Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 53 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike paścādasurāṇāṃ tu mantraṇām |
jumāsemlā svayaṃ rājā raktavārdhyādiyūthapān || 1 ||
[Analyze grammar]

dvyaśītisaṃkhyakān prāha śokamānasabhṛdgirā |
sainyāni sarvathā yāni yoddhuṃ gatāni tāni tu || 2 ||
[Analyze grammar]

sarvaśo'pi vinaṣṭāni naiko'pi tu nivartate |
na śavaṃ dṛśyate vā'pi bhasmamātraṃ tu dṛśyate || 3 ||
[Analyze grammar]

vimānasyā'bhito vahnistādṛśo'gamya ulbaṇaḥ |
vimānaṃ rakṣyate tena kriyate'nyattu bhasmasāt || 4 ||
[Analyze grammar]

vimānaṃ prati cāsmākaṃ yantragolakaputtalāḥ |
gantumevā'kṣamā vahnau bhasmībhavanti vai bhaṭāḥ || 5 ||
[Analyze grammar]

tatkathaṃ cātra kartavyaṃ yad vimānaṃ vināśyate |
vaimānikā vimānasthā nāśyante yena te yathā || 6 ||
[Analyze grammar]

tadvicāryaiva vaktavyaṃ raktavārdhe tvayā mama |
raudrabāṣpaprabhatayo yathānyāyaṃ vadantviha || 7 ||
[Analyze grammar]

tadā te tu nṛpaṃ natvā bahutarkabhṛto giraḥ |
yuddhārthaṃ prājagaduśca phalaṃ tu nāśa īkṣyate || 8 ||
[Analyze grammar]

kecidāhurmahāmāyāmāsurīṃ viracayya tu |
mahāvṛṣṭyā mahāvahniṃ śāntayantu tataḥ param || 9 ||
[Analyze grammar]

śailavṛṣṭyā vimānaṃ tannāśayantu kṣaṇāntare |
anye prāhurmahāvṛṣṭiṃ mahāśailānapi dhruvam || 10 ||
[Analyze grammar]

yadi stabdhān kariṣyanti mahāmāyākṛtaiśca taiḥ |
tadā ki syāt tataścānya upāyaḥ parimṛgyatām || 11 ||
[Analyze grammar]

tadā kaściccanḍasāraḥ prāha vai racanāṃ navām |
vayaṃ vāyusvarūpāśca bhūtvā yāmastu tatsthale || 12 ||
[Analyze grammar]

yena yathā vimānaṃ taditastād yāsyati kṣaṇāt |
asmāsu vāyurūpeṣu madhye yāvatprayāsyati || 13 ||
[Analyze grammar]

tāvad vāyusvarūpaiśca jhaṃjhāvātairmahograkaiḥ |
vimānaṃ kṣepaṇīyaṃ vai hyakasmānnāśameṣyati || 14 ||
[Analyze grammar]

sarvāvayavakanyādīrviyujya ca vibhajya ca |
bhaṅktvā'vayavaśaḥ sarvaṃ kariṣyāmo layānvitam || 15 ||
[Analyze grammar]

athā'smai cottaraṃ prāha vijñaturīyakastadā |
yīgyametattathāpyeṣo vimānastho maheśvaraḥ || 16 ||
[Analyze grammar]

śvāse cāsmān samastāṃśced grasiṣyati hyagastyavat |
tadā daśā kā cāsmākaṃ bhaviṣyatīti cintyatām || 17 ||
[Analyze grammar]

tadā'taleṣṭakaścāpi prāha yatra pragacchati |
yānaṃ taddeśarūpaṃ ca dharantu rāmaṇīyakam || 18 ||
[Analyze grammar]

madhyesamudraṃ ramyaṃ ca dṛṣṭvā matvā nijaṃ sthalam |
viśvāsādavatāraṃ ca kariṣyati sukhaṃ tadā || 19 ||
[Analyze grammar]

tatrā'smābhiśca tadrūpairbhāvyaṃ teṣāmabhīṣṭakaiḥ |
rātrau suptavyakālordhvaṃ layaḥ kāryo bhaviṣyati || 20 ||
[Analyze grammar]

taduttaraṃ nyāyasāraḥ senāpatiruvāca ha |
sarvasminnirmite cāpi devā nidrāvihīnakāḥ || 21 ||
[Analyze grammar]

yadi nidrāṃ na yāsyanti tadopāyaśca ko hi naḥ |
atha rudraśirādaityo yuktiyuktaṃ jagāda ha || 22 ||
[Analyze grammar]

sarvathā śaraṇaṃ kāryaṃ śaraṇyāḥ santi devatāḥ |
viśvāsinaśca jāyante tāpase śaraṇāgate || 23 ||
[Analyze grammar]

varadānasya dātāro bhavantyapyavicārataḥ |
tasmād grāhyaṃ śaraṇaṃ ca bhāvyaṃ teṣāṃ praśiṣyakaiḥ || 24 ||
[Analyze grammar]

tanmantrāstatpradattāśca dīkṣā grāhyā kuṭumbibhiḥ |
āmantraṇaṃ pradātavyaṃ gṛhapāvanahetave || 25 ||
[Analyze grammar]

gṛhe gṛhe ca gamanaṃ pūjanaṃ kāryamityapi |
vimānaṃ bhūtale nyasya sevā'smābhiḥ śubhā parā || 26 ||
[Analyze grammar]

kartavyā dāsabhaktyā ca yathā viśvāsamāpnuyuḥ |
antaḥpraviśya kālena viṣavad balamācaret || 27 ||
[Analyze grammar]

tadā tu samakālena kanyābhiśca kumārakaiḥ |
vṛddhairbālaiśca yuvabhiḥ samakālaṃ hi yodhanam || 28 ||
[Analyze grammar]

kartavyaṃ cāpi yadvā'tra ye ye mukhyabalāśca te |
vimāneṣudharā bhūtvā nāśaṃ kurvantu vai tataḥ || 29 ||
[Analyze grammar]

yadvā ye mantrakartāro devānāmagragā matāḥ |
ta eva pūrvaṃ hantavyāstataḥ kāryaṃ bhaviṣyati || 30 ||
[Analyze grammar]

vijayākhyena kālena viśvāsahetibhistviha |
kartavyaṃ vai balaṃ tatra pārakṛnno bhaviṣyati || 31 ||
[Analyze grammar]

ityuktiṃ nidadhuḥ sarve svāntareṣu jayapradam |
tathāstviti vicāryaiva rājā senādharāstathā || 32 ||
[Analyze grammar]

anye ca sammatāḥ sarve śaraṇāgatibodhakam |
dhvajamārohayāmāsurgagane hetiśūnyatām || 33 ||
[Analyze grammar]

bodhayāmāsuratyarthaṃ nemuḥ pṛthvyāṃ śaṭhāśayāḥ |
nāradastu tadā prāha śaṃbhuṃ kimidamuttamam || 34 ||
[Analyze grammar]

vijayaṃ te dattavantaḥ sampragṛhya parājayam |
śaṃbhuḥ prāha niṣekād ye'surāste na surāḥ kvacit || 35 ||
[Analyze grammar]

kāryasiddhyarthamevaite samayārthaṃ namanti vai |
kintu śaraṇamāptānāṃ rakṣaṇaṃ dharma uttamaḥ || 36 ||
[Analyze grammar]

asmābhiḥ rakṣaṇaṃ kāryaṃ vaiparītye tu daṇḍanam |
sattvānāṃ sāttviko dharmo rākṣasānāṃ tu tāmasaḥ || 37 ||
[Analyze grammar]

agatau tāmasā yānti vaśaṃ gatau tu śatravaḥ |
undururhaṃsapakṣastha iva kṛntati pakṣakam || 38 ||
[Analyze grammar]

svabhāvād rākṣasaḥ śiṣyo vātāpiriva bhakṣati |
kāle prāpte bhavecchīghramāśīrviṣa ivolbaṇaḥ || 39 ||
[Analyze grammar]

tasmād bhāvyaṃ tu guruṇā jānatā cetanena ca |
kāṇaṃ prati dvikāṇaḥ syāt trinetro dvyakṣikaṃ prati || 40 ||
[Analyze grammar]

śaṭhaṃ prati dviśaṭhaḥ syāt sādhuṃ prati dvisādhukaḥ |
tasmācchaṭhe'pi śiṣye na viśvasitavyamatyati || 41 ||
[Analyze grammar]

kadācit sa chalaṃ kuryād dugdhapālitasarpavat |
yadi te śaraṇaṃ yātāstatrāpi vidyate chalam || 42 ||
[Analyze grammar]

vidyuddaṇḍābhighātena siṃho'pi śaraṇaṃ vrajet |
svārthakāryaprasiddhyarthaṃ mleccho'pi śiṣyatāṃ vrajet || 43 ||
[Analyze grammar]

ditergarbhavināśārthamindraḥ śiṣyo'bhavatpurā |
rājyacārāḥ kāryasiddhyai bhṛtyāḥ śiṣyā bhavanti ca || 44 ||
[Analyze grammar]

bako matsyārthamevā''ste mārjāro mūṣakārthakaḥ |
vyāghro'śvārthaṃ maunamāste prāpte chidre tu ghātakāḥ || 45 ||
[Analyze grammar]

cauraḥ svārthaprasiddhyarthaṃ sahāste sevako yathā |
kulaṭā svārthasiddhyarthaṃ śrayate gṛhiṇī yathā || 46 ||
[Analyze grammar]

mūṣako daṃśanārthaṃ vai phutkṛtyā'ṅgaṃ spṛśatyapi |
kāko māṃsecchayā cañcvā śanairvṛṣaṃ viṭaṃkate || 47 ||
[Analyze grammar]

vyādho mṛgārthamugre'pi deśe tiṣṭhati dīnavat |
krūro'pi sahate vākyaṃ marmabhiccāpi mūkavat || 48 ||
[Analyze grammar]

rājā'pi sahate hāniṃ dyūtajāṃ neṣṭakāmapi |
śūro'pi sahate gāliṃ nigaḍasthaḥ samānataḥ || 49 ||
[Analyze grammar]

śuddhā'pi sahate nārī ṛtujanmādyaśuddhatām |
iyamaśuddhirasmābhiḥ sahanīyā hi pakṣake || 50 ||
[Analyze grammar]

mlecchān śiṣyān vidhāyaiva kāryaṃ śreyo yathā bhavet |
cetayitavyameṣvatra jāgaritavyameṣu ca || 51 ||
[Analyze grammar]

vahniseke jāyamāne svapato jvalanaṃ dhruvam |
tatheme vahnayo mlecchā naiṣu suptavyamityalam || 52 ||
[Analyze grammar]

sāvadhānaireva bhāvyaṃ na kuryurnaḥ parābhavam |
iti śrutvā haravākyaṃ sanatkumāra āha ca || 53 ||
[Analyze grammar]

yathā vakti harastattu yogyaṃ sarvaṃ hi vidyate |
na hi tejasvināṃ nāśo hīnatejā vinaśyati || 54 ||
[Analyze grammar]

dharmaḥ prāha śaraṇyā hi vayaṃ pāpanivārakāḥ |
rakṣaṇīyāḥ śaraṇasthāḥ pātratā ca yathā tathā || 55 ||
[Analyze grammar]

gajasiṃhastenapālāḥ sāvadhānā vaśeṣvapi |
dharmarājajanarājau sāvadhānau vaśeṣvapi || 56 ||
[Analyze grammar]

hastipakā'gnipākasthau sāvadhānau vaśeṣvapi |
tathā bhāvyaṃ sāvadhānairvaśyeṣvapi ca pākiṣu || 57 ||
[Analyze grammar]

itikṛtvā'numananaṃ tvaikamatyena nāradaḥ |
prāha tān kiṃ vaśaṃ yātā brūta vaśaṃgatā iti || 58 ||
[Analyze grammar]

te'bruvaṃśca vaśaṃ yāmo yathecchasi tathā kuru |
nāradaḥ prāha tān śastravihīnān vai vimānakam || 59 ||
[Analyze grammar]

ambare sthāsyati cātra brūta kīdṛṅ kimiṣyate |
rājā prāha vimānaṃ tu bhūtale spṛṣṭamastu ca || 60 ||
[Analyze grammar]

vayaṃ dāsā bhavāmo'tra dīkṣārhā nityasevakāḥ |
ityukte sati rudreṇa vimānaṃ tvavatāritam || 61 ||
[Analyze grammar]

nemuḥ rājā tathā bhṛtyāḥ sainyasya nāyakādayaḥ |
nārīṇāṃ ca gaṇāścāpi prajāgaṇāḥ samantataḥ || 62 ||
[Analyze grammar]

draṣṭuṃ tatra samāyātāste praṇemuśca sarvaśaḥ |
rudraḥ spṛṣṭvā triśūlena pāvanān kṛtavāṃstadā || 63 ||
[Analyze grammar]

jalena prokṣaṇaṃ sanatkumāraḥ pracakāra ha |
nāradaśca jalaṃ brāhmapātrasthaṃ tebhya ārpayat || 64 ||
[Analyze grammar]

taiḥ pītaṃ pāvanārthaṃ ca kṣamā'pi yācitā muhuḥ |
yamarājaḥ svayaṃ teṣāṃ śastrāṇi dūtasaṃghakaiḥ || 65 ||
[Analyze grammar]

ekatra kārayāmāsa svāyattāni tadā kṣaṇāt |
atha te prārthayāmāsurasurā dīkṣaṇāya ha || 66 ||
[Analyze grammar]

nāradastebhya evā''dau dīkṣāmantraṃ dadau tadā |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 67 ||
[Analyze grammar]

itimantraṃ dadau paścāt pradadau tulasīsrajaḥ |
kṛtvā nijāśritān gantumiyeṣā'śvasarovaram || 68 ||
[Analyze grammar]

tatastairāsurairnaijaṃ gṛhaṃ kartuṃ tu pāvanam |
deśaṃ kṣetrāṇi ca kartuṃ pāvanāni samantataḥ || 69 ||
[Analyze grammar]

mṛtānāṃ sadgatiṃ kartuṃ yācitā nāradādayaḥ |
tathāstvityāha devarṣistathā śrīsanakādayaḥ || 70 ||
[Analyze grammar]

vimāne rakṣakānnaijān bhaṭān gaṇeśvarādikān |
vahniṃ yamān kārtikeyān rakṣayitvā maharṣayaḥ || 71 ||
[Analyze grammar]

yayusteṣāṃ gṛhāṇyeva pāvanārthaṃ tu vāhanaiḥ |
rājā naijaṃ mahāsaudhaṃ nināya prathamaṃ tadā || 72 ||
[Analyze grammar]

rājadhānyāṃ mahādānābhidhāyāṃ sa pupūja ha |
nimbakaṭuṃ cālahomaṃ śāvānnaṃ cāladāmakam || 73 ||
[Analyze grammar]

āmedaṃ ca yugāntaṃ ca nīrabījaṃ ca kaṃgukam |
tuṅgā'nīkaṃ pratārakaṃ supālaṃ vīrakesaram || 74 ||
[Analyze grammar]

evamanyāni rājyāni khaṇḍagāni ca yānyapi |
tattadrājyapradhānaṃ tannagaraṃ ninyurādarāt || 75 ||
[Analyze grammar]

senānāṃ patayo ye te ninyurvijagṛhāṇi ca |
phalāni dugdhapākāni bhojanāni daduśca te || 76 ||
[Analyze grammar]

bahuratnāni cānyāni dāsān dāsīrdaduśca te |
otaprotāśca te jātā miśritāḥ śāṭhyasaṃvṛtāḥ || 77 ||
[Analyze grammar]

atha yānena te ninyurdūraṃ sāhasrayojanam |
sahāraraṇapāraṃ tu murārkanagaraṃ prati || 78 ||
[Analyze grammar]

nāradaḥ śaṃkaraścāpi sanatkumāra ityapi |
yamarājastathā dūtā murārkanagaraṃ yayuḥ || 79 ||
[Analyze grammar]

jumāsemlābhidhabhūpastathā viṃśatisainyapāḥ |
yayurmurārkanagaraṃ paścāttasthustu dānavāḥ || 80 ||
[Analyze grammar]

taiḥ śīghraṃ tu vimānasthaiḥ senādhipaiḥ kṣaṇāntare |
sainyaiśca nūtanairnārīnarātmakaistu rākṣasaiḥ || 81 ||
[Analyze grammar]

upaplavāḥ samārabdhā vimānanāśakārakāḥ |
kṛtrimā golakāstatra prakṣiptā nāśanāya vai || 82 ||
[Analyze grammar]

agniḥ prajvālitaścāpi kutracittu vimānake |
pāṣāṇaparvatavṛṣṭirjhaṃjhāvāto'pi bhāvitaḥ || 83 ||
[Analyze grammar]

vastūnāmapaharaṇaṃ kṛtaṃ tatra kṣaṇāntare |
yuddhaṃ vimānake jātaṃ gaṇairdevādibhiḥ saha || 84 ||
[Analyze grammar]

atha smṛtāśca rudrādyāstathā kalpalatātmajāḥ |
koṭiśo'tha gaṇāstatra prāvirbhūtā mahābalāḥ || 85 ||
[Analyze grammar]

gaṇāstaddānavaṃ sainyaṃ nighnanti sma sukopitāḥ |
kārtikāśca tathā rudrā gaṇanāthā vināyakāḥ || 86 ||
[Analyze grammar]

kalpavṛkṣasamutpannā daśasāhasrarudrakāḥ |
nijaghnurdānavā'nīkaṃ dānavā nāśamāvrajan || 87 ||
[Analyze grammar]

phalgubījaṃ dānavendraṃ gadayā śrīgaṇeśvaraḥ |
pothayāmāsa śirasi tāḍayitvā vyasuṃ vyadhāt || 88 ||
[Analyze grammar]

gambikāyaṃ kārtikeyaḥ śaktyā prāṇaṃ jahāra ca |
senāgolaṃ gaṇapatiḥ kuṭhāreṇa vyasuṃ vyadhāt || 89 ||
[Analyze grammar]

sphuṭārdanaṃ paridhena rudraścaiko vyasuṃ vyadhāt |
keḍaṇḍaṃ jīvalaṃ rudraścānyaḥ śūlena tatkṣaṇam || 90 ||
[Analyze grammar]

viprāṇaṃ cākarot tadvat kumeruṃ rudrako'paraḥ |
tumbāsuraṃ sthānaliṃ ca śaktyā jaghāna vighnarāṭ || 91 ||
[Analyze grammar]

bhinnahṛdau vyasū jāto līnāpo mudgarānmṛtaḥ |
vīrabhadro gaṇastatra gadayā parito ripūn || 92 ||
[Analyze grammar]

cūrṇayāmāsa kaṇaśaścāliviṣṭaṃ kimūṣakam |
tūnāyaṃ ca tathā''bālaṃ rukvāsanaṃ ca māvuram || 93 ||
[Analyze grammar]

ekaikayā ca gadayā cakre cūrṇaṃ ca bhadrakaḥ |
kālabhairavarudraśca daṇḍena vajrapaṭṭinā || 94 ||
[Analyze grammar]

bāṃgivaliṃ dinolūkaṃ kuvaṃśajaṃ kurenṛkam |
dāhayāmāsa daṇḍotthavahninā yānamadhyagān || 95 ||
[Analyze grammar]

dhodhasādā dudruvuśca dṛṣṭvā rudrān maholbaṇān |
yamadūtā vilokyaitānanududruvurūrdhvagāḥ || 96 ||
[Analyze grammar]

nipatyotpatya tān sarvān jagṛhurmastakeṣu ca |
śailaprāyā yamadūtā gadābhirjaghnurambarāt || 97 ||
[Analyze grammar]

śailaśṛṃgairmudgaraiśca bhāracakraiśca vajrakaiḥ |
dhodhasādā mṛtāḥ sarve sahasraśo'bhisārakāḥ || 98 ||
[Analyze grammar]

eko'pi nāvaśiṣṭo'bhūnnipetuste sarovare |
śailādiḥ śaktimādāya ambikāsaṃ ca śirvamam || 99 ||
[Analyze grammar]

deṣalaṃ kakralaṃ cāpi ījyāpātaṃ nabījakam |
jaghāna bahudhā mārairnandinā vahninā saha || 100 ||
[Analyze grammar]

anye rudrāḥ śailatulyāḥ pralayānalaśūlinaḥ |
vahniśūlairnirjaghnuśca sumāliṃ ca sudānakam || 101 ||
[Analyze grammar]

triṣvālaṃ rudraśirasaṃ pilipaṃ ca namākuvam |
svarirakṣiṣayā rudraśirā rudreṣvalīyata || 102 ||
[Analyze grammar]

bhakto'smi ca prapanno'smi nā'parāddhaṃ mayā manāk |
ityāha sa gaṇāṃstatra rarakṣustaṃ gaṇāstataḥ || 103 ||
[Analyze grammar]

anyān sarvān vyasūṃścakruvahniśūlairbhayaṃkaraiḥ |
dinamero'pi rudrāṇāṃ bhakto'bhūnnāparādhavān || 104 ||
[Analyze grammar]

taṃ rarakṣustadā rudragaṇe rudrā dayālavaḥ |
athāṃgulādaprabhṛticaturviṃśatināyakāḥ || 105 ||
[Analyze grammar]

vimānaṃ ca raṇaṃ cāpi parityajya samantataḥ |
kṛtvā prākārarūpāṃ ca bandhikāṃ bahuyuktitaḥ || 106 ||
[Analyze grammar]

abhicāraistathā cendrajālikairbahuvistaraiḥ |
samutpādya mṛṣāsainyasamūhān vyomavartinaḥ || 107 ||
[Analyze grammar]

śastrāstramantrasahitān bahusamānarūpakān |
yodhayāmāsuratyarthaṃ rudraiḥ saha samantataḥ || 108 ||
[Analyze grammar]

jalapāṣāṇakairvṛkṣairvahnibhṛtparvataistathā |
hastibhirvājibhiścāpi rathairyānairvimānakaiḥ || 109 ||
[Analyze grammar]

rudrāḥ sarve tadā daśasahasrāṇi vimānataḥ |
bahirgatvā ca māyābhiḥ pratihantrībhireva te || 110 ||
[Analyze grammar]

nijaghnurdānavīṃ māyāṃ śastrāstramantrarūpakaiḥ |
vidyudastrāṇi vidyudbhirmeghāstrāṇi tu vāyavaiḥ || 111 ||
[Analyze grammar]

anyastrāṇi ca meghādyairīśvarāste nyavārayan |
atha kalpalatāvṛkṣamaṇyutthā yamapārṣadāḥ || 112 ||
[Analyze grammar]

hiraṇyakaśiputulyāstato'pi balino hi te |
aṭṭahāsāṃstu mumucurbrahmāṇḍaṃ taiśca pūritam || 113 ||
[Analyze grammar]

śrutvā brahmāṇḍabheryutthanādatulyaninādakān |
jumāsemlākhyanṛpatistathā tasya ca sainyapāḥ || 114 ||
[Analyze grammar]

nāradādyāśca ṛṣayo viditvā yuddhamugragam |
palamātreṇa tu tatra vimānaṃ prati cāyayuḥ || 115 ||
[Analyze grammar]

dṛṣṭvā daityamahāsainyaṃ naṣṭaṃ māyānale'pi tu |
rudraiḥ saha prayudhyanti māyendrajālino'pare || 116 ||
[Analyze grammar]

śaṃbhustatrā'karonnaijaṃ brahmāṇḍasadṛśaṃ vapuḥ |
mastakasya jaṭāpāśairdaityasainyaṃ babandha ha || 117 ||
[Analyze grammar]

mṛṣā sainyaṃ jaṭāyāṃ saṃlīnaṃ sarvaṃ vyajāyata |
anyat sainyaṃ paraṃ trāsaṃ tvāpamāhātmyavedanāt || 118 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kāpaṭyapūrvā daityānāṃ śaraṇāgatiḥ śaṃkarādīnāṃ tadrājadhānīṃ prati gamanaṃ svāgatam pṛṣṭhato vimāne yuddhaṃ cetyādinirūpaṇanāmā tripañcāśattamo'dhyāyaḥ || 53 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 53

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: