdhau snātvā śrīparvataṃ yayau |
nīlagiriṃ vilokyā'tha elādriṃ vai tato yayau || 46 ||
[Analyze grammar]

akhāte'pi tataḥ snātvā siṃhalaṃ dvīpakaṃ yayau |
tatra puṣpanadīṃ spṛṣṭvā kāveryāṃ snānamācarat || 47 ||
[Analyze grammar]

kaṭunadyāṃ tataḥ snātvā pannārīsnānamācarat |
droṇācalaṃ tato gatvā kṛṣṇāyāṃ snānamācarat || 48 ||
[Analyze grammar]

kolārasarasi snātvā tato godāvarīṃ yayau |
mañjirāyāṃ tataḥ snātvā tataścandrāvatīṃ yayau || 49 ||
[Analyze grammar]

indrāvatyāṃ tataḥ snātvā tataścilasaro yayau |
mahānadyāṃ tataḥ snātvā huhūgalyāṃ tato yayau || 50 ||
[Analyze grammar]

gaṃgānadyāṃ tataḥ snātvā brahmaputrāṃ tato yayau |
snātvā kaṃcanagaṃgāyāṃ kuśyāṃ snātvā tataḥ param || 51 ||
[Analyze grammar]

gṇḍakyāṃ vai tataḥ snātvā gogarāsnānamācarat |
nandāyāṃ tu tataḥ snātvā yamunāyāṃ tataḥ param || 52 ||
[Analyze grammar]

cambalāyāṃ tataḥ snātvā snātvā sarasi śaṃbhare |
śatalājājale snātvā rāvyāṃ snātvā tataḥ param || 53 ||
[Analyze grammar]

cīnāpāyāṃ tataḥ snātvā jhelamāsnānamācarat |
kābilāyāṃ tataḥ snātvā sindhusnānaṃ samācarat || 54 ||
[Analyze grammar]

luṇīsnānaṃ tataḥ kṛtvā gatvā nārāyaṇaṃ saraḥ |
akhātaṃ samatīpyaiva gomatīsnānamācarat || 55 ||
[Analyze grammar]

bhadrāvatyāṃ tataḥ snātvā cāśvapaṭṭasaro yayau |
kuṃkumavāpikākṣetre lomaśasyā''śrame hariḥ || 56 ||
[Analyze grammar]

vimānaṃ sthāpayāmāsa guruṃ natvā tataḥ param |
gṛhaṃ gatvā svapitarau praṇamyā''bhāṣya yatkṛtam || 57 ||
[Analyze grammar]

nivedayāmāsa kanyāḥ pañcasāhasrasaṃkhyakāḥ |
bhojayāmāsa tāścopakaraṇāni hyadāpayat || 58 ||
[Analyze grammar]

lomaśasyā''śrame tāstu sthāpayāmāsa mādhavaḥ |
śaṃkaraśca gaṇeśaśca vīrabhadro nijālaye || 59 ||
[Analyze grammar]

yayuḥ sudarśanaṃ cāpi vimānaṃ ca tiro'bhavat |
lakṣmyādyāḥ śrīhareḥ kṣetre tīrthe naije ca mandire || 60 ||
[Analyze grammar]

yayuḥ prasādamābhuktvā bālakṛṣṇo nijālaye |
viśaśrāma sukhaṃ rādhe sarvabhaktaiḥ prasevitaḥ || 61 ||
[Analyze grammar]

cāndre māghe kṛṣṇapakṣe caturthyāṃ parameśvaraḥ |
rakṣayitvā jīvayitvā kṛtvā tīrthāni bhūtale || 62 ||
[Analyze grammar]

ājagāma nije kṣetre sarvaprāṇapradaḥ prabhuḥ |
paṭhanācchravaṇāccāsya bhuktirmuktirbhaved dhruvam || 63 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne santāpanadaityamāritānāṃ hiraṇyakeśaśiṣyāṇāṃ sajīvīkaraṇaṃ daityānāṃ nāśaḥ dakṣiṇanadīnāṃ tīrthīkaraṇaṃ cetyādinirūpaṇanāmā ṣaṭsaptatitamo'dhyāyaḥ || 76 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 76

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: