Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 64 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīrādhikovāca |
parabrahma kṛpāsindho gopanāthāhvayaṃ śubham |
tīrthaṃ saurāṣṭrasāmudratīre proktaṃ tvayā hare || 1 ||
[Analyze grammar]

kathaṃ kadā tu tajjātaṃ kathaṃ tannāma sārthakam |
vada mahyaṃ yathāvattu kṛṣṇa kānta pareśvara || 2 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike divyāṃ kathāṃ tu mama gocarām |
pūrvapūrveṣu kalpeṣu śrīkṛṣṇā bahavo'bhavan || 3 ||
[Analyze grammar]

pūrvāhṇe brahmaṇastatra prātarevā''dyavatsare |
ādye dine tu golokādahaṃ rādhe tvayā saha || 4 ||
[Analyze grammar]

utpannaṃ tvetadaṇḍaṃ vai prārthanayā tu vedhasaḥ |
draṣṭuṃ samāgatastatra yatra mayā maṇirmama || 5 ||
[Analyze grammar]

nikṣiptaścātra gole sa saurāṣṭraviṣayo'bhavat |
tatrāgatya mayā divyavimānaṃ svarṇanirmitam || 6 ||
[Analyze grammar]

gopagopīgaṇairjuṣṭaṃ gobhiryuktaṃ manoharam |
vistṛte ca maṇerdeśe vyomno mayā'vatāritam || 7 ||
[Analyze grammar]

gopā gopyaśca rādhe tvamahaṃ nyūṣurjalāntikam |
bhuktavantaścāmṛtāni dugdhāni ca gavāṃ tathā || 8 ||
[Analyze grammar]

gāvastatra viharanti gopāḥ krīḍanti tadvane |
gopyo gopā ramante ca divye mannirmite sthale || 9 ||
[Analyze grammar]

tatrā'haṃ tu tvayā sākaṃ rādhe vṛkṣeṣu sarvataḥ |
gobhirgopairgopībhiśca vyacaraṃ vāsamācaran || 10 ||
[Analyze grammar]

tadā sanatkumārādyāḥ ṛṣayastatra cāyayuḥ |
jñātvā śrīśaṃkaro bhakto viṣṇuścāyayatustadā || 11 ||
[Analyze grammar]

gopairmayā tvayā cāpi gopībhistau susatkṛtau |
pūjitau vandito miṣṭaṃ bhojitau sevitau mudā || 12 ||
[Analyze grammar]

yatra sthāne kṛtāvāsau śrīviṣṇuśaṃkarau surau |
gopaiḥ sampūjitau tatra surau hariharātmakau || 13 ||
[Analyze grammar]

tāvat tatra samāyāto brahmā vijñāya satvaram |
so'pi saṃpūjito gopairmayā tvayā ca satkṛtaḥ || 14 ||
[Analyze grammar]

athā'nye pārṣadā jñātvā viṣṇorharasya vedhasaḥ |
devyo dāsyaḥ samāyātāstasthustatra same sthale || 15 ||
[Analyze grammar]

tato'haṃ pṛṣṭavāṃstebhyo mayā pṛthvyāṃ śubhe sthale |
prākaṭyamiṣyate śīghraṃ lokakalyāṇahetave || 16 ||
[Analyze grammar]

tāvat tatra samāyātau dharaṇimeruparvatau |
prārthayāmāsatustau māṃ putrārthaṃ śṛṇvatāṃ satām || 17 ||
[Analyze grammar]

mayā tathā'stviti proktaṃ tau tadā brahmaṇaḥ śubham |
mānasaṃ yugalaṃ jātaṃ mānavaṃ tu surāṣṭrake || 18 ||
[Analyze grammar]

nāmnā merudharo gopaḥ kṣamādevī ca gopikā |
somanāthasamīpe tau divyaṃ vāsaṃ pracakratuḥ || 19 ||
[Analyze grammar]

gopā gopyastathā gāvaḥ sampūjya tu hariṃ haram |
yayuḥ sarve kṣamādevyā sākaṃ ca meruṇā saha || 20 ||
[Analyze grammar]

siṃhāraṇye kṛtāvāsāstiṣṭhanti sma ca moditāḥ |
śaṃbhuḥ śrīgopanāthaśca viṣṇurgopīśvarastathā || 21 ||
[Analyze grammar]

yatsthāne pūjitau tatra mūrtyātmānau babhūvatuḥ |
tatra gopāśca gopyaśca nityamāyānti yānti ca || 22 ||
[Analyze grammar]

gopanāthaṃ tu tattīrthaṃ jātaṃ hariharātmakam |
pāvanaṃ paramaṃ rādhe tava me pādapāvitam || 23 ||
[Analyze grammar]

yatra meruḥ svayaṃ cāste kṣamā ca jananī mama |
tatrā'haṃ rādhike jātaḥ śrīkṛṣṇo mānasaḥ sutaḥ || 24 ||
[Analyze grammar]

tvaṃ mayā saha gopyaśca mānasyaścetarā api |
vyajāyanta ca tatraiva merukoṭītipattane || 25 ||
[Analyze grammar]

hiraṇyā vidyate yatra yatra prācī sarasvatī |
someśo vidyate yatra sā bhūmirmerukoṭikā || 26 ||
[Analyze grammar]

pradeśaḥ sa ca me līlāmayaḥ pūrvaprage'bhavat |
rādhe tvaccaraṇavyāpto mokṣadvāramapāvṛtam || 27 ||
[Analyze grammar]

sanatkumāro bhagavān gururme tatra cā'bhavat |
gopā gopāṃganā gāvastatra nyūṣuḥ sadā mama || 28 ||
[Analyze grammar]

gopālo'haṃ tadā cāsaṃ mūlamādyaṃ sthalaṃ mama |
mūlā sā dvārikā me'tra merukoṭītiviśrutā || 29 ||
[Analyze grammar]

pūrve śatruṃjitā yāvat paścime tu sarasvatī |
uttare tu mahābhadrānadī kṣetraṃ purā mama || 30 ||
[Analyze grammar]

kṛtasmaraḥ parvataśca siṃhāraṇyaṃ mahadvanam |
vyāghrāraṇyaṃ cāśvapaṭṭasaraśceti ca bhūrmama || 31 ||
[Analyze grammar]

vihārasya parā bhūmiścāsīd rādhe vinodinī |
yatra gopāśca gopyaśca gāvaśca vyomamārgagāḥ || 32 ||
[Analyze grammar]

viharanti sma nityaṃ vai merudevapratāpataḥ |
tatra me pārṣadā devā devyaśca kṛtaketanāḥ || 33 ||
[Analyze grammar]

nyūṣuḥ sthale sthale sarve mama sevecchayā sadā |
saurāṣṭraṃ kṛṣṇabhaktābhirgopībhiḥ pūritaṃ tadā || 34 ||
[Analyze grammar]

āsīd rādhe ca gopaiśca golokaṃ dhāma tattathā |
gāruḍī saṃhitā cāsīnmamaiśvaryavivecinī || 35 ||
[Analyze grammar]

madhuvatyāstaṭe tatra mamāsīt kuñjabhūmikā |
siṃhāraṇyasya madhye ca divyālayaḥ purā mama || 36 ||
[Analyze grammar]

parikhāveṣṭitaścāsīdakhātamadhyaśobhitaḥ |
yojanadvayavistārodyānamadhye vyavasthitaḥ || 37 ||
[Analyze grammar]

yatra patnyo mama sarvā rājñyaścāsan suśobhanāḥ |
vaihāyasā vimānena sarvayātrākarāḥ priyāḥ || 38 ||
[Analyze grammar]

pārṣadā mama vai sarve saurāṣṭre vividhe sthale |
devā devyastadā nyūṣurmamājñayā ca rādhike || 39 ||
[Analyze grammar]

ādityā dvādaśa rudrā ekādaśā'śvināvubhau |
vasavo'ṣṭau nidhayo'pi navā'ṣṭasiddhayastathā || 40 ||
[Analyze grammar]

saptarṣayo daśabāṇā manavastithidevatāḥ |
kalāstattvāni nakṣatramaṇḍalaṃ guṇakoṭayaḥ || 41 ||
[Analyze grammar]

maruto yoginīcakraṃ kalā nāḍyaśca dāsikāḥ |
vālakhilyāḥ pūrvasṛṣṭibhavā nyūṣurmamāśraye || 42 ||
[Analyze grammar]

virajā kamalā gaṃgā ramā lakṣmīḥ sarasvatī |
durgā rādhā padminī ca pārvatī mañjulā prabhā || 43 ||
[Analyze grammar]

saguṇā śāradā haṃsā suśīlā subhagā śriyaḥ |
ityādyā mama golokādāgatya ca mamālaye || 44 ||
[Analyze grammar]

vāsaṃ cakrustathā nadyastīrthāni divyabhūmikāḥ |
kalpavṛkṣāḥ kalpavallyaḥ kalpastambatṛṇādayaḥ || 45 ||
[Analyze grammar]

kalpayānāni ca kalpamaṇayaḥ kalpamālikāḥ |
kalpapātrāṇi ca kalpopaskaraṇāni yānyapi || 46 ||
[Analyze grammar]

kalpapāvaṭikāḥ kalpagūṭikāḥ kalpakaṇṭhikāḥ |
kalpormikāśca divyāstā mūrtimatyo vasanti hi || 47 ||
[Analyze grammar]

evaṃ vai rādhike tubhyaṃ smāritaṃ prāgudantakam |
gurjare ca marau kacche dakṣiṇe cottare tathā || 48 ||
[Analyze grammar]

pūrve'pi mama janmāni hyanantāni bhavanti hi |
kvacid deve kvacit tvārṣe kvacicca mānave kule || 49 ||
[Analyze grammar]

dvije vā'nyakule cāsmi saṃjātaḥ kāryakāṃkṣayā |
tvaṃ māṃ naiva kadācicca tyajasyeva hṛdi sthitā || 50 ||
[Analyze grammar]

yatra kvāpi sthitaścā'smi tvayā sahaiva rādhike |
goloke gomaṇḍale ca gopījane'pi sarvadā || 51 ||
[Analyze grammar]

gopeṣvapi ca rādhe tvāṃ jahāmyeva na karhicit |
yathā''tmā'haṃ tathā tvaṃ ca mama śaktiḥ parā matā || 52 ||
[Analyze grammar]

evaṃ māṃ bhajamānāstu saśaktikaṃ pareśvaram |
yānti dhāma tu golokaṃ mama pārśve vasanti te || 53 ||
[Analyze grammar]

ityevaṃ kathitaṃ rādhe mama janmādi prāgbhavam |
smaraṇācchravaṇāccāpi bhuktirmuktiḥ prajāyate || 54 ||
[Analyze grammar]

jīrṇoddhāraṃ kariṣyanti kārayiṣyanti matsthale |
te malloke mama pārśve nivatsyanti na saṃśayaḥ || 55 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne gopanāthamāhātmye saurāṣṭre śrīkṛṣṇasya sarvādikṣetratīrthakṣetranirūpaṇanāmā catuḥṣaṣṭitamo'dhyāyaḥ || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 64

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: