Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 66 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike divyamaharṣayaḥ samāyayuḥ |
samīraṇaḥ pavamānaḥ santāraṇaśca barburaḥ || 1 ||
[Analyze grammar]

voḍhuśca ghanabhedaśca dyuviśrāmaśca paṃkilaḥ |
nīlakarṇastathā'larkaḥ puṇḍarīkaḥ kalāyanaḥ || 2 ||
[Analyze grammar]

vītihotraśca camasaḥ parṇakutso'śvapāṭalaḥ |
bhāllaveyaścorjavrataścā''śvalāyana ityapi || 3 ||
[Analyze grammar]

pārṣṇiradaḥ sumantuśca hyaśokākṣo'bhayākṣakaḥ |
brahmastambaḥ kūpyavālaścetanabrahma ityapi || 4 ||
[Analyze grammar]

mṛtadaṇḍaścopatasthustatratyāstanmahotsave |
sadāraputrakanyādyāḥ sabhṛtyadāsadāsikāḥ || 5 ||
[Analyze grammar]

kauṇḍinyaḥ kauśikaḥ pautimāṣyo gaupavanastathā |
śāṇḍilyo gautamaścāgniveśyaścāmlāna ityapi || 6 ||
[Analyze grammar]

saitavaḥ prācīnayogyo dhārāśaryaśca maindavaḥ |
bhāradvājo vaijavāpāyanaśca kauśikāyaniḥ || 7 ||
[Analyze grammar]

ghṛtakauśikayāskau cā''surāyaṇaśca traivaṇiḥ |
jātūkarṇya aupajaghanyāsurī māṇṭivātsyakau || 8 ||
[Analyze grammar]

kaiśoryaḥ kāpya ātreyaḥ kumārahāritastathā |
vaidarbhī vatsanapāto gālavaḥ saubharistathā || 9 ||
[Analyze grammar]

panthā ayāsya ābhūtistvāṣṭro'śvinau dadhīcakaḥ |
viśvarūpo vipracitiḥ prādhvaṃsana ātharvaṇaḥ || 10 ||
[Analyze grammar]

sanārurvyaṣṭirekarṣiḥ sanagaśca sanātanaḥ |
uddālakāyano jābālāyanaḥ parameṣṭhikaḥ || 11 ||
[Analyze grammar]

mādhyandināyanaḥ kāṣāyaṇaśca saukarāyaṇaḥ |
aupajaṃghaniryāskaśca sāṃkṛtiḥ sāyakāyanaḥ || 12 ||
[Analyze grammar]

ete cānye vālakhilyāstathā'nye ṛṣipuṃgavāḥ |
āyayuḥ śrīkṛṣṇanārāyaṇasūtramahotsave || 13 ||
[Analyze grammar]

śauṅgī sukṛtirālambī jāyantī maṇḍukāyanī |
śāṇḍilī pautimāṣī ca kātyāyanī ca gautamī || 14 ||
[Analyze grammar]

dhārāśarī aupasvatī bhāradvājī ca kauśikī |
kāpī vaiyāghrapadī cā''lambī vātsī ca saubhagī || 15 ||
[Analyze grammar]

vārkāruṇī prajāyantī cātreyī cārtabhāginī |
kāṇvī ālambāyanī ca māṇḍukī bhālukī tathā || 16 ||
[Analyze grammar]

rāthītarī krauṃcikī ca vaidabhṛtyā surāyaṇī |
sāñjivī prācīnayogī prāśnī ca kārśakeyikā || 17 ||
[Analyze grammar]

satīśā'maraduhitā dhanyeśvarī ca rāṇikī |
ityetāḥ ṛṣipatnyaśca tatrotsave samāyayuḥ || 18 ||
[Analyze grammar]

divyā divyavibhūṣāśca vahniśuddhāṃ'śukā'nvitāḥ |
tapastejobhirāpūrṇāḥ puṇyapuñjanibhāḥ śubhāḥ || 19 ||
[Analyze grammar]

atrirvaśiṣṭhaścyavano bharadvājo mahātapāḥ |
gargo gārgyo yājñavalkyaḥ śvetavyāsaśca bhīmakaḥ || 20 ||
[Analyze grammar]

dharmo vatsaḥ pulahaśca jaigīṣavyaḥ pulastyakaḥ |
agastyaḥ saubhariścāpi sanakaśca sanātanaḥ || 21 ||
[Analyze grammar]

sanandaśca sanaccāpi sujātaśca kumārakaḥ |
ketuḥ pañcaśikhaścāpi durvāsāścāṃgirāstathā || 22 ||
[Analyze grammar]

śuko rāmaḥ kuśikaśca ṛṣyaśṛṃgo vibhāṇḍakaḥ |
vāmadevastathā śṛṃgī kraturyatistathā''ruṇiḥ || 23 ||
[Analyze grammar]

śukro bṛhaspatiścāpi vāmanaḥ pāribhadrakaḥ |
aṣṭāvakraśca pailaśca vālmīkī madhujittathā || 24 ||
[Analyze grammar]

pracetāḥ purujiccāpi bhṛgurmarīcirekakaḥ |
dvītaścāpyatha trītaśca kātyāyanaḥ sumantukaḥ || 25 ||
[Analyze grammar]

mārkaṇḍeyaḥ kaśyapaśca dakṣaḥ sūryaḥ śaśī tathā |
saṃvarttaścāpyutathyaśca naro nārāyaṇastathā || 26 ||
[Analyze grammar]

viśvāmitraḥ śatānando jābālistaitilastathā |
upamanyurgauramukho maitreyaśca kaṭhaḥ kacaḥ || 27 ||
[Analyze grammar]

aditiśca ditiścāpi kṛttikāśca pativratāḥ |
kuṭumbaśiṣyasahitāḥ śrīkṛṣṇasyā''śramaṃ yayuḥ || 28 ||
[Analyze grammar]

śrīmadgopālakṛṣṇastān vavande daṇḍavat bhuvi |
atha haṃsasthito brahmā sāvitrīsahito yayau || 29 ||
[Analyze grammar]

divyayānasthitaḥ śaṃbhurvyomnā satīyuto yayau |
nandī kālo vīrabhadraḥ subhadramaṇibhadrakau || 30 ||
[Analyze grammar]

pāribhadro gaṇeśaśca skando rudraḥ samāyayuḥ |
kuberaśca varuṇaśca mahendro'gnistathā'nilaḥ || 31 ||
[Analyze grammar]

yamaśca grahavasava ādityāḥ śeṣabhoginaḥ |
evaṃ sarve mahadbhāvāḥ pūjyā mānyāḥ samāyayuḥ || 32 ||
[Analyze grammar]

gopālakṛṣṇo bhaktyā tān vavande śirasā bhuvi |
tuṣṭāva parayā prītyā tattatsṛṣṭīśvarāṃstadā || 33 ||
[Analyze grammar]

śrīgopālakṛṣṇa uvāca |
parabrahma pare dhāmni rājamānaḥ pareśvaraḥ |
parātparaḥ svayaṃmuktaiḥ sahitaḥ puruṣottamaḥ || 34 ||
[Analyze grammar]

adya vai madgṛhe cāste jagatāṃ parameśvaraḥ |
aho bhāgyaṃ mama kṛṣṇo nārāyaṇo'tra cāgataḥ || 35 ||
[Analyze grammar]

aho bhāgyaṃ mama vāsudevādayaḥ samāgatāḥ |
aho bhāgyaṃ cāvatārāḥ parameśāḥ samāgatāḥ || 36 ||
[Analyze grammar]

īśvarā dhāmamuktāśca muktānyaśca samāgatāḥ |
bhūmā virāṭ svayaṃ viṣṇurvidhātā viśvasṛṭ prabhuḥ || 37 ||
[Analyze grammar]

patnīvrato mahāvipraścāpi madgṛhamāgataḥ |
siddhasādhvīyatiyogipūjyo gurorguruḥ svayam || 38 ||
[Analyze grammar]

brahmā mama gṛhe tvāste mahābhāgyaṃ mamā'dya vai |
yaṃ prapūjya jano yāti bhuktermukteḥ salokatām || 39 ||
[Analyze grammar]

sarvasaṃkaṭanāśaśca yatpratāpād bhavedapi |
śrīmatkṛṣṇasvarūpo'yaṃ gaṇeśo mama cālaye || 40 ||
[Analyze grammar]

devānāmagragaḥ pūjyo dhanyo'haṃ bhuvi sarvathā |
śaṃkaro bhagavāṃścāpi viṣṇurlakṣmīsamanvitaḥ || 41 ||
[Analyze grammar]

jagatāṃ jananī rādhā pārvatī cādirūpiṇī |
mūlaprakṛtirādyā ca parabrahmasvarūpiṇī || 42 ||
[Analyze grammar]

yatpādau samparipūjya vāñchitaṃ labhate vratī |
sā sākṣānmadgṛhe cā'dya vidyate jananī śubhā || 43 ||
[Analyze grammar]

dhāmakanyā dhāmamuktottamāḥ sādhyo mama gṛhe |
dhanyeyaṃ kambharālakṣmīryasyāścaitadvilokanam || 44 ||
[Analyze grammar]

sampannaṃ cādya sākṣādvai brahmasṛṣṭestu yoṣitām |
īśasṛṣṭeśca sādhvīnāmīśānāmapi darśanam || 45 ||
[Analyze grammar]

dhanyaṃ saraścāśvapaṭṭaṃ dhanyā kuṃkumavāpikā |
dhanyaḥ saurāṣṭradeśaśca yatra śrīparameśvarāḥ || 46 ||
[Analyze grammar]

pitaraḥ ṛṣayo devā devyastattvāni madgṛhe |
sarvapātālavāsāśca mūrtā'mūrtaṃ gṛhe mama || 47 ||
[Analyze grammar]

adya me saphalaṃ janma saphalo'yaṃ kṛto yugaḥ |
saphalaṃ sarjanaṃ cādya saphalaṃ jīvanaṃ mama || 48 ||
[Analyze grammar]

yadgehe ca mahīmānāstrisṛṣṭivāsino'dya vai |
brahmasṛṣṭirīśasṛṣṭirjīvasṛṣṭirgṛhe mama || 49 ||
[Analyze grammar]

evaṃ sarvānabhivandya yogyakiṃhāsaneṣu tān |
vāsayāmāsa vidhinā śātabhaume mahālaye || 50 ||
[Analyze grammar]

pūjayāmāsa vidhivat krameṇa daśayojane |
kāmarūpadharaḥ koṭyarbudarūpadharaḥ pitā || 51 ||
[Analyze grammar]

pratyekaṃ varayāmāsa parameśān surādikān |
munivargān ṛṣīn sādhūnmuktāndevāndvijāṃstathā || 52 ||
[Analyze grammar]

lomaśaṃ ca muniṃ bhaktyā vavre naijaṃ purohitam |
ratnaiḥ pravālaihāraiśca kalpamuktāvibhūṣaṇaiḥ || 53 ||
[Analyze grammar]

vasanairgandhamālyaiśca maṇimāṇikyahīrakaiḥ |
gandhasāraiścandanaiśca ratnasiṃhāsanasthitam || 94 ||
[Analyze grammar]

sarvamadhye śrīgaṇeśaṃ varayāmāsa pūjane |
śubhakārye sthitaṃ devaṃ gajānanaṃ tu vāribhiḥ || 55 ||
[Analyze grammar]

brāhmahṛdā''hṛtaiścāpi virajāhṛtavāribhiḥ |
jalāvaraṇavārbhiśca svargagāmeruvāribhiḥ || 56 ||
[Analyze grammar]

saptasāmudravārbhiśca sarvatīrthajalaistathā |
puṣpacandanasaugandhyāmṛtayuktaiḥ praśītalaiḥ || 57 ||
[Analyze grammar]

tathā dugdhena dadhnā ca ghṛtena madhunā'pi ca |
śarkarābhiḥ pañcagavyaiḥ snapayāmāsa bhaktitaḥ || 58 ||
[Analyze grammar]

gaṇeśaṃ śrīkṛṣṇarūpaṃ sarvavighnavināśakam |
sarvamāṃgalyadṃ devaṃ pūjayāmāsa vastubhiḥ || 69 ||
[Analyze grammar]

pārijātasya puṣpaiśca brāhmaiśca kamalaistathā |
vaikuṇṭhasya tu durvābhistathā ratnendrabhūṣaṇaiḥ || 60 ||
[Analyze grammar]

vahniśuddhāṃśukaiścāpi brāhmasindūrakaistathā |
gandhacandanapuṣpaiśca sauvarṇāṅgulabhūṣaṇaiḥ || 61 ||
[Analyze grammar]

evaṃ sampūjya vidhivad gaṇeśaṃ ca tataḥ param |
rādhāṃ lakṣmīṃ pārvatīṃ ca prabhāṃ śrīṃ māṇikīṃ ramām |
mañjulāṃ saguṇāṃ haṃsāṃ jayāṃ ca lalitāṃ dayām || 62 ||
[Analyze grammar]

tathā'nyāḥ śrīsatīḥ sādhvīrdhāmadhāmanivāsinīḥ |
kārṣṇīścāpi mahālakṣmīḥ sāvitrīṃ ca sarasvatīm || 63 ||
[Analyze grammar]

gaṃgāṃ ditiṃ cāditiṃ ca ṛṣipatnīḥ pativratāḥ |
devīścāpīśvariṇīśca pitṛpatnīśca bhāminīḥ || 64 ||
[Analyze grammar]

yoginīḥ sāṃkhyayoginīrlopāmudrādikāstathā |
pativratā mahīmānīḥ pūjayāmāsa kambharā || 65 ||
[Analyze grammar]

tathā'rbudā'bjakanyāśca saubhāgyaśobhitā api |
kambharā'rbudarūpaiśca samāśliṣya punaḥ punaḥ || 66 ||
[Analyze grammar]

parasparaṃ ca sambhāṣya sarvāḥ saṃśliṣya vai mithaḥ |
tāḥ sarvāḥ kambharālakṣmīrveśayāmāsa mandire || 67 ||
[Analyze grammar]

varayāmāsa mālyaiśca vāsobhiḥ ratnabhūṣaṇaiḥ |
brahmavṛkṣasya puṣpaiśca pārijātasya puṣpakaiḥ || 68 ||
[Analyze grammar]

sindūrabindukaiścāpi sīmante śobhitaistathā |
bhāle sucandrapatraiśca bindubhiścāndanaistathā || 69 ||
[Analyze grammar]

kastūrīkuṃkumālaktaprabhṛtibhiḥ sugandhikaiḥ |
sampūjya bhojayāmāsa miṣṭānnaistattadarhakaiḥ || 70 ||
[Analyze grammar]

amṛtaṃ vāri tāmbūlaṃ karpūrādisuvāsitam |
pradadau kambharāśrīśca munipatnīḥ krameṇa tu || 71 ||
[Analyze grammar]

pūjayāmāsa vidhivat patiputravatīḥ satīḥ |
dhāmakanyā īśakanyāḥ pitṛkanyā manoharāḥ || 72 ||
[Analyze grammar]

devakanyā nāgakanyā manukanyā vṛṣāśritāḥ |
bandhukanyā bhaktakanyā gāndharvā'surajāstathā || 73 ||
[Analyze grammar]

pūjayāmāsa vidhinā bhojayāmāsa sādaram |
vāsayāmāsa saudheṣu mahodyānānviteṣu ca || 74 ||
[Analyze grammar]

vādyāni vādayāmāsurvādakā maṃgalāni hi |
maṃgalaṃ kārayāmāsa bhojayāmāsa bhūsurān || 75 ||
[Analyze grammar]

śrīdevī pūjayāmāsa kuṃkumavāpikeśvarīm |
sarvaiḥ sa vastubhiḥ ṣaṣṭhīṃ tathā maṃgaladevatām || 76 ||
[Analyze grammar]

grāmadevān sarodevān pūjayāmāsa bhāvataḥ |
mahīmānān sarvabhāvaiḥ pūjayāmāsa vai pitā || 77 ||
[Analyze grammar]

tataḥ puṇyaṃ svastyayanaṃ kārayāmāsa maṃgalam |
vedāṃśca pāṭhayāmāsa gāpayāmāsa gītikāḥ || 78 ||
[Analyze grammar]

suvarṇakalaśasthaiśca gāṃgavāribhiracyutam |
snāpayāmāsa mātā ca śrīmatkṛṣṇanarāyaṇam || 79 ||
[Analyze grammar]

vastracandanamālyādyairveṣaṃ ramyaṃ cakāra sā |
divyāmbaravibhūṣābhirdivyalepanacandanaiḥ || 80 ||
[Analyze grammar]

tataḥ sabhā'vatārāṇāmīśvarāṇāṃ tapasvinām |
ṛṣīṇāṃ ca surāṇāṃ ca mānavānāṃ ca dehinām || 81 ||
[Analyze grammar]

sṛṣṭitrayā''gatānāṃ ca sampannā tatra vai hariḥ |
āyayau ca yadā kṛṣṇanarāyaṇaḥ sapitṛkaḥ || 82 ||
[Analyze grammar]

tadā'vatārā īśāśca devā manavo mānavāḥ |
ṛṣayo'nye samuttasthurvavandire pareśvaram || 83 ||
[Analyze grammar]

tvaṃ parabrahma sākṣādvai bālakṛṣṇo virājase |
avatāradharastvaṃ vai sākṣī kṛpāptavigrahaḥ || 84 ||
[Analyze grammar]

nirlepaścātmaśayanaḥ sarvasṛṣṭayādikāraṇam |
mahāviṣṇurvirāḍ bhūmā brahmā śeṣādayastvayi || 89 ||
[Analyze grammar]

vartāmaḥ śrīpate kṛṣṇa brahmāṇḍe maśakā iva |
tvadaṃśāśca vayaṃ santo devāḥ sma sarvasṛṣṭiṣu || 86 ||
[Analyze grammar]

brahmāṇḍāni hyasaṃkhyāni śeṣabhoge vasanti ca |
śeṣastiṣṭhati kūrme ca kūrmo jale pravartate || 87 ||
[Analyze grammar]

jalaṃ tejobalādūrdhvaṃ tvabhravad vartate sadā |
tejo vāyukṛtādhāraṃ vāyurākāśavartanaḥ || 88 ||
[Analyze grammar]

ākāśo'yaṃ cidākāśe cidākāśaśca cākṣare |
akṣaraṃ brahmabhāve ca parameśe virājate || 89 ||
[Analyze grammar]

ayaṃ śrīparameśastvaṃ vartase kambharāsutaḥ |
gopālabālakaḥ sākṣādasmadtagocaro hyasi || 90 ||
[Analyze grammar]

ityevaṃ vandito bālasvarūpaḥ kṛṣṇa eva ha |
sabhāmadhye'tiśuśubhe rādhāramāprabhāpatiḥ || 91 ||
[Analyze grammar]

dvibhujaḥ śvetakāntyāḍhyaḥ svarṇavarṇo manoharaḥ |
īṣaddhāsyaprasannāsyo vibhūṣābhirvirājitaḥ || 92 ||
[Analyze grammar]

dehaśuddhyarthamevādau kṛtakṛcchratrayo'cyutaḥ |
atha maṃgalasamaye śubhalagne samāgate || 92 ||
[Analyze grammar]

saumyagrahaiḥ paridṛṣṭe jāgrallagnādhipe sthite |
asaumyagrahadṛṣṭyādyaviṣaye karma cārabhat || 94 ||
[Analyze grammar]

kāmacārāśanapānadoṣaśuddhyarthameva saḥ |
dhenutrayaṃ dadau dāne svastivācamavācayat || 91 ||
[Analyze grammar]

lomaśasyājñayā svarṇasahasraṃ maṇiśevadhim |
dadau dāne brāhmaṇebhyo namaścakāra devatāḥ || 96 ||
[Analyze grammar]

viṣṇuṃ śivaṃ gaṇeśaṃ pārvatīṃ sūryaṃ prapūjya ca |
vahniṃ sampūjya vidhinā śrīmadgopālakṛṣṇakaḥ || 97 ||
[Analyze grammar]

putrādhivāsanaṃ cakre vedamantraiśca saṃsadi |
devān grahān diśāṃ pālān sampūjya mātṛkāstathā || 98 ||
[Analyze grammar]

nāndīśrāddhaṃ mahāśāntiṃ vidhāpya tadanantaram |
sthaṇḍile ca samudbhavā'nale homaṃ cakāra saḥ || 99 ||
[Analyze grammar]

pradatvā vasudhārāṃ ca saptavāraṃ ghṛtaistataḥ |
vṛddhiśrāddhaṃ daivaśrāddhaṃ cakre pitṛpratarpaṇam || 100 ||
[Analyze grammar]

kṣauritasnātamuktāyā'laṃkṛtabrahmacāriṇe |
kaṭisūtraṃ ca kaupīnaṃ yajñasūtraṃ dadau pitā || 101 ||
[Analyze grammar]

mauñjīṃ badhvā triraśanāṃ kaṭyāṃ karṇe ca lomaśaḥ |
mantraṃ dadau ca gāyatryāstrivāraṃ dakṣiṇaśrutau || 102 ||
[Analyze grammar]

ājyahomaṃ kārayitvā munirdharmānupādiśat |
tato bhikṣāṃ dadāvasmai śrīramārādhikāprabhāḥ || 103 ||
[Analyze grammar]

īśvarāṇyaśca muktānyaḥ sādhyo devyaśca kanyakāḥ |
mahālakṣmīḥ prakṛtiśca haṃsā lakṣmīśca pārvatī || 104 ||
[Analyze grammar]

mañjulā saguṇā dhāmakanyā īśasutāstathā |
devanāganṛpakanyāḥ sṛṣṭitrayasutādikāḥ || 105 ||
[Analyze grammar]

kārṣṇyaḥ sarvā lomaśasyāśramasthā divyavigrahāḥ |
kaṃbharāśrīścāmṛtā ca devadaityādimātaraḥ || 106 ||
[Analyze grammar]

munipatnyo brahmaviṣṇumaheśānāṃ ca yoṣitaḥ |
kāminyodikprapālānāṃ dadurbhikṣāḥ pṛthak pṛthak || 107 ||
[Analyze grammar]

amūlyaratnasannaddhadivyasvarṇasupātrake |
bhikṣāṃ gṛhītvā bhagavān lomaśāya dadau manāk || 108 ||
[Analyze grammar]

āmaulibrahmadaṇḍaṃ cā'jinamuttaravastrakam |
pūjāṃ sandhyāṃ dadau kamaṇḍaluṃ śīlaṃ ca lomaśaḥ || 109 ||
[Analyze grammar]

anye sarve bhagavanto dadustasmai mahārhaṇām |
bhikṣāṃ ratnāvalihārān maṇīn kāñcanavikṛtīn || 110 ||
[Analyze grammar]

amṛtāni vicitrāṇi copabhogyāni yāni ca |
daduścāsmai nijalokāhṛtāni devayonayaḥ || 111 ||
[Analyze grammar]

athaivaṃ karma nirvāpya dakṣiṇāṃ lomaśāya ca |
svarṇahīrakaratnāni dadau gopālakṛṣṇakaḥ || 112 ||
[Analyze grammar]

putrāya hīrahāraṃ ca dadau rakṣākaraṃ pitā |
devyaḥ saubhāgyavatyaśca kanyāśca mātarastathā || 113 ||
[Analyze grammar]

śubhāśiṣaṃ pradaduśca śuklapuṣpaiśca durvayā |
ye ye samāyayuryajñe tai tai śubhāśiṣo daduḥ || 114 ||
[Analyze grammar]

gītikāścāpyagāyantā'vādyanta tūryakāṇi ca |
gotraṃ ca pravarān vedaṃ śākhāṃ cā'śikṣayat pitā || 115 ||
[Analyze grammar]

parabrahmātmakaṃ gotraṃ pravarāstraya ityamī |
akṣarabrahma śrīkṛṣṇaḥ śrīnārāyaṇa eva te || 116 ||
[Analyze grammar]

vedaḥ sarvātmakaścaikaḥ sāmaḥ śrīmukhanirgataḥ |
śākhā patnīvratīyā ca śākhī tvaṃ parameśvaraḥ || 117 ||
[Analyze grammar]

ityevaṃ rādhike karma samāpya mahīmānakān |
saṃsadaḥ parihāraṃ ca cakre gopālakṛṣṇakaḥ || 118 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 66

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: