Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 57 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīrādhikovāca |
ārabīje gato yastu yamarājaḥ pratāpavān |
kiṃ cakāra tatastatra kathāṃ kathaya keśava || 1 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
ārabīje yamarājo gatvā vyanādayanmuhuḥ |
bherīṃ raṇakṛtotsāhāṃ vādyāni vividhāni ca || 2 ||
[Analyze grammar]

raṇatūryāṇi ca dūtā vyanādayanmuhurmuhuḥ |
śabdāste dhvanayo vyomni rodasyubhe samāpṛtāḥ || 3 ||
[Analyze grammar]

vyomamārgeṇa yamarāṭ ninādayan diśo muhuḥ |
ājuhāvā'surān deśe'raṇye'drau saṃsthitāṃstadā || 4 ||
[Analyze grammar]

te ca śrutvā'valokyā'pi saśastrāścaryasaṃbhṛtāḥ |
niryayurdaśasāhasrā raktabījo'graṇīstathā || 5 ||
[Analyze grammar]

vyomagā jalagāḥ kecit kecidvimānayāyinaḥ |
kecittu kukkuṭārohāḥ kecitkuñjaravāhanāḥ || 6 ||
[Analyze grammar]

kecittu gardabhārohāḥ keciduṣṭrakṛtā''sanāḥ |
kecidgavayapṛṣṭhasthāḥ kecinmeṣavṛṣāsanāḥ || 7 ||
[Analyze grammar]

kecit khaccaravāhāśca kecidghoṭakavāhanāḥ |
ajapṛṣṭhe sthitāścā'nye mayūrapṛṣṭhasaṃsthitāḥ || 8 ||
[Analyze grammar]

kecinmahiṣavāhāśca kecid genḍakapṛṣṭhagāḥ |
anye ca makarārohā gomāyūrathasaṃsthitāḥ || 9 ||
[Analyze grammar]

vṛkavāhāstathā cā'nye sūkarārohiṇaḥ pare |
gṛdhragarjanapṛṣṭhasthāstathā'nye vāhavarjitāḥ || 10 ||
[Analyze grammar]

sagadāḥ sakṛpāṇāśca sadhanuṣkāḥ sasāyakāḥ |
samudgaraparighāśca sāsikhaḍgāḥ saśaktikāḥ || 11 ||
[Analyze grammar]

satomarāḥ savarmāṇaḥ saśūlāḥ golakā'nvitāḥ |
sadhūṣkṛtītūpayantrāḥ sakuntāḥ pāśavedinaḥ || 12 ||
[Analyze grammar]

sayaṣṭikāḥ sānalāśca vidyattāraprajālinaḥ |
māyāpāśadharāścāpi kṣepaṇādisamanvitāḥ || 13 ||
[Analyze grammar]

śarajālayutāścānye dhanurdharā mahābhaṭāḥ |
niryayuḥ raṇaśabdān vai śrutvā daityāḥ samantataḥ || 14 ||
[Analyze grammar]

apaśyad dānavān sajjān yuddhagān yamarāṭ svayam |
athā''juhāva ca punaryamarājo'bhidhānakaiḥ || 15 ||
[Analyze grammar]

bho rakta bho ārabīja bho marka bho madānaka |
bho asīraka bho pegan bho adīna parīmaka || 16 ||
[Analyze grammar]

bho heḍemṛtyo viharina bho hasan vaśarāsura |
bho irāka damā tuṣka līlābīja trirāśika || 17 ||
[Analyze grammar]

yuddhaṃ kuruta vā yāta pātālaṃ tu nijālayam |
kathaṃ dattha mahākaṣṭaṃ bakadānarṣisādhave || 18 ||
[Analyze grammar]

phalaṃ dadāmi tūrṇaṃ vo yadīto na prayāsyatha |
ityuktāste mahāgarvā mahābalaparākramāḥ || 19 ||
[Analyze grammar]

madyamāṃsāśanā duṣṭā matsyakukkuṭabhakṣiṇaḥ |
vadantaḥ kaṭuśabdāṃśca kirantaśca śarotkarān || 20 ||
[Analyze grammar]

sarve cāyayuravyagrā yamadūtopamāḥ khalāḥ |
tānāgatān bāṇajālairyānastho'dbhutavikramaḥ || 21 ||
[Analyze grammar]

yamaḥ saṃchādayāmāsa svadūtaiḥ saha rādhike |
evaṃ bāṇairavacchādya sarvāstān dānavān yamaḥ || 22 ||
[Analyze grammar]

pākāsurān jaghānāpi tīkṣgāgrairmārgaṇairyamaḥ |
tathā'nyān dīnanāmnaśca daityān jaghāna sarvaśaḥ || 23 ||
[Analyze grammar]

daityā api mahāśūrā vijaghnuryamapārṣadān |
nārācaistomarairvidyudyantraiḥ śaktyādibhistadā || 24 ||
[Analyze grammar]

ṛṣṭibhirbhindipālaiśca parighaiśca gadādibhiḥ |
golakaiḥ parvataiścāpi vṛkṣaiḥ śṛṃgaiḥ śilādibhiḥ || 25 ||
[Analyze grammar]

hastibhirghoṭakaiścāpi nijaghnuryamakiṃkarān |
dūtāḥ śailasamā daityān jaghnuścātyati jīvataḥ || 26 ||
[Analyze grammar]

raktabījo jaghānorau gadayā tvativegataḥ |
śṛṃgavantaṃ yamadūtaṃ vyanadacca punaḥ punaḥ || 27 ||
[Analyze grammar]

dūto'pi tāṃ gadāṃ dhṛtvā raktabījaṃ ca mastake |
jaghāna cātivegena daityo mūrchāmavāpa ha || 28 ||
[Analyze grammar]

dvitīyāṃ ca gadāṃ dhṛtvā bahubhārāṃ yamānugaḥ |
āvidhya cāmbare gurvī mumoca raktabījake || 29 ||
[Analyze grammar]

tāvadvai raktakastāmāyāntīṃ saṃgṛhya cāmbare |
śṛṃgavantaṃ prati śīghraṃ mumoca līlayā yathā || 30 ||
[Analyze grammar]

dūto dhṛtvā gadāṃ naijāṃ śatabāṇairhi raktakam |
bhedayāmāsa bahudhā kṣurapraiśca śilīmukhaiḥ || 31 ||
[Analyze grammar]

śuśubhe raktakastatra palāśaḥ puṣpavān yathā |
raktabījastu tāvadvai samutthāya nijāyudham || 32 ||
[Analyze grammar]

śaktiṃ śatapraghaṇṭāṃ ca prāhiṇot śṛṃgakaṃ yamam |
śailapādo yamaḥ śaktimutplutya drutamambare || 33 ||
[Analyze grammar]

haste dhṛtvā mumocaiva raktabījasya vakṣasi |
śṛṃgavāṃśca gadāṃ tasya mumoconmathya mastake || 34 ||
[Analyze grammar]

yugapattvāgate roddhuṃ samartho nā'bhavad yataḥ |
śakteḥ rarakṣa cātmānaṃ tāvad gadā mahattamā || 35 ||
[Analyze grammar]

śailasamā brahmarandhre papātā'tīva vegataḥ |
dvedhā'bhavat kaṭāhaṃ ca śirasaḥ so'patadbhuvi || 36 ||
[Analyze grammar]

daityā ninyurhi taṃ dūraṃ raktabījaṃ mahābalam |
ārabījastadā śaktiṃ mumoca śailapādake || 37 ||
[Analyze grammar]

vahnibhāṃ śataghaṇṭāṃ ca svarṇapaṭṭābhibhūṣitām |
śṛṃgavān tāṃ parigṛhya gadāṃ mumoca āyasīm || 38 ||
[Analyze grammar]

śailapādo mahāśaktiṃ mumoca vegatastathā |
gadayā tāḍito mūrdhni śaktyā bhinnastathorasi || 39 ||
[Analyze grammar]

ārabījo mamārā'tra vyasuḥ krandan kṣaṇāntare |
atha markastathā madānakaścetyubhayā'surau || 40 ||
[Analyze grammar]

śṛṃgasyāpi vināśāya dudruvatuśca raṃhasā |
tadā dūtaḥ śailapādaścārkahanustadāvubhau || 41 ||
[Analyze grammar]

dudruvaturgade dhṛtvā vyanādayatāṃ rodasī |
sānnidhye ca gadāyuddhaṃ prāvartata parasparam || 42 ||
[Analyze grammar]

brahmāṇḍakṣayakārāśca ghātaśabdāstadā'bhavan |
candrakarṇo'pi dūtastaṃ madānakamamārayat || 43 ||
[Analyze grammar]

arkahanustadā markaṃ daityaṃ śaktyā vyapothayat |
śailapādaśca nārācairandhracandraiḥ śilīmukhaiḥ || 44 ||
[Analyze grammar]

kṣurapraiścātitīkṣṇaiśca śarairbibheda dānavān |
markahastau skandhabhāgāccicched bahulīlayā || 45 ||
[Analyze grammar]

madānakasya ca pādau ciccheda sakthimūlataḥ |
karapādān vinā jāto markamadānakāvubhau || 46 ||
[Analyze grammar]

tau parityajya ca tadā jayaśabdān jaguryamāḥ |
asīrako mahādaityo badhīrakeṇa yāminā || 47 ||
[Analyze grammar]

pegan daityaścāgnimālābhidhena tu yamena ca |
yuyudhāte hi nārācaiḥ vavṛṣatuḥ śarān bahūn || 48 ||
[Analyze grammar]

ākāśaṃ chāditaṃ bāṇaistadā nārācavṛṣṭibhiḥ |
daityānāṃ dhanurāmuktaiḥ sahasrāyutakoṭibhiḥ || 49 ||
[Analyze grammar]

agnimālo badhīraśca dūtau vyomacarau tadā |
vahnimutpādya bāṇaughān jvālayāmāsaturdrutam || 50 ||
[Analyze grammar]

badhīrako mahāśailo'bhavadvai pañcayojanaḥ |
papātāsīrake peganyapi tau cūrṇito mṛtau || 51 ||
[Analyze grammar]

adīnāsurakastatra dhṛtvā tomaramujjvalam |
vikaṭāsyaṃ yamaṃ vegājjaghānorasi dūrataḥ || 52 ||
[Analyze grammar]

parīmako'suraścāpi nāḍīghātaṃ yamaṃ tadā |
madgalenā'bhisampadya tāḍayāmāsa nirbhayaḥ || 53 ||
[Analyze grammar]

heḍemṛtyuḥ kāladaṃṣṭraṃ yamaṃ tatāḍa vai balāt |
parighena mahāśailaśṛṃganibhena corasi || 54 ||
[Analyze grammar]

ākāśe uḍḍayāmāsustrayaste tu mahāsurāḥ |
vegenoḍḍīya ca dūtān mārayāmāsurulbaṇāḥ || 55 ||
[Analyze grammar]

tadā tvete trayo dūtāstathā'nye ṣaṭ mahābalāḥ |
militā nava cākāśe jaghnustryasurakān śaraiḥ || 56 ||
[Analyze grammar]

gadābhirmudgaraiścāpi mahādaṇḍaiśca parvataiḥ |
nipetuste trayo bhagnaśirogrīvoruvakṣasaḥ || 57 ||
[Analyze grammar]

vyasavaḥ samajāyanta dūtāstatrā'nadaṃstadā |
atha daityo vihārī ca hasā ca vaśarāsuraḥ || 58 ||
[Analyze grammar]

militvā te trayo jaghnurlambanāsaṃ yamaṃ tadā |
sahāyā rodanaścāpi narmakaścādrimālakaḥ || 59 ||
[Analyze grammar]

gadāḥ śaktīstathā ṛṣṭīrdhṛtvotpetustadāmbare |
daityān trīn pothayāmāsurnipatyotpatya mārataḥ || 60 ||
[Analyze grammar]

lambanāso yamaḥ pāśairvihāriṇaṃ babandha ha |
gadayā mārayāmāsa vyasuṃ kṣaṇāttadā'karot || 61 ||
[Analyze grammar]

rodano gadayā mūrdhni tatāḍa vaśarāsuram |
triśūlaṃ mārayāmāsa vakṣasyeva balādati || 62 ||
[Analyze grammar]

protaṃ pṛṣṭhe jagāmedaṃ vaśaro'pi mṛto'bhavat |
hasānaṃ narmakaścāpi dūto mamāra bhallakaiḥ || 63 ||
[Analyze grammar]

hasā kaṇṭhe vibhinnaśca pādo kṣiptvā mamāra ha |
ilākasya tato yuddhaṃ cā'drimālayamena ca || 64 ||
[Analyze grammar]

damanasya mahāyuddhaṃ mohapāśayamena tu |
tuṣkadaityasyāpi yuddhaṃ kālakarṇayamena vai || 65 ||
[Analyze grammar]

līlābījasya daityasya mardahastayamena ca |
bahubhirhetibhiścāsīd bhayānakaṃ ca nirdayam || 66 ||
[Analyze grammar]

daityāstaṃ muśalairjadhnuryamān yamāśca mudgaraiḥ |
muśalā mudgarā bhagnā vajralepanibheṣu vai || 67 ||
[Analyze grammar]

tataste gadayā vyomni yodhayāmāsurulbaṇāḥ |
cūrṇībhūtā gadāstatra gadābhireva tatra ca || 68 ||
[Analyze grammar]

atha śaktīḥ samādāya nijaghnuste mahāruṣā |
anyonyaśaktīrāgṛhya bhaṃktvā cikṣipurambare || 69 ||
[Analyze grammar]

atha parvataśṛṃgaiśca nijaghnurdānavāstadā |
yamā vajraiḥ śailaśṛṃgāṇyadārayaṃśca līlayā || 70 ||
[Analyze grammar]

atha bāṇaiśca bhallaiśca triśūlairbahuvegibhiḥ |
nijaghnurmāraṇārthāste parasparaṃ ghṛṇāṃ vinā || 71 ||
[Analyze grammar]

dhṛtvā saṃgṛhya hetīṃśca bhaṃktvā bhaṃktvā parasparam |
cikṣipurbhūtale sarve bāṇairbāṇāṃśca cicchiduḥ || 72 ||
[Analyze grammar]

atha śastrāṇi santyajya mūḍhamārairamārayan |
muṣṭāmuṣṭi nijaghnuśca kaṇṭhākaṇṭhi hyamardayan || 73 ||
[Analyze grammar]

pādāpādi tathā keśākeśi yuddhamabhūttadā |
adrimālayamaḥ pṛthvyāmilākaṃ saṃnipātya ca || 74 ||
[Analyze grammar]

mohapāśo damanaṃ cāsuraṃ nipātya vai bhuvi |
kālakarṇastuṣkadaityaṃ nipātya bhuvi cāmbarāt || 75 ||
[Analyze grammar]

mardahasto'pi ca līlābījaṃ nipātya bhūtale |
vāyutulyabalairdaityān niṣpīḍyorassu jānubhiḥ || 76 ||
[Analyze grammar]

vakṣo'sthnāṃ te pracakruśca cūrṇāni kaṇaśastadā |
ākruśyā''kruśya ca prāṇāṃstatyajuḥ raṇadurmadāḥ || 77 ||
[Analyze grammar]

yatra niṣpīḍitā dūtaiḥ pṛthvyāṃ tatrā'bhavan bharaiḥ |
gartā yojanavistārā yāmyaghātairmuhurmuhuḥ || 78 ||
[Analyze grammar]

nadā raktapravāhāśca jalaṃ raktaṃ tadā'bhavat |
śailābhadaityadehānāṃ rudhirairbhūstadā'ruṇā || 79 ||
[Analyze grammar]

samajāyata raktābhā rādhike hi raṇāṃgaṇe |
athā'nye daityavaryāśca pāko dīnastrirāśikaḥ || 80 ||
[Analyze grammar]

alīthakaḥ śirodhāśca piṇḍitāyaśca vāyujaḥ |
trithuko baṃsuraścordhvamīnaśceti tadagragāḥ || 81 ||
[Analyze grammar]

yuyudhuśca yamaiḥ sārdhaṃ bindumālādibhistadā |
garvagaṃjo yamastaṃ tu bindumālo vibhūtikaḥ || 82 ||
[Analyze grammar]

gaḍeḍaḥ khañjanaścāpi haḍeḍo bhaṣakānanaḥ |
śārdūlo dhaḍaghātaśca kaṭakaṭo dahanāśanaḥ || 83 ||
[Analyze grammar]

ityevamādyāḥ saṃjaghnurdaityān dāruṇagarvakān |
uddhatyoddhṛtya ca pṛthvyāṃ tāḍayāmāsurīśvarāḥ || 84 ||
[Analyze grammar]

bhedayāmāsurevaitānāsurān sakthimadhyataḥ |
pāṭayāmāsurevaitān dvedhā nitambamadhyataḥ || 85 ||
[Analyze grammar]

mṛtāste ye hastagatā yamānāṃ sarva eva ha |
anye dūrād vaidiśāsyā dudruvurjīvanārthakāḥ || 86 ||
[Analyze grammar]

daityasainyamabhūd raṃkaṃ hatotsāhaṃ vināyakam |
khaṇḍitaṃ chinnabhinnaṃ ca jitaprāyaṃ samantataḥ || 87 ||
[Analyze grammar]

tadā dadhmuryamadūtāḥ śaṃkhān bherīn bigūlakān |
vijayena tu sarve te vītaklamāḥ sukhānanāḥ || 88 ||
[Analyze grammar]

nṛtyantaśca hasantaśca hāsayanto'bhavan sukhāḥ |
raktabījo vilokyaivaṃ vijayaṃ yāmyabhāgagam || 89 ||
[Analyze grammar]

parājayaṃ nijaṃ vīkṣya vrīḍānamro'bhavat kṣaṇam |
atha sainyaṃ dhāvamānaṃ rurodha raṇavādyakaiḥ || 90 ||
[Analyze grammar]

raṇasaṃketaśabdaiśca vārayāmāsa sainyapān |
svayaṃ gajaṃ samāruhya yuddhārthaṃ cā'grago'bhavat || 91 ||
[Analyze grammar]

tāvat sainyaṃ sainyapāścāpyabhyadhāvan suroṣiṇaḥ |
yamarājaṃ cāmbare te vimānasyā'bhitaḥ kṣaṇāt || 92 ||
[Analyze grammar]

parivavrurvināśārthaṃ jagṛhuryamarājakam |
yathā pataṅgakoṭyaśca śukakoṭyaśca pañjaram || 93 ||
[Analyze grammar]

tathā dānavayūthāni dadhruryameśvaraṃ kṣaṇāt |
vimānaṃ dṛśyate naiva daityābbhrācchāditaṃ tadā || 94 ||
[Analyze grammar]

yamarājaḥ svayaṃ krodhāt kāladaṇḍaṃ mumoca ha |
daṇḍād daṇḍā vyajāyanta śataśo'tha sahasraśaḥ || 95 ||
[Analyze grammar]

yaṃ daityaṃ spṛśati drāk ca daṇḍayogāt sa naśyati |
bhasma bhavati tatraiva nā'sthi cāpyavaśiṣyate || 96 ||
[Analyze grammar]

evaṃ vai bahusāhasrā hatā daityāstadā'mbare |
yamadaṇḍena saṃdagdhā yayuryāmyagṛhāṇi te || 97 ||
[Analyze grammar]

ye jijīviṣavaste tu dṛṣṭvā nāśaṃ kṣaṇāntare |
dudruvuśca yayuḥ sarve tyaktvā pātālameva ca || 98 ||
[Analyze grammar]

putrapautrān sutān patnīḥ paśūn pakṣiṇa ityapi |
naijāṃ susampadaṃ yogyāṃ nītvā pātālamāviśan || 99 ||
[Analyze grammar]

raktabījo mṛtaścāpi punaḥ kālāntare hi saḥ |
dhundhurnāmnā mahādaityo bhaviṣyatīti rādhike || 100 ||
[Analyze grammar]

anye daityāstatsahāyā bhaviṣyanti yugāntare |
atharṣirbakadānaśca jñātvā cāsuranāśanam || 101 ||
[Analyze grammar]

jalādbahirvinirgatya dharmarājaṃ samāgamat |
satkāraṃ tvakaroccāpi praśaṃsāmakarottathā || 102 ||
[Analyze grammar]

rakṣārthaṃ tvarthayad dūtaṃ dharmarājo dadau yadā |
aravaṃ nāma dūtaṃ svaṃ dadau dūtīṃ tathā'ravīm || 103 ||
[Analyze grammar]

śatadāsān śatadāsīrdadau rakṣārthameva ca |
bakadānāśrame te ca tāśca vāsaṃ samādadhuḥ || 104 ||
[Analyze grammar]

āravā nāma putrāśca yuge'yutāstato'bhavan |
ayutāśca tataḥ putryo'bhavan dūtīprasaṃgajāḥ || 105 ||
[Analyze grammar]

teṣāṃ tāsāṃ prajāstatrā'bhavan koṭyadhikāstataḥ |
evaṃ vai rādhike tatra yamo vināśya dānavān || 106 ||
[Analyze grammar]

rājyaṃ datvā svadūtāya muneḥ rakṣāṃ vidhāya ca |
yayau vimānamāruhya cāśvapaṭṭasarovaram || 107 ||
[Analyze grammar]

yamarājo dvitīyena svarūpeṇa bhaṭaiḥ saha |
vaiṣṇavairvaiṣṇavo bhūtvā nyavasat kṛṣṇasannidhau || 108 ||
[Analyze grammar]

aśvapaṭṭasarasyeva snātvā saṃsnāpya kiṃkarān |
mahāprāsādamākṛtvā tīrthāvāsaṃ cakāra saḥ || 109 ||
[Analyze grammar]

rudro rudragaṇaiḥ sākaṃ nāradaḥ sanatā saha |
svasvā''vāsān pracakruste kṛṣṇanārāyaṇājñayā || 110 ||
[Analyze grammar]

dvāsaptatisahasrakanyakāḥ snātā harergṛhe |
natvā śrīkambharālakṣmīṃ satkṛtā bhojitāstataḥ || 111 ||
[Analyze grammar]

kāntājñayā lomaśasyāśrame tasthurnirantaram |
vimānaṃ sarvadā cāste yautakānvitameva ca || 112 ||
[Analyze grammar]

śrīmadgopālakṛṣṇasyodyāne divyaṃ divaṃ yathā |
kanyāstāḥ pūrvakāmāśca jātā dṛṣṭvā harergṛham || 113 ||
[Analyze grammar]

yasya koṇe vimānaṃ tat parilīyeta tādṛśam |
paṭhanācchravaṇādetaccaritraṃ puṇyavān bhavet || 114 ||
[Analyze grammar]

vighnanāśo bhavettasya mālinyaṃ parinaśyati |
dharmarājasya dūtebhyo bhayaṃ tasya na vidyate || 115 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne yamarājadvārā raktabījādidaśasāhasradaityānāṃ vināśaḥ aravākhyadūtāya rājyadānaṃ bakadānaṛṣirakṣā |
āravavaṃśodbhavaścetyādinirūpaṇanāmā saptapañcāśattamo'dhyāyaḥ || 57 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 57

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: