Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 52 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike tvevaṃ daśakoṭyasurakṣaye |
hāhākāro mahānāsīdasurāṇāṃ kuleṣu vai || 1 ||
[Analyze grammar]

deśeṣvapi durādharṣastrāsastadā vyajāyata |
rājā no dharmahīno vai nyāyavarjyaṃ pragṛhya ca || 2 ||
[Analyze grammar]

nāśaṃ nimantrayatyajño deśarāṣṭrakuṭumbinām |
dhanaṃ rājyaṃ dvayaṃ tvāste garvasthānaṃ hi dehinām || 3 ||
[Analyze grammar]

nyāyena garvaḥ sukhadaścānyāyajastu nāśakaḥ |
aho māyā hi devasya vaicitryaṃ kīdṛśaṃ yayā || 4 ||
[Analyze grammar]

padmāvadhidhane rājye cāsamudrāntavartini |
satyapyajñasya nṛpateḥ satīṣvapi priyāsu ca || 5 ||
[Analyze grammar]

paradāradhanasampadgṛdhnā tasya vivardhate |
śaktirvā balamaiśvaryaṃ vastutaḥ śatruvanmatam || 6 ||
[Analyze grammar]

duḥkhadāḥ śatravo bodhyāḥ śaktyādyāstādṛśā yadi |
garvaḥ kālasya dūto'sti putro dhanasya vartate || 7 ||
[Analyze grammar]

balasya dattakaścāsti śiṣyaḥ parijanasya ca |
dhanaṃ balaṃ parijano vartante yatra vai sthale || 8 ||
[Analyze grammar]

tatra garvāḥ samāyānti kālasya kāryasiddhaye |
jano jānāti garveṇa jeṣyāmi sakalānapi || 9 ||
[Analyze grammar]

kālaḥ paśyati garviṣṭhe sāntatvaṃ satvaraṃ kṣaṇāt |
anyāyo garvapārśvastha uttejayati mānavān || 10 ||
[Analyze grammar]

parastrīdravyaharaṇe tato nāśe juhoti ca |
śvā svarathyāgṛhasthairhi dattā'nnabhojanādinā || 11 ||
[Analyze grammar]

tṛpto'pi tṛṣṇayā cānyarathyāyāṃ yāti garvataḥ |
tataścānyaiḥ śvabhirdantaiḥ pāṭhyate'bhita ulbaṇaiḥ || 12 ||
[Analyze grammar]

mahiṣaḥ kṣetrabhūmyādau labdhvā tṛptiṃ tṛṇādibhiḥ |
tṛṣṇayā cāpi garveṇā''raṇyadanecchukaḥ || 13 ||
[Analyze grammar]

vidāryate vane siṃhaistṛṣṇāgarvau hi nāśadau |
garvāndhastārakairhīnastaraṇaṃ naiva vettyapi || 14 ||
[Analyze grammar]

madāviṣṭaḥ pravāhe ca kṣipatyātmānamekalaḥ |
nimagno bhramaraistūrṇaṃ mariṣyati na saṃśayaḥ || 15 ||
[Analyze grammar]

bhojanaṃ vasanaṃ chāyā jalaṃ bhogyaṃ hi dehinām |
tadādhārā prāṇayātrā sā ced gacchati saukhyataḥ || 16 ||
[Analyze grammar]

vṛthā''yāsaḥ kathaṃ vijñaḥ kuryānmṛṣā'vamohitaḥ |
kṣaṇaṃ vittaṃ kṣaṇaṃ cittaṃ kṣamaṃ gṛhaṃ ca bāndhavāḥ || 17 ||
[Analyze grammar]

kṣaṇaṃ rājyaṃ jīvanaṃ ca kṣaṇaṃ dehavirāgitā |
vijñāyaivaṃ paraṃ śreyaḥ sādhayenna patedadhaḥ || 18 ||
[Analyze grammar]

patanaṃ jāyate garvāt tṛṣṇayā bhogalipsayā |
aśaktyārabdhabhāvācca tāṃśca tṛptyā parityajet || 19 ||
[Analyze grammar]

rādhike bahavo naṣṭā nāśameṣyanti cāpare |
naśyantyapi vartamānāḥ kṣitirnaibhiḥ samaṃ yayau || 20 ||
[Analyze grammar]

dhanaṃ sampad gṛhaṃ dārāḥ patiḥ putraḥ kuṭumbakam |
nāsti vāstaviko bandho bandhastu teṣu vāsanā || 21 ||
[Analyze grammar]

bhoktuḥ sā vartate nityamaśāntasyā'virāgiṇaḥ |
rāgo'śāntiśca jāyete vardhete jñānahīnake || 22 ||
[Analyze grammar]

yatra jñānasya vai śūnyaṃ rājate tatra sarvadā |
kāmakrodhādisaṃkhyā prapūryate vasatiṃ gatā || 23 ||
[Analyze grammar]

kāmaḥ krodhastathā lobho moho madaśca garvakaḥ |
ta ete bhrātaraḥ sarve gṛheśasyāpi bhakṣakāḥ || 24 ||
[Analyze grammar]

anyeṣāṃ bhakṣaṇe tatra kā kathā khalu rādhike |
māṃsānāṃ piṇḍikāḥ sarvā gṛdhrāstudanti cañcubhiḥ || 25 ||
[Analyze grammar]

samāṃsa gṛdhrān balinastudanti ca haranti tāḥ |
piṇḍikāḥ sarvalokeṣu tulyā devena nirmitāḥ || 26 ||
[Analyze grammar]

svaparyāptāśca devena pradattāstoṣalabdhaye |
asantuṣṭāstatra ye te naśyantyagnau pataṃgavat || 27 ||
[Analyze grammar]

śuddhāhāravivekānāmayaṃ sañjāyate śubhaḥ |
vicāraḥ śāntiphaladastāmasānāṃ na sā kathā || 28 ||
[Analyze grammar]

tamo'dhikā hi asurā daityā mlecchāśca dānavāḥ |
tāmasīṃ vṛttimāśrityodvejayanti jagat sthiram || 29 ||
[Analyze grammar]

udvegāgnau prahutāśca mṛtyumāmantrayanti te |
rādhike rājyamityuktaṃ yatra dharmeṇa rājate || 30 ||
[Analyze grammar]

prajā yasya sadā śāntāḥ sukhā annadhanādibhiḥ |
yuddhetayo na vidyante deśe varṣati sadvasau || 31 ||
[Analyze grammar]

parehāḥ pāpamevoktaṃ phalaṃ duḥkhaṃ ca tanmatam |
yuddhaṃ kāryaṃ rakṣaṇārthaṃ na parāskandanāya tu || 32 ||
[Analyze grammar]

pārakyaṃ yuddhamūlaṃ ca yuddhaṃ vināśakārakam |
dharmo'rthaḥ kāma evaite mokṣadāścet pumarthakāḥ || 33 ||
[Analyze grammar]

yadi śreyaskarāste na nārakāste gṛhe sthitāḥ |
yeṣāṃ patnyāṃ ca patyau vā santoṣo nāsti te gṛhe || 34 ||
[Analyze grammar]

nārakā eva mantavyā asantuṣṭāḥ sadā''tapāḥ |
yeṣāṃ vāṭyāṃ gṛhe kṣetre dhane sampadi godhane || 35 ||
[Analyze grammar]

anne vastre yathālabdhe dehanirvāhakāriṇi |
nāsti santoṣaṇaṃ te tu tṛṣṇāvaitaraṇīsthitāḥ || 36 ||
[Analyze grammar]

jīvatsvapi na śāntyāsthā mṛtā kā śāntireṣyati |
rasanāyāṃ ca vā sparśe yeṣāṃ tṛṣṇā vivardhate || 37 ||
[Analyze grammar]

teṣāṃ vai narakaṃ dehe kṛtasthānaṃ virājate |
kāmatṛṣṇā yugalākhye nigaḍe kṣipati drutam || 38 ||
[Analyze grammar]

lobhatṛṣṇā prayāsākhye pravāhe kṣipati drutam |
mohatṛṣṇā cā'rjanākhye pravāse kṣipati drutam || 39 ||
[Analyze grammar]

krodhatṛṣṇā vivādākhye kleśe kṣipati prāṇinam |
madatṛṣṇā'haṃmamatvakleśe kṣipati dehinam || 40 ||
[Analyze grammar]

janakīṭapataṃgānāṃ viṣayāḥ sarvathā samāḥ |
adhikāyāsamagnā ye te vināśāya yanti vai || 41 ||
[Analyze grammar]

dūtī rājānamāsādya naijaṃ jayaṃ samicchati |
dūtā dūtyaḥ samā bodhyāḥ sadehā vā'pyadehinaḥ || 42 ||
[Analyze grammar]

naijaṃ jayaṃ samicchanti parābhavaṃ tu bhūbhṛtaḥ |
mūrkho mugdho na jānāti nijā'ntā''mantraṇāvimān || 43 ||
[Analyze grammar]

śreṣṭhī jānāti vai lābhaṃ kusīdātmakamuttamam |
śaṭho jānāti ca dhanaṃ mūla deyaṃ na vai kvacit || 44 ||
[Analyze grammar]

kusīdaṃ cāpi ca mūlānnyūnaṃ deyaṃ na vai samam |
tato nādānatā khyāpyā''gṛhya cāpi punaḥ punaḥ || 45 ||
[Analyze grammar]

evaṃ śaṭhastu jayati śreṣṭhī saṃhriyate sadā |
śaṭhā vai bhuñjate śraiṣṭhyaṃ śreṣṭhī śaṭhāṃśca lambate || 46 ||
[Analyze grammar]

lambamānaḥ patatyeva nirlambe patanaṃ kutaḥ |
dhāvamānaḥ patatyeva niṣaṇṇe patanaṃ kutaḥ || 47 ||
[Analyze grammar]

yoddhā naśyati yuddhyaṃśca bhogān kṛtvā mṛṣāsamān |
magnaḥ prāṇān vimuñcet santaran prāṇānna muñcati || 48 ||
[Analyze grammar]

yadarthaṃ yuddhyate yadvā yadarthaṃ ca nimajjanam |
yadarthaṃ patanaṃ tadvai kiyanmameti cintayet || 49 ||
[Analyze grammar]

evaṃ vivekaḥ kartavyo rājñā vā prajayā priye |
svadehendriyarājyasya rājā kroḍo'pi vartate || 50 ||
[Analyze grammar]

kīṭādyāḥ sarva evaite rājānaḥ svakṛtau matāḥ |
gṛhe tiṣṭhanti manujāstānanādṛtya kīṭakāḥ || 51 ||
[Analyze grammar]

kurvanti nilayaṃ bhittau lūtāḥ koṇeṣu jālakān |
cakravākā nalikādhobhittichidreṣu cā''layān || 52 ||
[Analyze grammar]

mūṣakā gṛhanāleṣu bhūmau kīṭā vasanti ca |
kākāḥ pārāvatāścordhvaṃ gṛhocchraye vasantyapi || 53 ||
[Analyze grammar]

kasyedaṃ vai gṛhaṃ jñeyaṃ yatsarvairbhujyate samam |
manyante tu balāt svān vai te sarve gṛhasvāminaḥ || 54 ||
[Analyze grammar]

mugdhāścāpi bhavantyeva gṛhanāśe tu te'khilāḥ |
yasya yādṛṅmamatvaṃ ca duḥkhaṃ tādṛk tadīyakam || 55 ||
[Analyze grammar]

ahaṃmamatāhīnasya paragṛhādhivāsinaḥ |
mūṣikāgṛhavāsasya nirbandhasya ca bhoginaḥ || 56 ||
[Analyze grammar]

gṛhanāśe'pi śokāṃśo nāgasyeva na jāyate |
evaṃ jānāti ced rājā kathaṃ nāśāya vai svayam || 27 ||
[Analyze grammar]

miṣamudbhāvya jāyeta rājadharmaṃ mṛṣā vidan |
rādhike sarvathā sarvaṃ mṛṣā vai kleśadaṃ matam || 58 ||
[Analyze grammar]

mṛṣā tu parihartavyaṃ satyaṃ grāhyaṃ suvedinā |
vināśārthaṃ na yoddhavyaṃ yoddhavyaṃ śāśvatārthakam || 59 ||
[Analyze grammar]

viṣayārthaṃ ca dehārthaṃ yuddhyanti paśavo'pi tu |
ajñānā jñānināṃ yuddhaṃ tadarthaṃ tu samaṃ bhavet || 60 ||
[Analyze grammar]

jñānino jñānamāsādya yuddhyanti viṣayāya cet |
jñānaṃ tat tuṣatulyaṃ vai kaṇahīnaṃ ca niṣphalam || 61 ||
[Analyze grammar]

rājā yadvā prajā vāpi devo vā mānavo'pi vā |
viṣaṃ yātīti viṣayaḥ ātmā tatra viṣāyate || 62 ||
[Analyze grammar]

visinvantīti viṣayāḥ sveṣu badhnanti ye matim |
tādṛṅmatyāśritaścātmā viṣayīti nigadyate || 63 ||
[Analyze grammar]

citraketoḥ purā koṭistriyastvāsaṃstathāpi saḥ |
tṛṣṇāṃ bhogena siñcanvai tṛptiṃ nā'vāpa cāntataḥ || 64 ||
[Analyze grammar]

koṭyarbudāni me patnyo madviyogaṃ na sehire |
koṭyarbudasvarūpaiśca bhogastābhyo'rpito'niśam || 65 ||
[Analyze grammar]

mayaivaṃ dīyamāne'pi sarvadā''nandaśevadhau |
na tāstṛptā mayā jñātāḥ kadācit kṣobhayogataḥ || 66 ||
[Analyze grammar]

yayātirnahi santṛpto vavre tu yauvanaṃ sutāt |
nahuṣo'pi na santṛpto paulomyāmakaronmanaḥ || 67 ||
[Analyze grammar]

naranārāyaṇau tṛptau sadā''sete tapaḥsthitau |
dattātreyaśca kapilo lomaśaḥ sanakādikāḥ || 68 ||
[Analyze grammar]

nityatṛptā na vāñcchantīndriyasāhāyyamalpakam |
satī tṛptā sadā śaṃbhuṃ vinā nā'nyaṃ samicchati || 69 ||
[Analyze grammar]

santaḥ sādhvyaḥ sadā tṛptā harau muhyanti netare |
yadarthaṃ yatate dehī sa deho yadi naśyati || 70 ||
[Analyze grammar]

yatnaḥ kīdṛk sa vai prokto vṛścikībālasadṛśaḥ |
yenā'yaṃ śobhate rājā tadrāṣṭraṃ yadi naśyati || 71 ||
[Analyze grammar]

kīdṛg rājyaṃ kṛtaṃ tena kārpāse'gnikaṇādivat |
divyāstārāḥ patantyeva paśyanti nityamakṣibhiḥ || 72 ||
[Analyze grammar]

sveṣāṃ pātaṃ na paśyanti śākhāsthā mūlaghātinaḥ |
deyaṃ dūraṃ kṛtaṃ yena leyaṃ yena dhṛtaṃ puraḥ || 73 ||
[Analyze grammar]

iṣṭaṃ svalpaṃ bahvaniṣṭaṃ leyaṃ dvedhā sa eṣyati |
leyaṃ dūraṃ kṛtaṃ yena deyaṃ yenāgrataḥ kṛtam || 74 ||
[Analyze grammar]

iṣṭaṃ phalaṃ tu vipulaṃ tasyāgre svayameṣyati |
rādhike tvekadā viśvāvasuḥ kanyāśatatrayam || 75 ||
[Analyze grammar]

svayaṃprakāśaṛṣaye'rpayitu sa samāyayau |
nanāma parayā prītyā sūryābhaṃ munisattamam || 76 ||
[Analyze grammar]

avāpya svāgataṃ viśvāvasuḥ prāha manogatam |
ṛṣe bhavān mahāyogī vartate'nekarūpadhṛk || 77 ||
[Analyze grammar]

ūrdhvaretāstathā cāste kṛṣṇanārāyaṇānugaḥ |
etatkanyāśatānyatra tava yogyāni santi hi || 78 ||
[Analyze grammar]

gṛhāṇa tāsāṃ paramaṃ śreyaḥ syād yadi manyase |
tejasvināṃ na durdharṣaṃ lālanaṃ pālanādikam || 79 ||
[Analyze grammar]

svayaṃprakāśastaṃ prāha satyaṃ te mānasaṃ tu yat |
kanyāśreyo vidhātavyaṃ pitṝṇāṃ dharma eṣa vai || 80 ||
[Analyze grammar]

yogyāya tu pradātavyā tadicchāśāline sadā |
anicchave tu taddānaṃ kanyākleśāya jāyate || 81 ||
[Analyze grammar]

ahamanicchuḥ kanyānāṃ dehyanyasmai maharṣaye |
ahamātmā dvandvahīno dveho dvandvabharo'dhikaḥ || 82 ||
[Analyze grammar]

prātaḥ sāyaṃ madhyasūrye madhye ca praharādike |
mūtraṃ malaṃ tathā lālāṃ liṭrūpaṃ svedamityapi || 83 ||
[Analyze grammar]

ṣṭhīvanaṃ chikkanaṃ vāyusaraṇaṃ mehanādikam |
akasmāt prakaṭītya svavaśaṃ māṃ karoti hi || 84 ||
[Analyze grammar]

tasya sevā praśuddhyarthaṃ mayā nirvartyate sadā |
pariśramasya śāntyarthaṃ prasvāpo dīyate mayā || 85 ||
[Analyze grammar]

yāne ca bhojane pāne home jape tathā''sane |
pārśvabhāve sthitau vakrībhāve vā gamanādike || 86 ||
[Analyze grammar]

pariśramaṃ paraṃ prāpya gururbhavatyabhīkṣṇaśaḥ |
tacchāntyarthaṃ na me kālaścādhikaḥ samapadyate || 87 ||
[Analyze grammar]

bhavattriśatakanyānāṃ kṛte gāndharvarāṭ kutaḥ |
samayaṃ prāpya sevādyaiḥ prīṇayeyaṃ sukhārthinīḥ || 88 ||
[Analyze grammar]

ekadehasya sevāṃ vai kartuṃ na pārayāmīha |
śatatrayaikadehānāṃ sevanaṃ pāraye kutaḥ || 89 ||
[Analyze grammar]

tasmānmayā na ceṣṭavyā dātavyā na tvayā'nagha |
apūrṇaṃ brahma tad bodhyaṃ yadanyasmāt sukheṣaṇā || 90 ||
[Analyze grammar]

pūrṇaṃ brahma tu tad bodhyaṃ yadātmānandapūrṇatā |
parebhyaḥ sukhalaulyena pravartante tadāptaye || 91 ||
[Analyze grammar]

madhye eva vinaśyanti sāmudramauktikehukāḥ |
tato viśvāvasuḥ kanyāśatatrayaṃ tu śārṅgiṇe || 92 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇāya pradadau tadā |
nirañjanāya kṛṣṇāya pumuttamāya bhāvataḥ || 93 ||
[Analyze grammar]

tāḥ sarvāḥ śrīpatiḥ kṛṣṇo dadau lomaśakālaye |
rakṣituṃ cājñayā divyo lomaśastā rarakṣa ha || 94 ||
[Analyze grammar]

tasmājjñānayutā naiva sajjante kleśamūrtiṣu |
rādhike dhanadāraśrīrājyādyāḥ kleśamūrtayaḥ || 95 ||
[Analyze grammar]

tatrā''saktasya tu rājño jumāsemlābhidhasya vai |
sarvanāśaḥ samutpannaḥ pratīkṣate kṣaṇāntaram || 96 ||
[Analyze grammar]

kadā vimānaṃ gṛhṇāmi spṛśāmi kanyakāḥ kadā |
kadā vimānamāruhya pṛthvīṃ vaśe karomyapi || 97 ||
[Analyze grammar]

ityabhūd bahudhā tṛṣṇā sā na jīryati jīryataḥ |
bhūtvā yuvatī rājānaṃ pracakarṣa pramantraṇe || 98 ||
[Analyze grammar]

rājā cājñāpayāmāsa sainyādhipāṃstadā muhuḥ |
vicārārthaṃ vināśasya vimānasya vaśasya vā || 99 ||
[Analyze grammar]

mantraṇābodhakaṃ śīghraṃ bigulaṃ samanādayat |
nirdhāritāśca vai sainyā'dhipāstūrṇaṃ samāyayuḥ || 100 ||
[Analyze grammar]

yānaṃ nāśayitavyaṃ vā vaśīkartavyameva vā |
tadupāyān racayantu rakṣakā'nalanāśakān || 101 ||
[Analyze grammar]

antimo raṇasaṃgrāmaścā'yaṃ kāryo hitā'hitaḥ |
vayaṃ smo vā na vā smo vā bhetavyaṃ nātra dhīvaraiḥ || 102 ||
[Analyze grammar]

ityuktā mantrayāmāsuḥ raktavārdhyādayo'surāḥ |
dvyaśītisaṃkhyakāḥ śūrā ye yuddhe na hatāśca te || 103 ||
[Analyze grammar]

dūrataḥ sainyavāhāśca sainyayodhanadarśakāḥ |
saināpatyapadabhūṣā vicāraṃ tvācaraṃstadā || 104 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne śrīkṛṣṇarādhikākṛtavivekāvivekādivijñānavarṇananāmā dvipañcāśattamo'dhyāyaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 52

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: