Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 47 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike kanyā lakṣmaṇasya hareḥ priyāḥ |
sahasre dve lomaśaśca bodhayāmāsa tattvataḥ || 1 ||
[Analyze grammar]

kṣaṇaṃ vittaṃ kṣaṇaṃ cittaṃ kṣaṇikaṃ varṣmajīvanam |
kṣaṇikāścāpi saṃkalpāścā'kṣaṇiko hariḥ prabhuḥ || 2 ||
[Analyze grammar]

ātmā tasya gṛhaṃ proktaṃ cātmanyeva sthito hariḥ |
gṛheśaḥ śrīkṛṣṇānārāyaṇaḥ pātā patirhi saḥ || 3 ||
[Analyze grammar]

jalaṃ sṛṣṭaṃ kalalaṃ ca karkandhuḥ peṣikā tataḥ |
puttalaṃ ca tataḥ pūrṇāvayavaṃ tena nirmitam || 4 ||
[Analyze grammar]

bālyaṃ ca yauvanaṃ cāpi tainaiva nirmitaṃ sutāḥ |
vārdhakyaṃ ca viyogaśca pañcatvaṃ tena nirmitam || 5 ||
[Analyze grammar]

nirmeyānāṃ tu mātāraṃ samāśrameddhi meyagaḥ |
tadā cāmeyayogāddhi bhavatyātmā'pyameyavat || 6 ||
[Analyze grammar]

ameyo dṛśyate cātra meyavad bālavat sutāḥ |
bhavatīnāṃ hṛdaye yaḥ kṛtāvāso virājate || 7 ||
[Analyze grammar]

sa vai sevyaḥ sa vai pūjyaḥ sa vai dhyeyo nirantaram |
prāptaḥ prāptavya evā'sau prāptavyo nāvaśiṣyate || 8 ||
[Analyze grammar]

anityena śarīreṇa nityaṃ mokṣaṃ prasādhayet |
anityābhiḥ kriyābhiśca kṛṣṇaṃ kāntaṃ prasādayet || 9 ||
[Analyze grammar]

vrataṃ kṛṣṇo japaḥ kṛṣṇo dānaṃ kṛṣṇe prakārayet |
tapaḥ sevā harereva saṃyamo niyamo harau || 10 ||
[Analyze grammar]

yajñaḥ kṛṣṇārpaṇaṃ sarvaṃ śāśvataṃ dhanameva saḥ |
samādhiḥ kṛṣṇarasatā yogaḥ kṛṣṇena yojanam || 11 ||
[Analyze grammar]

bhajanaṃ tana cālāpaḥ kīrtanaṃ tadguṇānuvāk |
darśanaṃ tasya sākṣādvai sparśanaṃ tatsuyojanam || 12 ||
[Analyze grammar]

tadicchayānusaraṇaṃ nigraho mokṣado mataḥ |
tasya prasannatā puṇyaṃ śāśvataṃ netarat sutāḥ || 13 ||
[Analyze grammar]

śravaṇaṃ tasya kartavyaṃ mananaṃ cāpi vai hareḥ |
svapanaṃ tatra kartavyaṃ prabodhanaṃ sadā harau || 14 ||
[Analyze grammar]

ramante yogino yasmin ramaṇaṃ rāma eva saḥ |
śramitānāṃ virāmo'yaṃ virāmo'nyo nirarthakaḥ || 15 ||
[Analyze grammar]

rasikānāṃ rasaścātra rasayatyāniśaṃ hariḥ |
tadvinā rasanaṃ cānyannirarthakaṃ suputrikāḥ || 16 ||
[Analyze grammar]

putrībhiḥ sarvathā bhāvya bālābhiḥ pañcavarṣake |
śiṣyābhiḥ sarvathā bhāvyaṃ bālābhirdaśavarṣake || 17 ||
[Analyze grammar]

kumārībhistato bhāvyaṃ caturdaśasamāntare |
patnībhiśca tato bhāvyaṃ kṛṣṇanārāyaṇaprabhau || 18 ||
[Analyze grammar]

tatra śṛṇuta putrītvaṃ śiṣyātvaṃ ca yathārthakam |
kumārītāṃ tathā yogyaṃ patnītvaṃ sārthakaṃ sutāḥ || 19 ||
[Analyze grammar]

punnāmno narakāt trātrī puttrī teneha gīyate |
śeṣapāpaharā śiṣyā śirṣṇaḥ pāpaharā hi sā || 20 ||
[Analyze grammar]

pañcavarṣādūrdhvamasyāḥ pāpaṃ saṃkramate kṛtam |
pitroḥ śirasornaivā'sti yadabhūtpañcapūrvajam || 21 ||
[Analyze grammar]

kuṃsūtraṃ māṃca gāyatrīṃ rāti yā sā kumārikā |
sūtraṃ yajñopavītaṃ gāyatrīṃ vidyāṃ tu tattvajām || 22 ||
[Analyze grammar]

sampādayati yā kanyā kumārikā prakīrtitā |
vidyāsnātā ca saivoktā saivoktā brahmacāriṇī || 23 ||
[Analyze grammar]

patiṃ nīyate garbhaṃ yā garbhātmānaṃ tu patnikā |
patidharmeṇa yā nītā sā patnī pannamaḥpriyā || 24 ||
[Analyze grammar]

śṛṇuta punnāmakāni narakāṇi ca yāni vai |
anapatyasthitāvudvejanaṃ yad dampatīgatam || 25 ||
[Analyze grammar]

tadduḥkhaṃ narakaṃ cādyaṃ sāpatyatve vilīyata |
pitṝṇāṃ piṇḍadānādi jalatarpaṇamityapi || 26 ||
[Analyze grammar]

anapatyakṛtaṃ sarvaṃ kavoṣṇamupajāyate |
tad duḥkhaṃ narakaṃ pitṛbhogya dvitīyamucyate || 27 ||
[Analyze grammar]

sāpatyatve tu pitṝṇāṃ tadduḥkhaṃ vai vilīyata |
anapatyagṛhe naiva saṃskārāścotsavāstathā || 28 ||
[Analyze grammar]

ṣoḍaśādyā na jāyante tṛpyanti devatā na ca |
ṣaṣṭhyādyā naiva pūjyante dānāni na bhavanti ca || 29 ||
[Analyze grammar]

tadidaṃ devatāduḥkha puṇyapratinirodhanam |
tṛtīyaṃ narakaṃ proktaṃ sāpatyatve nivartata || 30 ||
[Analyze grammar]

anapatyasya samṛddhirvaṃśadāyādavarjitāḥ | |
lakṣmīrviśvāsavihatā nirutsāhā na modate || 31 ||
[Analyze grammar]

tadidaṃ kamalāduḥkha saubhāgyapratirodhakam |
caturtha narakaṃ proktaṃ sāpatyatve nivartate || 32 ||
[Analyze grammar]

anapatyagṛhe naiva jāmātā na tathā snuṣā |
maṇḍapo na ca māṇikyastaṃbho nāgnipradakṣiṇam || 33 ||
[Analyze grammar]

gārhapatyo na vai tuṣyed vahnistadaṃgadevatā |
tadidaṃ yajñaduḥkhaṃ vai vaṃśavistārarodhakam || 34 ||
[Analyze grammar]

pañcamaṃ narakaṃ proktaṃ sāpatyatve nivartate |
anapatyagṛhe nāsti kāmadharmaphalaṃ manāk || 35 ||
[Analyze grammar]

ṛtudharmaphalaṃ nāsti ṛtudānaphalaṃ na ca |
aphalaṃ bījahananaṃ pāpasampādakaṃ bhavet || 36 ||
[Analyze grammar]

pāpaṃ duḥkhapradaṃ syācca puruṣārthanirodhakam |
ṣaṣṭhaṃ tannarakaṃ proktaṃ sāpatyatve nivartate || 37 ||
[Analyze grammar]

anapatyagṛhe naiva tuṣyantyatithayo'pi ca |
anapatyamukhaṃ naiva prātaḥ paśyanti mānavāḥ || 38 ||
[Analyze grammar]

anapatyanivāsaṃ ca pārśve necchanti putriṇaḥ |
etadvai mānavaṃ duḥkhaṃ janatā''dararodhakam || 39 ||
[Analyze grammar]

saptamaṃ narakaṃ proktaṃ sāpatyatve nivartate |
anapatyau priyākāntau pretāvivātigarhitau || 40 ||
[Analyze grammar]

jīvantāvapi tau pretau viśeṣo nātra vidyate |
maraṇe parahastena yayorvai aurdhvadaihikam || 41 ||
[Analyze grammar]

yadbhavenna gatidaṃ ca pretagatinirodhakam |
aṣṭama narakaṃ proktaṃ sāpatyatve nivartate || 42 ||
[Analyze grammar]

anapatyagṛhe doṣāśceme bhavanti bodhata |
anyeṣāṃ saṃkramastatra pāpināmupasevanam || 43 ||
[Analyze grammar]

pāruṣyaṃ dānadharmādau nirarthakamapārjanam |
asantoṣaḥ sadā cāste bhavabhūtivināśanam || 44 ||
[Analyze grammar]

bhraṃśanaṃ nijadharmāṇāṃ māraṇaṃ bhayamityapi |
miṣṭaikāśanamevā'pi mithyābhiśaṃsanādikam || 45 ||
[Analyze grammar]

parajāyāparapuṃsaṃsevana lubdhatā tathā |
lolupatvaṃ putravatāṃ nindanaṃ śiṣṭalaṃghanam || 46 ||
[Analyze grammar]

śiṣṭācāravināśaśca satkriyādivilopanam |
saṃskāraparihīnatvaṃ paranāśe prasannatā || 47 ||
[Analyze grammar]

hānirdharmārthakāmānāmapavargasya dūratā |
sarvasya cātatāyitvaṃ narakāya nigadyate || 48 ||
[Analyze grammar]

etaiḥ punnāmakaiḥ pāpairnarakairāvṛtaḥ sadā |
anapatyo jano ghorān narakān vai niṣevate || 49 ||
[Analyze grammar]

apatyaṃ narakaṃ ghoraṃ vināśayati sarvaśaḥ |
etasmāt kāraṇāt putrīputravattvaṃ divaṃ matam || 50 ||
[Analyze grammar]

śiṣyaḥ śiṣyā ca pāpāni haratyeva ca tadyathā |
śiṣṭānāṃ tu bhavecchiṣyo dāso bhṛtyaśca sevakaḥ || 51 ||
[Analyze grammar]

yadvā śiṣyā sakhī dāsī bhṛtyā vā sevikā tathā |
śiṣṭānāṃ vā gurūṇāṃ sā sa ca sāhāyyakārakau || 52 ||
[Analyze grammar]

devasevā pitṛsevā ṛṣisevā'titherapi |
sevanaṃ chidyate kvāpi vinā śiṣyamupaplave || 53 ||
[Analyze grammar]

tadvighnaṃ pāpakṛtproktaṃ śiṣyastasmāddhi tārayet |
agṛhasthasya ca śiṣyavarjitasya janasya tu || 54 ||
[Analyze grammar]

sarvakāryāṇi naiveha siddhyanti narakaṃ hi tat |
vidyā kalāśca kauśalyaṃ mantro rītiśca śāśvatī || 95 ||
[Analyze grammar]

śikṣaṇaṃ ca kramaścāpi paddhatiśca paramparā |
sājātyaṃ ceti tatsarvaṃ vinā śiṣyaṃ vilīyate || 56 ||
[Analyze grammar]

tannāśo narakaṃ proktaṃ saśiṣyatve nivartate |
vijñāne yujyate śiṣyo dāyabhāge tu putrakaḥ || 57 ||
[Analyze grammar]

ardhakāryakarī patnī narakasya vināśakāḥ |
vinā patnīṃ na kutrāpi sthitirmānyaṃ gṛhādiṣu || 58 ||
[Analyze grammar]

na viśvāso nā'vakāro na śāntirnarakaṃ hi tat |
na homādi na vai śuddhistatpāpaṃ narakaṃ sadā || 59 ||
[Analyze grammar]

neha loke ca kācidvai siddhiḥ paratra naiva ca |
narakaṃ tatsarvadṛśyaṃ sapatnītve nivartate || 60 ||
[Analyze grammar]

ajñānaṃ narakaṃ proktaṃ sarvadā'nakṣarajñatā |
savidyatve vinaśyattu kumārabrahmacāriṣu || 61 ||
[Analyze grammar]

saṃsāro'yaṃ kṛtastādṛg yatra sāhāyyamantarā |
kāryaṃ siḥddhyati naiveha varṇeṣu cāśrameṣvapi || 62 ||
[Analyze grammar]

asāhāyyaṃ ca narakaṃ kāryahānikaraṃ yataḥ |
sasāhāyyaṃ tu ca svargaṃ kāryasiddhikaraṃ yataḥ || 63 ||
[Analyze grammar]

putro hi bahukāryeṣu bahukāryeṣu śiṣyakaḥ |
vahukāryeṣu patnī ca narakatrāḥ sahāyadāḥ || 64 ||
[Analyze grammar]

kāyikaṃ vācikaṃ vāpi mānasaṃ ca svabhāvajam |
asahāyakṛtaṃ cāpi pāpaṃ bahuvidhaṃ ca yat || 65 ||
[Analyze grammar]

tatsarvaṃ vilayaṃ yāti sutaśiṣyapriyādibhiḥ |
tasmācca putraśiṣyau hi vidhātavyau vipaścitā || 66 ||
[Analyze grammar]

dāyādā bāndhavāḥ ṣaṭ ca ṣaṭ ca prajāḥ prakīrtitāḥ |
śiṣyāstrayastathā patnyastisraśceti prakīrtitāḥ || 67 ||
[Analyze grammar]

patayaśca trayaḥ proktā yathākarmānubandhinaḥ |
śṛṇuta putrikāścātra saṃkṣepāt tān vadāmi vaḥ || 68 ||
[Analyze grammar]

aurasaḥ kṣetrajaścāpi dattaḥ kṛtrima ityapi |
gūḍhotpannastathā''nīto dāyādā bāndhavāstu ṣaṭa || 69 ||
[Analyze grammar]

amīṣu ṣaṭsu satsveva ṛṇapiṇḍadhanakriyāḥ |
gotrakhyātiḥ kule vṛttiḥ pratiṣṭhā vaṃśavistaraḥ || 70 ||
[Analyze grammar]

tatrauraso nijajātaḥ pratibimbaṃ nijātmanaḥ |
patnyāmanyena sañjātaścājñayā kṣetrajastu saḥ || 71 ||
[Analyze grammar]

mātāpitṛbhyāṃ yo dattaḥ dattakaḥ sa hi gīyate |
mitrādiputraṃ putraṃ yo manyetā'yaṃ tu kṛtrimaḥ || 72 ||
[Analyze grammar]

na jñāyate gṛhe kena jātastviti tu gūḍhakaḥ |
bāhyato yaḥ samānītaścānīto gadyate hi saḥ || 73 ||
[Analyze grammar]

kānīnaśca sahoḍhaśca krītaḥ paunarbhavastathā |
svayaṃdatto nimnavarṇājaścaite nāmadhārakāḥ || 74 ||
[Analyze grammar]

kanyājātassu kānīnāḥ sagarbhoḍhaḥ sahoḍhajaḥ |
mūlyairgṛhītaḥ krīto vai punarbhvāstu punarbhavaḥ || 75 ||
[Analyze grammar]

dattā'pyekasya yā kanyā bhūyo'nyasya pradīyate |
sā punarbhūrnārī ceti paunarbhavastu tatsutaḥ || 76 ||
[Analyze grammar]

durbhikṣādau svayaṃprāpto'raṇye tyakto'thavā svayam |
arakṣako vane prāptaḥ svayaṃdatta udāhṛtaḥ || 77 ||
[Analyze grammar]

śreṣṭhavarṇanarānnimnanārījo nimnavarṇakaḥ |
amīṣām ṛṇapiṇḍādikathā nāstyeva vaṃśajā || 78 ||
[Analyze grammar]

śiṣyāstrayo dīkṣitaśca sevako bhṛtya ityamī |
dāyādastatra yo yasyā''jīvanaṃ cātmasātkṛtaḥ || 79 ||
[Analyze grammar]

patnyastridhā ca vidhyūḍhā punarvyūḍhā nigūḍhikā |
vyavahāre cottamā madhyamā'dhamā kramāddhi tāḥ || 80 ||
[Analyze grammar]

patayastraya ūḍhaśca dvyaḍhūścopapatistathā |
uttamo madhyamo'dhamo vyavahāre kramādamī || 81 ||
[Analyze grammar]

upadeśo yajñasūtraṃ dātavyaṃ tebhya eva ca |
saṃskārāścāpi kartavyā anapatyatvahānaye || 82 ||
[Analyze grammar]

dāyādā bāndhavā yadvad bāndhavyo'pi tathāvidhāḥ |
kānīnādyā yathā putrāḥ putryaścāpi tathāvidhāḥ || 83 ||
[Analyze grammar]

śiṣyā narāstrayo yadvat tisrastathaiva kanyakāḥ |
vyavahāro'pi tatrā'sti cottamo madhyamo'dhamaḥ || 84 ||
[Analyze grammar]

bhavatyo mama śiṣyāśca bhavantyatra hi mantrataḥ |
śiṣyapatnyaḥ snuṣāścāpi jñānapātryo bhavanti ca || 85 ||
[Analyze grammar]

tasmājjñānaṃ pradātavyaṃ dāyabhāgātmakaṃ mama |
guruto dāyabhāgo vai prāptavyaḥ śiṣyakoṭibhiḥ || 86 ||
[Analyze grammar]

jñānaṃ muktistathā bhaktiḥ sevā devārcanādikam |
ātmayogo hareḥ prāptiḥ puṇyaṃ tīrthādisevanam || 87 ||
[Analyze grammar]

ityete dāyabhāgā vai śiṣyavargasya pāvanāḥ |
athā'nyacca pravakṣyāmi ṣoḍaśāraṃ sudarśanam || 88 ||
[Analyze grammar]

yajjñātvā na paraṃ kiñcijjñātavyamavaśiṣyate |
sudarśanaṃ parabrahma kṛṣṇanārāyaṇaḥ svayam || 89 ||
[Analyze grammar]

bhavatīnāṃ hṛdayastho bahiḥsthaḥ kānta uttamaḥ |
kāntātmakaṃ paraṃ yogaṃ svadehe pravadāmi vaḥ || 90 ||
[Analyze grammar]

āgacchantu jalaṃ haste gṛhṇantu kanyakottamāḥ |
mantraṃ gṛhṇantu sarvāśca kṛṣṇakāntasya manmukhāt || 91 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
iti tā rādhike mantraṃ jagṛhurlomaśā''nanāt || 92 ||
[Analyze grammar]

tadarthe ca tataḥ prāha yogaṃ ṣoḍaśapatrakam |
oṃkāro vartate keśeṣvayaṃ śrīpuruṣottamaḥ || 93 ||
[Analyze grammar]

nakāro brahmarandhre ca nārāyaṇaḥ svayaṃ prabhuḥ |
makāro mukhamāpanno māṇikyāpatirīśvaraḥ || 94 ||
[Analyze grammar]

śrīkāraścakṣuṣorāste śrīpatiḥ kamalāpatiḥ |
kṛkāraḥ kṛṣṇa evāsau kṛkāṭikākṛtasthitiḥ || 95 ||
[Analyze grammar]

ṣṇakāro hṛdaye cāste bālakṛṣṇo'yamīśvaraḥ |
makāro vartate nābhau naranārāyaṇātmakaḥ || 96 ||
[Analyze grammar]

rākāro vartate romasthāneṣu rādhikāpatiḥ |
yakāro vartate yonipīṭhe yogajalāśayī || 97 ||
[Analyze grammar]

ṇākāro vartate nāḍīmaṇḍale hi narottamaḥ |
yakāro vartate iṅgitārthado mānase hariḥ || 98 ||
[Analyze grammar]

pakāraḥ pādayorāste prabhuḥ pāravatīpatiḥ |
takāraḥ piḍikāsaṃsthaḥ prabhākāntaḥ prabhuḥ svayam || 99 ||
[Analyze grammar]

yekāro vartate jānvoraiśvaryādhipatiḥ prabhuḥ |
svākāraḥ sarvagātre me mañjulātmā virājate || 100 ||
[Analyze grammar]

hākāro haṃsajātmā ca kaiṃkarye homamāptavān |
saguṇeśaḥ pañcadaśasvahaṃ vai ṣoḍaśī kalā || 101 ||
[Analyze grammar]

kalāvān śrīkṛṣṇanārāyaṇaḥ sarvakalāpatiḥ |
mama nāthastvevamarthaṃ paraṃ jñātvā na janmabhāk || 102 ||
[Analyze grammar]

evaṃ tāḥ kanyakā rādhe jagṛhurmantramālikāḥ |
jepurbhejuḥ patiṃ kāntaṃ nijā'bhinnapareśvaram || 103 ||
[Analyze grammar]

imaṃ tvarthaṃ paraṃ jñātvā svadehe śrīnarāyaṇam |
virājamānaṃ pratyakṣaṃ ye bhajanti narāḥ striyaḥ || 104 ||
[Analyze grammar]

te paraṃpadagāścā'nte bhaviṣyanti na saṃśayaḥ |
paṭhanācchravaṇādasya bhuktirmuktirbhaveddhruvam || 105 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne lakṣmaṇakanyakābhyo lomaśakṛtaputraśiṣyapatnyādirūpopadeśādinirūpaṇanāmā saptacatvāriṃśo'dhyāyaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 47

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: