Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 65 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
athāpi tvaṃ śṛṇu rādhe sarvapāvanapāvanam |
ārṣaṃ vidhānaṃ kṛṣṇasya lokaṃ cānusṛtasya ha || 1 ||
[Analyze grammar]

svayaṃ vedapraṇetā yo brahmāṇaṃ śāsti vai purā |
so'yaṃ lokaṃ samāśritya pālayitvā vidhiṃ nijam || 2 ||
[Analyze grammar]

gṛhṇāti brahmasaṃskāraṃ prākṛto brahmapā yathā |
dvijatvaṃ yena sṛṣṭyādau nirmitaṃ śreyase sadā || 3 ||
[Analyze grammar]

sa tu sūtraṃ samagṛhya dvijo bhavati cā'dvijaḥ |
yasya saṃsparśanānnāryo narā vṛkṣāśca vallayaḥ || 4 ||
[Analyze grammar]

paśupretapiśācādyāḥ śuddhyanti cātmadarśinaḥ |
yasya yogena kāmādyā bhajante divyatāṃ sadā || 5 ||
[Analyze grammar]

yadyogaṃ prāpya yakṣā vā rākṣasā mlecchayonayaḥ |
divyā bhavanti ca kṣaṇāt so'yaṃ brahmagraho'bhavat || 6 ||
[Analyze grammar]

rādhike lomaśaḥ prāha pitaraṃ mātaraṃ hareḥ |
yajñopavītayogyo'yaṃ vartate yajñapāvanaḥ || 7 ||
[Analyze grammar]

deyaṃ cāsmai brahmasūtraṃ sūtrayitre parātmane |
śrutvaivaṃ śobhanaṃ vākyaṃ lomaśasya mukhāttataḥ || 8 ||
[Analyze grammar]

prasannau pitarau yogyaṃ praṇematurmuniṃ tadā |
bhaktyā gopālakṛṣṇaśca divyaṃ gajāsanaṃ dadau || 9 ||
[Analyze grammar]

madhuparkaṃ dadau hārān miṣṭānnaṃ salilaṃ dadau |
tāmbūlaṃ pradadau cāpi phalaṃ vastraṃ śubhaṃ dadau || 10 ||
[Analyze grammar]

uvāca lomaśaṃ śubhotsavakṣaṇaṃ kuru prabho |
vaiśākho'yaṃ samāyāti bhavate rocate yadi || 11 ||
[Analyze grammar]

kartavyaścotsavastatra mama bhātyeva sarvathā |
yajñopavītayogyaṃ ca dinaṃ śasyaṃ pradarśaya || 12 ||
[Analyze grammar]

lomaśastu tataḥ prāha śrīmadgopālakṛṣṇakam |
akṣayā cottamā cāste tṛtīyā'kṣayadāyinī || 13 ||
[Analyze grammar]

candrarkṣabalaśuddhyādi sarvaṃ śubhaṃ pravartate |
āmantraṇaṃ ca trailokye sarvebhyo dehi tattathā || 14 ||
[Analyze grammar]

saṃbhārān divyabhogāṃśca sañcinuhyatidurlabhān |
bhinnalokanivāsānāṃ yogyān sevyottamottamān || 15 ||
[Analyze grammar]

lomaśasya vacaḥ śrutvā śrīmadgopālakṛṣṇakaḥ |
preṣayāmāsa sarvatra divyā maṃgalapatrikāḥ || 16 ||
[Analyze grammar]

aśvapaṭṭasarovāsaiḥ pārṣadaiḥ sevakaistathā |
vimānasthairdivyayānaiḥ preṣayāmāsa sarvaśaḥ || 17 ||
[Analyze grammar]

janmā'ṣṭame'bde vaiśākhe śukle'kṣayatithau mama |
putrasya śrīhareryajñopavītaṃ vai bhaviṣyati || 18 ||
[Analyze grammar]

avatāraistathā muktairmuktābhirdhāmabhiḥ saha |
brahmabhiḥ pārṣadaiḥ pārṣadānībhiḥ saha sarvathā || 19 ||
[Analyze grammar]

satībhiḥ sevikābhiścā'vatāriṇībhirityapi |
īśābhirīśvaraiścāpi ṛṣibhiśca kuṭumbibhiḥ || 20 ||
[Analyze grammar]

sādhubhiryatibhiścāpi bhaktairbhāgavataiḥ saha |
bhāgavatābhirbhaktābhiḥ samāgantavyamādarāt || 21 ||
[Analyze grammar]

pitṛbhiḥ patnikāyuktairdevairdevīsamanvitaiḥ |
dikpālairlokapālaiśca grahanakṣatramaṇḍalaiḥ || 22 ||
[Analyze grammar]

tārābhiśca tathā tattvairbhuvarvāsibhirityapi |
mānavairdrumavallyādyaiḥ kalpapādapavaṃśajaiḥ || 23 ||
[Analyze grammar]

tṛṇaiḥ stambaiḥ samudbhijjairaṇḍajairgāyakairjanaiḥ |
vidyādhraiḥ kinnaraiścāpi kimpuṃbhirnṛtyavedibhiḥ || 24 ||
[Analyze grammar]

nartakībhiścāraṇaiśca dharmā'dharmādivaṃśajaiḥ |
surā'surakuṭumbaiśca digīśvaraiḥ samantataḥ || 25 ||
[Analyze grammar]

āgantavyaṃ yajñasūtrotsave madbālakasya vai |
tīrthairnadanadībhiścā'raṇyairvanaiḥ sarovaraiḥ || 26 ||
[Analyze grammar]

samudrā'khātakūpādyairnagaiḥ khagaiḥ samantataḥ |
vasundharāsthitaiḥ sarvairāgantavyaṃ ca pakṣibhiḥ || 27 ||
[Analyze grammar]

guṇairguṇāśrayaiścāpi mūrtā'mūrtaiḥ samādarāt |
kālaiḥ ṛtubhirādyābhiḥ śaktibhiḥ sahavatsaraiḥ || 28 ||
[Analyze grammar]

kāmadhenubhirevāpi vasubhiḥ siddhibhistathā |
nidhibhirviṣṇurudrādyairbrahmādyairbahumastakaiḥ || 29 ||
[Analyze grammar]

indrādirājavaryaiśca mānavairmunibhistathā |
vipraiḥ kṣatriyavaryaiśca vaiśyaiśca sevakaistathā || 30 ||
[Analyze grammar]

sāttvikaiḥ rājasaiścāpi tāmasairmāyikaistathā |
māyābhiḥ prakṛtibhiścā''gantavyaṃ copavītake || 31 ||
[Analyze grammar]

atalādisthitairdaityairdānavaiścāsurairapi |
nāgaiḥ sarpaiḥ sahabandhumitrakuṭumbidehibhiḥ || 32 ||
[Analyze grammar]

āgantavyaṃ vāhanaiśca sādhanaiśca rasaistathā |
divyā''divyābhirevā'tra vidyābhiśca kalādibhiḥ || 33 ||
[Analyze grammar]

bhavatāṃ tejasā sārairāśīrbhirmama bālakaḥ |
vardhito yajñavat puṇyarāśiḥ sampatsyate dhruvam || 34 ||
[Analyze grammar]

ityevaṃ preṣayitvā ca patrikāḥ sevakaistataḥ |
śuddhasattvavibhūteśca yāni bhojyāni dhāmasu || 35 ||
[Analyze grammar]

pare brahmaṇyakṣare ca goloke ca vikuṇṭhake |
amṛte ceśvaraloke satyaloke'mṛtāni ca || 36 ||
[Analyze grammar]

brahmajalāni divyāni lehyacoṣyāṇi yānyapi |
teṣāṃ ca sañcayāṃstatra kārayāmāsa satvaram || 37 ||
[Analyze grammar]

bhuvarmaharjanalokādiṣvapi yāni yāni ca |
khādyapeyopakāryāṇi teṣāṃ ca sañcayāṃstathā || 38 ||
[Analyze grammar]

svarge tapasi mervādau pṛthvyāṃ pātālasaptake |
bhojyakhādyaprapeyāni copakāryāṇi yāni ca || 39 ||
[Analyze grammar]

mṛdyasevyopabhogyāni dehiyogyāni yāni ca |
calasthāvarayogyāni mūrtā'mūrtā'rthakāni ca || 40 ||
[Analyze grammar]

teṣāṃ sarvapravastūnāṃ sañcayānavyayāṃstathā |
kārayāmāsa bahudhā śrīmadgopālakṛṣṇakaḥ || 41 ||
[Analyze grammar]

brahmahadān kalpahradān kalpavṛkṣarasādikān |
akṣayāṇi ca pātrāṇi āpūrakadalāṃstathā || 42 ||
[Analyze grammar]

avyayān kośapadmāṃśca siddhipātrottamāni ca |
sañcayāmāsa paritaḥ siddhayaṣṭīśca gūṭikāḥ || 43 ||
[Analyze grammar]

sahasrapradapātrāṇi cintāmaṇīn bahūṃstathā |
camatkārakṛtāṃścāpi brahmapuṣpottamāni ca || 44 ||
[Analyze grammar]

devamāyāprakāṇḍāni devīsūtrāṇi yāni ca |
aindrajālikapāśāṃśca maṇikān lakṣadāṃstathā || 45 ||
[Analyze grammar]

mantrayantrāṇi tantrāṇi camatkārakaṇāṃstathā |
yogaiśvaryā'mṛtanālīḥ sañcayāmāsa sarvaśaḥ || 46 ||
[Analyze grammar]

yogacullīryogadarvīryogakaṭāhavāṭikāḥ |
yogasthālīryogadīpān sañcayāmāsa sarvaśaḥ || 47 ||
[Analyze grammar]

yogāsanāni sarvāṇi sārvabhaumā'mṛtāni ca |
kalpartūn kalpakaṇṭhīśca kalpavalayakormikāḥ || 48 ||
[Analyze grammar]

sañcayāmāsa bahudhā yāvadātithyahetave |
bhautikāni ca bhojyāni peyāni bhautikāni ca || 49 ||
[Analyze grammar]

sūkṣmabhūtajabhojyāni peyāni sūkṣmajānyapi |
vyaktajanyāni bhojyāni peyāni vyaktajāni ca || 50 ||
[Analyze grammar]

avyaktajāni bhojyāni peyānyavyaktajāni ca |
māyājanyāni sarvāṇi tathā brāhmāṇi yāni ca || 51 ||
[Analyze grammar]

ākṣarāṇyapi divyāni ātmamayāni yāni ca |
snehajānyapi sarvāṇi puṇyatattvodbhavāni ca || 52 ||
[Analyze grammar]

sarvāṇyapi ca bhogyāni sañcayāmāsa sarvataḥ |
rasakulyā ghṛtakulyā dadhikulyā manoharāḥ || 53 ||
[Analyze grammar]

madhukulyā guḍakulyāḥ śarkarākhaṇḍikāhradān |
ikṣukulyā amṛtānāṃ hradān miṣṭasarāṃsi ca || 54 ||
[Analyze grammar]

sañcayāmāsa paritaḥ śrīmadgopālakṛṣṇakaḥ |
upahārasahasrāṇāṃ parvatān pracakāra saḥ || 55 ||
[Analyze grammar]

ratnānāṃ ca maṇīnāṃ ca mauktikānāṃ samucchrayān |
suvarṇānāṃ rūpyakāṇāṃ hīrakāṇāṃ ca parvatān || 56 ||
[Analyze grammar]

māṇikyānāṃ ca muktānāṃ vibhūṣāṇāṃ ca parvatān |
vastrālaṃkārarāśīṃśca kārayāmāsa vai tadā || 57 ||
[Analyze grammar]

cūrṇānāṃ gandhasārāṇāṃ tailānāṃ ca sugandhinām |
lepānāṃ kajjalānāṃ ca raṃgānāṃ sañcayāṃstathā || 58 ||
[Analyze grammar]

candanānāṃ kuṃkumānā kesarāṇāṃ ca saṃcayān |
kastūrīṇāṃ cauṣadhānāṃ rāśīn cakāra cāvyayān || 59 ||
[Analyze grammar]

darpaṇānāṃ kaṃkatīnāṃ śuddhidravyamṛdāṃ tathā |
śayanānāṃ ca dolānāmāsanānāṃ ca cakriṇām || 60 ||
[Analyze grammar]

yānānāṃ vāhanānāṃ cā'saṃkhyasañcayakān vyadhāt |
evaṃ sarvopabhogyādau sampanne pūrṇatāṃgate || 61 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ sasmāra vai kramāt |
paradhāmasthamuktāṃśca muktānīrapi sarvaśaḥ || 62 ||
[Analyze grammar]

akṣarasthān muktavargān muktānīrapi cākṣaram |
avatārānavatāriṇīśca pārṣadapuṃgavān || 63 ||
[Analyze grammar]

pārṣadānīśca vai bhaktān bhaktānīrapi sarvaśaḥ |
caturviṃśativiṣṇūṃśca caturvyūhāṃstathā kramāt || 64 ||
[Analyze grammar]

parameśānīśvarāṃśca īśvarāṇīśca sarvaśaḥ |
vairājān brahmaśaṃbhūṃśca rudrān viṣṇūn ṛṣīṃstathā || 65 ||
[Analyze grammar]

sādhūn sādhvīḥ satīḥ patnīḥ priyā devī ramādikāḥ |
rādhāṃ lakṣmīṃ pārvatīṃ ca prabhāṃ haṃsāṃ ca māṇikīm || 66 ||
[Analyze grammar]

dvādaśottaraśatamukhyāśca patnīrnijāḥ parāḥ |
koṭidāsīstathā dāsān golokasthān gavādikān || 67 ||
[Analyze grammar]

caturvaikuṇṭhasaṃsthāṃśca badaryāśramavāsinaḥ |
satyasthān svargavāsāṃśca parasvargagatāṃstathā || 68 ||
[Analyze grammar]

pitṛn siddhān cāraṇāṃśca munīndrān suramānavān |
sasmāra ca diśāṃ pālān nṛpatīn surapālakān || 69 ||
[Analyze grammar]

bhuvaḥsthān pṛthivīsthāṃśca saptapātālavāsinaḥ |
jalasthalasthitān sarvān sthāvarān jaṃgamāṃstathā || 70 ||
[Analyze grammar]

brahmasarasastathā cāpsarasaḥ kanyakottamāḥ |
bhāṭacāraṇagandharvān kiṃpuṃkinnaramāgadhān || 71 ||
[Analyze grammar]

cāraṇān vādakāṃścāpi gāyakān nartakāṃstathā |
naṭān nāṭakakartṝṃśca nāṭyasaṃghapradarśakān || 72 ||
[Analyze grammar]

mallān kalākarāṃścāpi mahendrajālikāṃstathā |
svādakarāṃstathā sūdān pākinaḥ pariveṣakān || 73 ||
[Analyze grammar]

yajñīyān yajñavetṝṃśca karmakāṇḍaparāṃstathā |
brāhmaṇāṃśca maharṣīṃśca kṣetradvārādipālakān || 74 ||
[Analyze grammar]

sasmāra divyatattvāni divyā'mūrtikamānavān |
jalasthalanivāsāṃśca daityadānavarākṣasān || 75 ||
[Analyze grammar]

dīnān raṃkān sataḥ sāṃkhyayoginīśca pativratāḥ |
kanyā devīśca kulajāḥ kulapūjyāśca yoginīḥ || 76 ||
[Analyze grammar]

kailāsabadarīvāsān kṣīraśvetanivāsinaḥ |
pṛthvīsthakhaṇḍavāsāṃśca sasmāra śrīharistadā || 77 ||
[Analyze grammar]

bhaktān gopān gopikāśca koṭyarbudābjaśevadhīn |
sasmāra vālakhilyāṃśca yatīn jñānāśrayān nijān || 78 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ svāminarāyaṇaḥ |
sasmāra divyamanasā bhaktāṃśca bhaktavatsalaḥ || 79 ||
[Analyze grammar]

akṣayāyāṃ tṛtīyāyāṃ prātaḥ sarve samāyayuḥ |
brahmavadgatikā yānairvaihāyasaiśca mānasaiḥ || 80 ||
[Analyze grammar]

ātmayānairyogayānaiḥ samādhivāhanaistathā |
vāyuvāhaiścāmbarātmavāhanaiśca samāyayuḥ || 81 ||
[Analyze grammar]

garuḍaiśca tathā haṃsaiḥ śukairmayūramūṣakaiḥ |
vināyakā gaṇeśāśca vighneśāstatra cāyayuḥ || 82 ||
[Analyze grammar]

gajairaśvairanalaiśca kuṃjakaiḥ sārasādibhiḥ |
meghairgrahaistathā vidyullatābhiḥ kiraṇaistathā || 83 ||
[Analyze grammar]

sūryacandrādayastūrṇaṃ tejovāhāḥ samāgatāḥ |
manovāhāḥ kalpavāhā vegavāhāḥ samāyayuḥ || 84 ||
[Analyze grammar]

muktāścāpyavatārāśca vyūhāścāpīśvarāstathā |
brahmadhāmagatāḥ sarve īśadhāmagatāstathā || 85 ||
[Analyze grammar]

kṛṣṇanārāyaṇo lakṣmīrādhāramādikāstathā |
koṭikoṭyarbujābjādiśevadhiśrīsakhīyutāḥ || 86 ||
[Analyze grammar]

koṭikoṭyarbujābjādisevakaiḥ sahitāstathā |
rāmamādhavagovindā gopālā gopikāstathā || 87 ||
[Analyze grammar]

viṣṇavo vaiṣṇavīśaktipramukhā bhūmadevatāḥ |
vairājā brahmarudrādyāḥ śatakoṭipramastakāḥ || 88 ||
[Analyze grammar]

satyasthāḥ sādhavo devā yataya brahmacāriṇaḥ |
vedā vidyāstathā mantrā yajñā havīṃṣi yāni ca || 89 ||
[Analyze grammar]

samāyayurdivyarūpā vahnayo marutastathā |
tejāṃsi cāpi sarvāṇi pitaraḥ ṛṣayo'marāḥ || 90 ||
[Analyze grammar]

pramunīndrāḥ satpuruṣāḥ satyaḥ sādhvyaḥ pativratāḥ |
brahmapriyāḥ kṛṣṇapriyā devapriyāḥ samantataḥ || 91 ||
[Analyze grammar]

caturdaśabhuvanānāṃ rājñyo rājāna ityapi |
brahmakanyāḥ ṛṣikanyā jalakanyāḥ samudrajāḥ || 92 ||
[Analyze grammar]

devakanyā nāgakanyā rājakanyāśca koṭiśaḥ |
kumārikāśca gāndharvyo vidyādharyaśca sarvaśaḥ || 93 ||
[Analyze grammar]

vādikā vādakāścāpi yaśogāyāḥ samāyayuḥ |
bhāṇḍakāścāraṇādyāśca bhāṭā naṭāśca nartakāḥ || 94 ||
[Analyze grammar]

caiṣṭikā aitihikāḥ kathakā hāsakā api |
brāhmaṇā bhikṣukāḥ sanyāsārthā muṇḍadharāstathā || 95 ||
[Analyze grammar]

avadhūtā brahmacārā yogacārāḥ samāyayuḥ |
svastrībāndhavabālādyairyutā dvitīyaviśramāḥ || 96 ||
[Analyze grammar]

patnīvratasya vaṃśāśca pativratākuṭumbinaḥ |
bandhubāndhavayogāśca tadyogāstatsuyoginaḥ || 97 ||
[Analyze grammar]

naikakṣityudbhavāḥ sarve varṣmadhrā hi samāyayuḥ |
viṣṇugaṇā rudragaṇā brahmagaṇā asaṃkhyakāḥ || 98 ||
[Analyze grammar]

dīpāvalyo nālamedhyaḥ ṣaṣṭhīdevyastalājikā |
gokumāryastathā'rjantyā yuvatyaḥ śatakanyakāḥ || 99 ||
[Analyze grammar]

koṭiśaḥ kandarā kanyāstathā krodhanikā satī |
lakṣaṃ ca rākṣasīkanyāḥ kaṃkatālyaśca pañcaṣaḥ || 100 ||
[Analyze grammar]

kaṃkatālikakanyāśca sahasraśo hyupasthitāḥ |
brahmakanyā jalakanyā'ryamakanyāḥ sahasraśaḥ || 101 ||
[Analyze grammar]

kuberakanyakāścendrakanyā yamasutāstathā |
vāyukanyāḥ ṛtukanyā viśvakarmasutāstathā || 102 ||
[Analyze grammar]

drumakanyā dānavādikanyāpañcasahasrakam |
vasantasya tathā patnyaḥ ṣoḍaśāpi hyupasthitāḥ || 103 ||
[Analyze grammar]

vahnikanyāstathā sālamālakanyāsahasrakam |
śravaṇakanyakāḥ śāvadīnakanyāsahasrakam || 104 ||
[Analyze grammar]

aindrajālikaraudryaśca sahasrakanyakāstathā |
vidyākanyāḥ kiśoryaśca ṣaṣṭikanyā hyupasthitāḥ || 105 ||
[Analyze grammar]

samvatsarasya kanyāśca vārkṣyaḥ kanyā asaṃkhyakāḥ |
khanijāḥ kanyakāścāpi sopakuṃbhā hyupasthitāḥ || 106 ||
[Analyze grammar]

upasthitā lakṣmaṇasya sahasradvayaputrikāḥ |
upasthitā viśvāvasostadā triśataputrikāḥ || 107 ||
[Analyze grammar]

dvāsaptatisahasrāṇi vedhaḥkanyā upasthitāḥ |
jumāsemlānṛpasyāpi tasthuḥ sahasrakanyakāḥ || 108 ||
[Analyze grammar]

kārṣṇyaḥ kumārikāḥ śatottaradvādaśasaṃkhyakāḥ |
māgalyārthaṃ harestasya kāntasyā'rthamupasthitāḥ || 109 ||
[Analyze grammar]

cakrustāḥ śrīkṛṣṇanārāyaṇasya kīrtanāni vai |
āgatebhyaśca saṃghebhyaścāvāsān pradadau pitā || 110 ||
[Analyze grammar]

satkārān madhuparkādi yathārhaṃ bahudhā dadau |
athāpi rādhike tatra samāyānti maharṣayaḥ || 111 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prabhoraṣṭame varṣe vaiśākhe yajñopavītamahotsave āmantraṇapatrikādvārā sarveṣāmāgamanādinidarśananāmā pañcaṣaṣṭi |
tamo'dhyāyaḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 65

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: