Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 67 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śrīmatkṛṣṇasya ca rādhe yajñopavītakottaram |
mahīmānā nivāseṣu yayustasmāt sabhāsthalāt || 1 ||
[Analyze grammar]

tato gopālakṛṣṇo vai tathā śrīkambharāsatī |
guṇātītāstathā muktāstathā kanyā hyasaṃkhyakaḥ || 2 ||
[Analyze grammar]

ṛṣayastannivāsāśca tīrthāni mūrtavallayaḥ |
tattvānyapi ca divyāni śrīmukhyāḥ śaktayastathā || 3 ||
[Analyze grammar]

bhojanāvasare jāte dvārapaṃ brahmanādakam |
sūcayāmāsurevā'tra āhvānārthaṃ kṣaṇācca saḥ || 4 ||
[Analyze grammar]

brahmaghaṇṭāṃ miṣṭaravāṃ sṛṣṭitrayāptanādinīm |
nādayāmāsa madhurasvarāṃ bhojanabodhikām || 5 ||
[Analyze grammar]

avatāreśvarāṇāṃ ca bhagavatāṃ ca paṃktayaḥ |
muktānāṃ dhāmasaṃsthānāṃ muktānīnāṃ tadā'bhavan || 6 ||
[Analyze grammar]

vāsudevaprabhṛtīnāṃ vairājāntakadehinām |
divyānāmīśvarīṇāṃ ca paṃktayaḥ śataśo'bhavan || 7 ||
[Analyze grammar]

divyā'rbudā'bjapadmāni kanyānāṃ vidadhustadā |
dhāmānītātmabhojyādyamṛtānāṃ pariveṣaṇam || 8 ||
[Analyze grammar]

bhakṣyabhojyāni divyāni lehyacośyāni tattathā |
miṣṭapeyāni cānyāni pākaśākāni tāni ca || 9 ||
[Analyze grammar]

rasān divyān cāranālān dravān divyān tathāvidhān |
yogyān brahmahradodbhūtān brahmavāṭīsamudbhavān || 10 ||
[Analyze grammar]

brahmapriyābhiḥ pakvāśca tābhiḥ susaṃskṛtān śubhān |
apārāṇi ca tāḥ pariveṣayāmāsurādarāt || 11 ||
[Analyze grammar]

sthāleṣu svarṇapātreṣu copapātreṣu vai śubham |
ghṛtaṃ dadhi payo dugdhapākaṃ madhu ca śarkarām || 12 ||
[Analyze grammar]

odanāni dvidalāśca sūpaṃ miṣṭānnakāni ca |
pāyasānnāni sarvāṇi meśubhānyapi sarvathā || 13 ||
[Analyze grammar]

mohasthālāni miṣṭāni tathā'pūpāni mauktikān |
sūtraphenīṃ laḍḍukāṃśca catuṣkān śaṣkulīṃstathā || 14 ||
[Analyze grammar]

śāṭakān ghṛtapūrāṃśca miṣṭāntaḥpolikāstathā |
phulavaṭīḥ rājatṛptān kvathikā bharjikāstathā || 15 ||
[Analyze grammar]

kalikā sevikāścāpi saṃyāvaṃ bhājikāstathā |
caṭanīrvividhāścāpi tiktalāvaṇyasaṃbhṛtān || 16 ||
[Analyze grammar]

rukṣasaṃskṛtabhakṣyāṃśca bhojayāmāsurādarāt |
jalāni miṣṭapeyāni takrāṇi navanītakam || 17 ||
[Analyze grammar]

phalāni phalabījāni saugandhikadalāni ca |
dadustato'timagnāśca cakrurbhājanamīśvarāḥ || 18 ||
[Analyze grammar]

īśvarāṇyatha tā muktā muktasya parameśvarāḥ |
brahmasakhyaḥ prasahyaiva dadurbhojyādikāni tu || 19 ||
[Analyze grammar]

ākaṇṭhaṃ bhojayāmāsustṛptāśculukamādadhuḥ |
jalapānaṃ pracakruśca tāmbūlāni ca jagṛhuḥ || 20 ||
[Analyze grammar]

mukhamiṣṭāni cūrṇāni jagṛhuste tataḥ param |
yayurnaijanivāsāṃśca brahmasṛṣṭīśasṛṣṭikāḥ || 21 ||
[Analyze grammar]

atha brahmāṇamārabhya viṣṇuśaṃkaratatprajāḥ |
devā devyaḥ pitaraśca satyādibhuvarāntakāḥ || 22 ||
[Analyze grammar]

sādhyā viśve ca dikpālā sureśvarādayastathā |
surāṇyaḥ kanyakā sarvā niṣedustatra paṃktiṣu || 23 ||
[Analyze grammar]

tebhyastābhyo brahmakanyāḥ kārṣṇyaścāpi mudā muhuḥ |
āsanāni daduḥ pariveṣaṇaṃ vidadhurmuhuḥ || 24 ||
[Analyze grammar]

satyodbhavāni miṣṭānnapānapātrāṇi vai daduḥ |
miṣṭānnānyamṛtānnāni bhakṣyabhojyāni tāni ca || 25 ||
[Analyze grammar]

lehyacoṣyāṇi sarvāṇi svādyapeyāni vai tathā |
annaśākarasacūrṇaprabhṛtīni dadau muhuḥ || 26 ||
[Analyze grammar]

bhuktavantaśca te devā jalaṃ papustataḥ param |
tāmbūlādimukhā''vāsaṃ jagṛhuścā''layaṃ yayuḥ || 27 ||
[Analyze grammar]

atharṣayo manuṣyāśca pārthivāsanadehinaḥ |
catuḥkhanisamutpannā niṣeduḥ paṃktiṣu drutam || 28 ||
[Analyze grammar]

divyā'divyāstathā mūrtā'mūrtāścarā'carāstathā |
niṣedurbhojanapaṃktivartuleṣu mudānvitāḥ || 29 ||
[Analyze grammar]

lomaśāśramakanyāśca pātrāṇi cāsanāni ca |
dadustebhyo'pi pariveṣayāmāsuḥ samutsukāḥ || 30 ||
[Analyze grammar]

aṣṭakalpasya daivasya sargasya kanyakāstadā |
aṣṭadaivaprasargāśca cakrurbhojanamutsukāḥ || 31 ||
[Analyze grammar]

amṛtāni hyanantāni miṣṭānnāni dyumanti ca |
rasān bhojyān bhakṣyacoṣyānlehyān peyān rasānvitān || 32 ||
[Analyze grammar]

tattaddevanikāyebhyo yogyān daduśca tāstadā |
tṛptā bhuktvā tu te pānaṃ papuśca mukhavāsakam || 33 ||
[Analyze grammar]

tāmbūlakādi jagṛhuryayuścā''vāsamutsukāḥ |
athā'talādilokānāṃ vāsināṃ paṃktayastadā || 34 ||
[Analyze grammar]

daityānāṃ dānavānāṃ cāsurāṇāṃ rakṣasāṃ tathā |
nāgānāṃ bhogināṃ jaleśayānāṃ paṃktayo'bhavan || 35 ||
[Analyze grammar]

tattallokārhabhojyāni bhakṣyāṇi vividhāni ca |
lehyānyapi ca coṣyāṇi āsvādyānyapi sarvathā || 36 ||
[Analyze grammar]

vyañjanāni ca peyāni rasasārāṇi kanyakāḥ |
yogyapātrādiṣu pariveṣayāmāsurutsukāḥ || 37 ||
[Analyze grammar]

mūrtānāṃ cā'mūrtatattvottamānāṃ guṇaśālinām |
guṇānāṃ karmaṇāṃ sarvatīrthānāṃ pāvanārthinām || 38 ||
[Analyze grammar]

dīnā'ndhakṛpaṇānāṃ ca naranārīnapuṃjuṣām |
śreṇyaścarā'carāṇāṃ cā'bhavan yogyāśca dāsikāḥ || 39 ||
[Analyze grammar]

dāsā viprāśca tān pariveṣayāmāsuratyati |
bhojayāmāsuratyarthaṃ peyaṃ daduḥ suśītalam || 40 ||
[Analyze grammar]

vanasārān jalasārān vahnisārān kṣiteḥ rasān |
dhenusārāṃstṛṇasārān kandasārān pramedakān || 41 ||
[Analyze grammar]

dehasārān paṃkasārān puṣpasārān rasādikān |
patrasārān mūlasārān kṛtisārān samudbhavān || 42 ||
[Analyze grammar]

jarāsārān kośasārān bījasārān phalottamān |
mañjarīsārakān stambasārān nālodbhavāṃstathā || 43 ||
[Analyze grammar]

khanisārān vyomasārān meghasārān ṛtūdbhavān |
vṛṣṭisārān puṇyasārān śraddhāsārān hṛdudbhavān || 44 ||
[Analyze grammar]

svāpnasārān kālasārān dravyasārān guṇodbhavān |
karmasārān yogasārānaiśvaryakṛtavigrahān || 45 ||
[Analyze grammar]

sarvavidhān bhojyasārān yogyebhyaḥ kanyakā daduḥ |
lakṣmīḥ śrīḥ kamalā haṃsā ramā yatra pradāyikāḥ || 46 ||
[Analyze grammar]

tatra kā nyūnatā rādhe bhojyapānopakāriṣu |
satrī yatra svayaṃ kṛṣṇaḥ lakṣmīryatrābhidāyinī || 47 ||
[Analyze grammar]

kalpavallyaḥ samāhartryastatra kā nāma nimnatā |
sarvadhāmāni lokāśca mūrtā bhajanta eva ca || 48 ||
[Analyze grammar]

yatra tattvāni tiṣṭhanti tatra kā nāma nimnatā |
yatra vahniḥ svayaṃ paktā tṛptiryatpariveṣikā || 49 ||
[Analyze grammar]

amṛtā'kṣarabhojyāni tatra kā nāma nimnatā |
nityānandamahātṛptā yanmahe parameśvarāḥ || 50 ||
[Analyze grammar]

sarvaiśvaryacamatkārasiddhayaḥ kalpapādapāḥ |
cintāmaṇayo vartante tatra kā nāma nimnatā || 51 ||
[Analyze grammar]

ityevaṃ rādhike bhojyaparihārottaraṃ svayam |
lomaśo bhojanaṃ cakre tataśca bālakṛṣṇakaḥ || 52 ||
[Analyze grammar]

sūdāśca pariveṣādikartryaśca bubhujustataḥ |
kārṣṇyastato'tha bubhujustato gopālabāndhavāḥ || 53 ||
[Analyze grammar]

bubhoja ca tataḥ śrīmadgopālakṛṣṇa eva tu |
tataśca bubhuje śrīmatkaṃbharāśrīḥ sutānvitā || 54 ||
[Analyze grammar]

dāsebhyaḥ pradadau mātā bhojanānyuttamāni ca |
kīṭamatsyapataṃgebhyo bhāgyajīvibhya ityapi || 25 ||
[Analyze grammar]

aniścitā'danebhyaśca dadau bhojyāni kambharā |
suvarṇarūpyaratnāni koṭiśo dakṣiṇā dadau || 56 ||
[Analyze grammar]

kṣaṇaṃ viśramyā'parāhṇe sabhā tu mānavardhinī |
parameśvaradevānāṃ samastadehināṃ hyabhūt || 57 ||
[Analyze grammar]

suvarṇāsanasaṃdiptā koṭiktavādipūritā |
madhye śrīśaḥ kṛṣṇanārāyaṇo virājate'mbare || 58 ||
[Analyze grammar]

ucchraye gajaśobhāḍhyāsane pārśve pitā tathā |
mātā kṛṣṇastathā rādhā śrīśca nārāyaṇastathā || 59 ||
[Analyze grammar]

hemanto bhagavāṃścobhau sthitau dhṛtvā'sya cāmare |
avatārā avatāriṇya īśā īśanīgaṇāḥ || 60 ||
[Analyze grammar]

devā devyaḥ pitaraśca pitryo munaya ārṣikāḥ |
asurā asurāṇyaśca mānavā yoṣitastathā || 61 ||
[Analyze grammar]

paśavaḥ pakṣiṇaḥ stambā nāgā daityāśca tastriyaḥ |
rājante sā sabhā dīrghā viśālā jaḍacetanaiḥ |
tattvairuccāvacairyuktā divyā'divyaiḥ sudehibhiḥ || 62 ||
[Analyze grammar]

tato nṛtyaṃ nartakīnāṃ prāvartata suśobhanam |
apsarasāṃ gītayaśca gandharvāṇāṃ suvādanam || 63 ||
[Analyze grammar]

prāvartata śubhaṃ gandharvīṇāṃ nṛtyaṃ samuttamam |
nṛtye parihṛte mallā yuddhakauśalyamāvahan || 64 ||
[Analyze grammar]

darśayāmāsuratyarthaṃ samarāṃgaṇabhūmikāḥ |
tato dṛśyā naṭānāṃ ca nāṭyayogena khelitāḥ || 65 ||
[Analyze grammar]

prāvartantā'mbararajjukauśalyālambanādayaḥ |
uḍḍayanaṃ svargayuddhaṃ cendrajālikadarśanam || 66 ||
[Analyze grammar]

vidyudvaibhavadṛśyāni nirvartitāni vai tataḥ |
gāyanāni samabhavan kṛṣṇayaśobharāṇi ca || 67 ||
[Analyze grammar]

vidyādhrāṇāṃ samabhavan vyākhyānānyuttamāni ca |
siddhānāmupadeśāścā'bhavaṃstatrātihṛdgamāḥ || 68 ||
[Analyze grammar]

bhāṭacāraṇabandijñāḥ praśaṃsakāḥ kaviprathāḥ |
varṇayāsurevainamutsavaṃ prajaguḥ striyaḥ || 69 ||
[Analyze grammar]

nāradaḥ śrīsanatkumārājñayā praśaśaṃsa ha |
utsavaṃ paramaṃ divyaṃ na bhūtaṃ bhāvi naiva ca || 70 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo yatra pareśvaraḥ |
yajñasūtrasya pātraṃ cā'vatārā mahīmānakāḥ || 71 ||
[Analyze grammar]

sṛṣṭitrayaṃ yanmahe'sti sambhūtaṃ satkṛtipradam |
sarvarasāḥ sarvagandhā yatrā''nandāśca sarvaśaḥ || 72 ||
[Analyze grammar]

sarvasatyo yatra santi śrībhūlīlāvibhūtayaḥ |
naitādṛśo maho bhāvī maho'yaṃ sarvato'dhikaḥ || 73 ||
[Analyze grammar]

kartavyaṃ smaraṇaṃ cā'sya śravaṇaṃ mananaṃ tathā |
nididhyāsanamasyaiva sākṣānmuktirhareḥ pade || 74 ||
[Analyze grammar]

tadeva loke kartavyaṃ yatkṛte mokṣamāviśet |
kṛtena yena saṃsāre bandhanaṃ naiva jāyate || 75 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasyaite mahotsavāḥ |
kartavyāḥ sarvadā bhaktairyena bandhād vimucyate || 76 ||
[Analyze grammar]

bhavajaladhimagnānāṃ kuṭumbibhāramajjatām |
śaraṇaṃ śrīhareratra tārakaṃ nausvarūpakam || 77 ||
[Analyze grammar]

saṃśritā ye hariṃ nārāyaṇaṃ guruṃ pareśvaram |
kamaleśaṃ na te yānti dharmarājapradeśakam || 78 ||
[Analyze grammar]

sā jihvā yā hariṃ stauti taccittaṃ mādhave'rpitam |
tau ślāghyau tu karau bodhyau yau śrīkṛṣṇārcane ratau || 79 ||
[Analyze grammar]

anyathā stambaśākhākhyau śuṣkau sevāvivarjitau |
kaṇṭhaḥ sa jambukakaṇṭho yo na gāyati mādhavam || 80 ||
[Analyze grammar]

rogo mahān sa evā'sti yatra nāsti hareḥ smṛtiḥ |
sa eva śocyaḥ sajīvo na yo'rcayati keśavam || 81 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo'yaṃ parameśvaraḥ |
sarvā'vatārapūjyo'yaṃ pūjanīyaḥ pumuttamaḥ || 82 ||
[Analyze grammar]

pūjakā nahi śocyāste mṛtā api hi muktigāḥ |
sarvaṃ carācaraṃ cātra bālakṛṣṇe virājate || 83 ||
[Analyze grammar]

asya pūjā kṛtā yena tenā'rcitaṃ carācaram |
ratnākaraguṇā yadvadasaṃkhyāḥ śrīharerguṇāḥ || 84 ||
[Analyze grammar]

rādhāprabhāpāravatīlakṣmīpatiṃ śriyaḥ patim |
samāśritā na saṃsāre duḥkhitā mokṣagā yataḥ || 85 ||
[Analyze grammar]

śūladhvajadhanurbāṇamīnasvastikacakravān |
pūjyate yena bālo'yaṃ kare saptakacihnitaḥ || 86 ||
[Analyze grammar]

ūrdhvarekhā'dhikaiścihnaiḥ ṣoḍaśākhyaiḥ padābjayoḥ |
sahitaḥ pūjyate yena bālakṛṣṇo'yamīśitā || 87 ||
[Analyze grammar]

sarvāyudhadharaḥ sarvakalākauśalyavāridhiḥ |
pūjyate yena bālo'yaṃ mokṣabhāk sa na saṃśayaḥ || 88 ||
[Analyze grammar]

yadantaḥkaraṇe kṛṣṇo yadātmani narāyaṇaḥ |
kṛṣṇanārāyaṇavyāpto na mṛtyorbhayavān kvacit || 89 ||
[Analyze grammar]

parāyaṇaṃ prapannānāṃ bālakṛṣṇajuṣāṃ kvacit |
nimnāyanaṃ na caivā'sti paradhāmno'dhikāriṇām || 90 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇabhaktāḥ parātparam |
satāṃ mokṣaṃ cāpnuvanti rādhāramādiśaṃsitam || 91 ||
[Analyze grammar]

saṃgrāmiṇāṃ dhārmikāṇāṃ sāttvikānāṃ mahātmanām |
gateḥ parā gatiścāste bhagavadvedināṃ śubhā || 92 ||
[Analyze grammar]

sūkṣmaṃ sarvagataṃ kṛṣṇaṃ bhaktāḥ paśyanti netare |
tathā paśyanti taṃ kṛṣṇaṃ mahātmānaḥ kṛpālayāḥ || 93 ||
[Analyze grammar]

sarvāḥ kriyāḥ kṛṣṇaparā yasya bhavanti cārpitāḥ |
sarvakartā'pyakartā sa na badhyate pramucyate || 94 ||
[Analyze grammar]

hariryeṣāṃ priyo nityaṃ te priyāśca hareḥ sadā |
hariṃ dhyāyecca yastaṃ dhyāyati hariḥ padāśritam || 95 ||
[Analyze grammar]

kalyamutthāya bhaktyā'yaṃ smartavyo bālakṛṣṇakaḥ |
śravaṇīyaḥ śrāvaṇīyo durgāṇāṃ tārako hi saḥ || 96 ||
[Analyze grammar]

asya kṛṣṇasya tu kathāmṛtapānāstaranti hi |
atra śrībālakṛṣṇe ye bhaktiravyabhicāriṇīm || 97 ||
[Analyze grammar]

kariṣyanti gamiṣyanti te yatrā''ste hariḥ svayam |
kṛṣṇasevāprasaktānāṃ yā gatiḥ paradhāmani || 98 ||
[Analyze grammar]

sā tu janmasahasreṇa tapobhirnahi labhyate |
kiṃ japaiḥ kiṃ mantravāgbhiḥ kimāśrayaiḥ prayatnakaiḥ || 99 ||
[Analyze grammar]

kiṃ yajñaiḥ kiṃ pradānaiśca kiṃ dharmaiḥ kīrtibhiśca kim |
kiṃ tasya bahubhiścā'nyairyenā''ptaḥ śrīhariryadi || 100 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
mantraḥ sarvārthadātā cejjaptaḥ kiṃ tasya vidyayā || 101 ||
[Analyze grammar]

hariryeṣāṃ jayasteṣāṃ mokṣasteṣāṃ parātparaḥ |
lābhasteṣāṃ ca māṃgalyaṃ yeṣāṃ hṛtsthaḥ paraḥ prabhuḥ || 102 ||
[Analyze grammar]

tīrthakoṭisahasrāṇi dānakoṭiśatāni ca |
kṛṣṇanārāyaṇanateḥ kalāṃ nā'rhanti ṣoḍaśīm || 103 ||
[Analyze grammar]

kṛṣṇanārāyaṇanāmnā sarvatīrthaphalaṃ bhavet |
kṛṣṇanārāyaṇadhyānād yogito gatiruttamā || 104 ||
[Analyze grammar]

kṛṣṇanārāyaṇapūjāṃ kurvanti jalamātrataḥ |
te'pi yāsyanti sādhūnāṃ sthānaṃ puṇyakṛtāṃ param || 105 ||
[Analyze grammar]

trisandhyaṃ śrīkṛṣṇanārāyaṇaṃ smaranti yāḥ patim |
tāsāṃ dehasthitānāṃ ca mokṣa eva na saṃśayaḥ || 106 ||
[Analyze grammar]

narā nāryaḥ surā devā īśā īśānya ityapi |
sevamānā bālakṛṣṇaṃ parāṃ gatimavāpsyatha || 107 ||
[Analyze grammar]

dhanyā rādhāramādyāśca dhanyāḥ kāruḥ kumārikāḥ |
dhanyā kuṃkumavāpī ca yatkānto bhagavān svayam || 108 ||
[Analyze grammar]

dhanyā vayaṃ mahīmānā yanmahe'sya samāgamaḥ |
ityukatvā nāradaḥ śrīmān praṇanāma punaḥ punaḥ || 109 ||
[Analyze grammar]

bhagavantaṃ bālakṛṣṇaṃ śukaṃ śrīvallabha tathā |
mālā ratnamayī kaṇṭheṣvārpya nanāma nāradaḥ || 110 ||
[Analyze grammar]

punarvilokya ca sabhāṃ dirghakaṇṭhena nāradaḥ |
hastamutkṣipya ca prāha śṛṇvatāṃ yāvatāṃ punaḥ || 111 ||
[Analyze grammar]

mahīmānāḥ praśvṛṇvantu satyaṃ satyaṃ vadāmyaham |
loke kṛṣṇāvatārāstu bhaviṣyanti sahasraśaḥ || 112 ||
[Analyze grammar]

paraṃ tvetādṛśaḥ kṛṣṇanārāyaṇaḥ pareśvara |
avatārī paripūrṇatamottamottamaḥ kvacit || 113 ||
[Analyze grammar]

adya jātaḥ samārambhe punarnaiva bhaviṣyati |
anye kṛṣṇā asya līlāmāśrayiṣyanti bhaktitaḥ || 18 ||
[Analyze grammar]

ānaravāttu śikhāṃ yāvat asya mūrtau sthale sthale |
sahasraśastu cihnāni vidyante paramātmanaḥ || 115 ||
[Analyze grammar]

śataikaṃ pādayorasya daśake jaṃghayostathā |
viṃśakaṃ ca tathā sakṣmolige ca pañcakaṃ tathā || 116 ||
[Analyze grammar]

triṃśattu jaghane cāsyodare tu pañcaviṃśatiḥ |
vakṣasi śatakaṃ cāsya pṛṣṭhe pārśve śatatrayam || 117 ||
[Analyze grammar]

kaṇṭhe skande dviśataṃ ca mukhe śataṃ gale trayam |
hastayoḥ śatacihnāni pachāśattalayostathā || 118 ||
[Analyze grammar]

prakoṣṭhe daśakaṃ cāpi netrayoḥ pañcaviṃśakam |
gaṇḍayoḥ ṣoḍaśa bhāle pañca ṣaṭ karṇayostathā || 119 ||
[Analyze grammar]

jihvāyāṃ coṣṭhayoścāsya kramād daśa ca viṃśatiḥ |
nāsikāyāṃ daśarekhā bhrukuṭī śatasadguṇāḥ || 120 ||
[Analyze grammar]

keśeṣu viṃśatiścāpi cibuke tu catuṣṭayam |
romasu sarvataḥ santi hairaṇyaguṇarāśayaḥ || 121 ||
[Analyze grammar]

yāvadguṇāḥ svabhāvāśca rekhāstilāśca sandhayaḥ |
saṃyogāścāpi saṃsthānā ghaṭanāḥ suvyavasthitiḥ || 122 ||
[Analyze grammar]

ekaikāṃgasya ca mayā varṇayituṃ na śakyate |
sarvaṃ sarvātmakaṃ śraiṣṭhyaṃ vidyate'tra samantataḥ || 123 ||
[Analyze grammar]

etanmūrteḥ samādāya khaṇḍāṃśān mūrtayaḥ parāḥ |
bhaviṣyantītare devā īśvarāḥ parameśvarāḥ || 124 ||
[Analyze grammar]

nā'smānmayā'dhikaṃ vācyaṃ pramāṇaṃ sadasi sthitāḥ |
avatārāstathā muktā bhavantaḥ parameśvarāḥ || 125 ||
[Analyze grammar]

vāmane viśvarūpe tu madhye romṇordvayordvayoḥ |
koṭicihnāni tiṣṭhanti naiṣāṃ syād gaṇanārhatā || 126 ||
[Analyze grammar]

sṛṣṭitrayasvarūpaṃ hi mūrtau bhagavataḥ sthitam |
sarvasṛṣṭestu cihnāni vartante'syaiva varṣmaṇi || 127 ||
[Analyze grammar]

kaṇṭhopari cottamāṃge sūkṣmasūṣṭiḥ pratiṣṭhitā |
kaṇṭhādadhaḥ karerūrdhva kāryasṛṣṭirvyavasthitā || 128 ||
[Analyze grammar]

kaṭeradho nikṛṣṭā ca ānakhāntaṃ vyavasthitā |
koṭyarbudā'bjacihnāni vartante'sya tu varṣmaṇi || 129 ||
[Analyze grammar]

ityuktvā virarāmā'sau nāradaḥ sanadājñayā |
rādhike ca tataḥ pāritoṣikānyarpayat pitā || 130 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne mahīmānānāṃ bhojanadānaṃ tataḥ sabhāyojanā nāradoktaparāvidyopadeśaścetyādinirūpaṇanāmā saptaṣaṣṭi |
tamo'dhyāyaḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 67

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: