Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 46 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike paścād yadvṛttaṃ tadvadāmyaham |
vimānaṃ staṃbhayāmāsa khe mātrāgaskarastadā || 1 ||
[Analyze grammar]

lakṣmaṇāryasya ca raṇaṃgamasya sannidhau sthitaḥ |
gadayā tau vijetuṃ ca kartuṃ vimānamātmasāt || 2 ||
[Analyze grammar]

aicchanmadāvaliptaḥ sa garjanā bahudhā vyadhāt |
galitāstena meghāśca vārdherjalāni cukṣubhuḥ || 3 ||
[Analyze grammar]

sahasrayojanānte ye sthitāte'pyāvahan bhayam |
cakampe pṛthivī vāyurvimānaṃ kampamāvahat || 4 ||
[Analyze grammar]

kanyakāśca kumārāśca trāsamāpuḥ kṣaṇaṃ tadā |
athā'yaṃ bhagavadbhakto raṇaṃgamo mahābalaḥ || 5 ||
[Analyze grammar]

sāntvayāmāsa sarvāṃśca sasmāra bālakṛṣṇakam |
drāgeva tu haristatra vimāne prādurāsa ha || 6 ||
[Analyze grammar]

yuddhaṃ kuru vijayaste cetyuktvā sa tiro'bhavat |
vaimānikānāṃ sarveṣāṃ tadā dhairyamabhūnmahat || 7 ||
[Analyze grammar]

athā'suraḥ punaḥ prāha vaimānika vihaṃgama |
dehi yuddhaṃ ca vā datvā vimānaṃ svagṛhaṃ vraja || 8 ||
[Analyze grammar]

raṇaṃgamastu taṃ prāha yuddhaṃ dadāmi vīra te |
bāhuyuddhaṃ gadāyuddhaṃ śarayuddhaṃ dadāmi te || 9 ||
[Analyze grammar]

śastrayuddhaṃ mantrayuddhaṃ prāṇayuddhaṃ dadāmi te |
omityuktvā rākṣasaḥ sa gadayā taṃ raṇaṃgamam || 10 ||
[Analyze grammar]

nijaghāna vimānasthaṃ muktayā vegatastadā |
raṇaṃgamaḥ samutplutya padbhyāṃ gadāṃ pratāḍya ca || 11 ||
[Analyze grammar]

adhaḥpatantīṃ daṇḍe tāṃ bāhubhyāṃ jagṛhe tadā |
tāṃ gadāṃ śatabhārāṃ saṃgṛhya raṇaṃgamo nṛpaḥ || 12 ||
[Analyze grammar]

bhūtvā vyomni mahāśailanibho jaghāna taṃ hṛdi |
utplutya rākṣasastāmāpatantīṃ vyomamārgataḥ || 13 ||
[Analyze grammar]

jagrāha pāṇinā yāvat tāvad raṇaṃgamena vai |
prahitā śatabhārā ca gadā'nyā tvanalānvitā || 14 ||
[Analyze grammar]

lagnā skandhāgrabhāge sā kaṇṭhajatruṃ babhañja ha |
atha kruddho mahāśailo bhūtvā sahasrabhārikām || 15 ||
[Analyze grammar]

gadāṃ dhṛtvā mahāvegānmumoca raṇagopari |
raṇago'pi mahāśailo bhūtvā sahasrabhārikām || 16 ||
[Analyze grammar]

kalpavallīsamutthāṃ ca gadāṃ dhṛtvā kṣaṇāntare |
tayā''patantīṃ śatadhā cūrṇayāmāsa vai balī || 17 ||
[Analyze grammar]

atha mātrāgaskaraśca vīkṣyā''ścaryamavāpa ha |
kruddho dudrāva raṇagaṃ bāhubhyāṃ dhṛtavāṃśca tam || 18 ||
[Analyze grammar]

raṇagaśca mahadrūpaṃ dadhāra taccaturguṇam |
bāhubhyāṃ rākṣasakaṇṭhaṃ dadhāra pāśavattadā || 19 ||
[Analyze grammar]

rākṣaso'pi tadā sūkṣmaṃ rūpaṃ kṛtvā'pyapāsarat |
raṇaṃgamastadā vyomni sthito'bhūnnirbhayaḥ kṣaṇam || 20 ||
[Analyze grammar]

tāvad daityo vyomamārgānmahāśaktiṃ pragṛhya ca |
raṇaṃgamasya śirasi prāhiṇodanalānvitām || 21 ||
[Analyze grammar]

raṇaṃgamastu tvarito lohākarṣaṇakāriṇīm |
śaktiṃ naijāṃ mumocaināṃ samākṛṣyā'surodare || 22 ||
[Analyze grammar]

lagnā'bhavattu sā bhittvā''ntreṣu sthirā'bhavattataḥ |
asuro balavān bhinnamudaraṃ śṛṃkhalādinā || 23 ||
[Analyze grammar]

baddhvā śaktiṃ viniṣkāsya kṣaṇaṃ mūrchāmavāpa ha |
vyomnyeva saṃsthito vidyunmantreṇa dīrghasāyakam || 24 ||
[Analyze grammar]

abhimantrya prāhiṇocca nāśayituṃ raṇaṃgamam |
raṇagaḥ preṣayāmāsa vajraṃ kalpalatodbhavam || 25 ||
[Analyze grammar]

śaraṃ vināśya daityasya hṛdi lagnaṃ viveśa ha |
daityo mūrchāṃ gato vyomno vārdherjale papāta ha || 26 ||
[Analyze grammar]

kaṭidaghnaḥ samudro'syā'bhavanmūrchānvitasya vai |
atha śaityaṃ samāsādya vimūrchaścā'bhavattadā || 27 ||
[Analyze grammar]

namrāsyo lajjayā bhūtvā dhikkāraṃ svātmane dadau |
tato vai racayāmāsa māyāṃ ghorāṃ tu rākṣasīm || 28 ||
[Analyze grammar]

sahasradhā'bhavad daityaḥ sainyaṃ raṇaṃgamaṃ tataḥ |
abhitastāḍayāmāsa bāṇairdaṇḍaiśca mudgaraiḥ || 29 ||
[Analyze grammar]

gadābhirmūśalaiḥ prāsaistomaraiḥ prastarādibhiḥ |
śaktibhiścā'sibhiścāpi hetibhirbahurūpibhiḥ || 30 ||
[Analyze grammar]

raṇaṃgamastadā kalpalatābalāt kṣaṇāntare |
adṛśyatāṃ gato madhyād vimānāgre sthito'bhavat || 31 ||
[Analyze grammar]

daityo ruṣānvito bhūtvā tyaktvā raṇaṃgamaṃ tadā |
dharṣayituṃ vimānaṃ lambayāmāsa karau yadā || 32 ||
[Analyze grammar]

tāvatkalpalatotthavahninā dagdhau hi tatkarau |
dagdhahasto'suro yānaṃ grahītuṃ na śaśāka ca || 33 ||
[Analyze grammar]

hetīṃścāpi grahītuṃ na śaśākāpi tu garvavān |
jvālāmukho'bhavacchailo vahnidāvasamākulaḥ || 34 ||
[Analyze grammar]

raṇaṃgamaṃ pradagdhuṃ sa mano'karottathāpi vai |
kalpalatā'mṛtavarṣī raṇaṃgamo vimānakam || 35 ||
[Analyze grammar]

rarakṣa ca nijātmānaṃ vimānasthān sudhājalaiḥ |
prajvalatyasurastatra vimānaṃ naiva dahyati || 36 ||
[Analyze grammar]

lakṣmaṇaḥ svīyarakṣārthaṃ svastipāṭhān jajāpa ha |
yat tatsvastyayanaṃ puṇyaṃ sarvamāṃgalyamaṃgalam || 37 ||
[Analyze grammar]

oṃ svasti kurutāt kṛṣṇanārāyaṇaḥ pareśvaraḥ |
kṛṣṇo nārāyaṇo brahmā svasti naḥ kurutā'cyutaḥ || 38 ||
[Analyze grammar]

svasti naḥ śaṃkaraścāpi śivāyuktaḥ karotvapi |
īśvarā lokapālāśca grahā maharṣayastathā || 39 ||
[Analyze grammar]

viśve'śvinau sādhyamarudgaṇā'gnayo divākarāḥ |
yakṣāśca vasavaḥ svasti kurvantu kinnarādayaḥ || 40 ||
[Analyze grammar]

nāgāḥ suparṇāḥ saritaḥ sarāṃsi cā'bdhayastathā |
cakraṃ sudarśanaṃ mantrā āyudhāni harestathā || 41 ||
[Analyze grammar]

bhaktāśca pitaro muktā rādhāramādiśaktayaḥ |
bhūtāni svasti kurvantu tejasvino'nalādayaḥ || 42 ||
[Analyze grammar]

svasti dvipādikebhyaśca catuṣpādebhya ityapi |
svasti no bahupādebhyastvapādebhyastvanāmayam || 43 ||
[Analyze grammar]

vimānasya svasti cā'stu svasti raṇaṃgamasya ca |
vaimānikānāṃ kalyāṇaṃ svasti cā'stvapi maṃgalam || 44 ||
[Analyze grammar]

jvālāmukhebhyaḥ svastyastu māyājvālebhya ityapi |
āsurebhyastathā svasti cāntarātmā karotu naḥ || 45 ||
[Analyze grammar]

ityevaṃ lakṣmaṇastatra kṛṣṇanārāyaṇaṃ harim |
sasmāra svastimāṃgalyapradaṃ śrīpuruṣottamam || 46 ||
[Analyze grammar]

pratyakṣo'bhūdbālakṛṣṇo vihasyā'nalaparvate |
śāntiḥ śaityaṃ vimānasyā'nāmayaṃ vo'stviti bruvan || 47 ||
[Analyze grammar]

asurasya tu bhasmārthaṃ kṛṣṇanārāyaṇaḥ prabhuḥ |
ājñāpayanmahātejaḥpuruṣaṃ pārṣadaṃ nijam || 48 ||
[Analyze grammar]

mahātejaḥpuruṣo'sau jvālāmukhaṃ hi dānavam |
prā'jvālayat prasahyaiva pataṃgaṃ tvanalo yathā || 49 ||
[Analyze grammar]

vimānaṃ bhaktasahitaṃ rarakṣa bhagavān svayam |
bhasmīcakāra ca daityaṃ jvālāmayaṃ mahānale || 50 ||
[Analyze grammar]

daśayojanavistīrṇo bhasmadeśo'bhavattadā |
daityasya tatra vai dvīpe mātrāgaskaranāminaḥ || 51 ||
[Analyze grammar]

evaṃ vināśya daityaṃ ca vimānena surāṣṭrakam |
āyayuḥ śrīharilakṣmaṇāryaraṇaṃgamādayaḥ || 52 ||
[Analyze grammar]

kuṃkumavāpikākṣetre cāśvapaṭṭasarovaram |
vilokya lomaśaṃ cāpi nagaraṃ svargasadṛśam || 53 ||
[Analyze grammar]

avateruḥ pṛthivyāṃ te nārāyaṇayutāḥ sukhāt |
lomaśaṃ prathamaṃ natvā yayurgopālamandiram || 54 ||
[Analyze grammar]

satkṛtāstatra ca pitrā bālakṛṣṇena vai mudā |
mātrā kambharayā cāpi mudamāpuḥ supūjitāḥ || 55 ||
[Analyze grammar]

dattāsanāḥ kṛtāvāsā kṛtabhojanaviśramāḥ |
kṛtābhāṣāptavṛttāntāstato vai lakṣmaṇādayaḥ || 56 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam |
pūjayituṃ copadābhirāyayuḥ kambharāgṛham || 57 ||
[Analyze grammar]

siṃhāsane harirbālo vyarājata tadicchayā |
prathamaṃ cāmṛtavārbhiścaraṇau sukhadāyinau || 58 ||
[Analyze grammar]

pupūjuḥ śrīhariṃ sarvāḥ kanyakā divyavigrahāḥ |
lakṣmaṇasyājñayā tāśca jagṛhuścaraṇāmṛtam || 59 ||
[Analyze grammar]

puṣpahārān ratnahārān mauktikīrmālikāstathā |
mukuṭaṃ kuṇḍale kalgiṃ candanā'kṣatahīrakān || 60 ||
[Analyze grammar]

kaṭakān raśanā bhūṣāścāmbarāṇi samārpayan |
phalāni cāmṛtapānānyapi pātrāṇi kaisarān || 61 ||
[Analyze grammar]

padārthān vividhāṃścā'smai bālakṛṣṇāya tā daduḥ |
ārārtrikaṃ tathā cakruścakruḥ pradakṣiṇaṃ namaḥ || 62 ||
[Analyze grammar]

caraṇau vakṣasi kṛtvā''vāpuḥ parāṃ sunirvṛttim |
evaṃ kanyāḥ prasaṃpūjya śrīkāntaṃ hṛtsu sandadhuḥ || 63 ||
[Analyze grammar]

kṛṣṇanārāyaṇaḥ kāntastāsāṃ hṛtsu viveśa ha |
svasmin jahāra sarvāsāṃ hṛdayāni ca mādhavaḥ || 64 ||
[Analyze grammar]

jñātvā śrīlakṣmaṇo bhāvaṃ kṛṣṇe kānte tu kānyakam |
anādiśrīkṛṣṇanārāyaṇāya pradadau ca tāḥ || 65 ||
[Analyze grammar]

yautakaṃ bahuratnādi dadau kṛtārthatāmagāt |
tataḥ kumārāḥ sarve ca kṛṣṇapūjāṃ samācaran || 66 ||
[Analyze grammar]

lakṣmaṇāryastataḥ pūjāṃ cakāra pārameśvarīm |
raṇaṃgamo mālinī ca cakraturharipūjanam || 67 ||
[Analyze grammar]

tataḥ śrīkambharālakṣmyāḥ pūjanaṃ te pracakrire |
śrīmadgopālakṛṣṇasyā'rcanaṃ divyaṃ pracakrire || 68 ||
[Analyze grammar]

yayuḥ śrīlomaśaṃ vipraṃ tatpūjāṃ ca pracakrire |
bālakṛṣṇo dadau kanyā rakṣituṃ lomaśāya ha || 69 ||
[Analyze grammar]

lomaśaḥ svāśrame'rakṣad vaiṣṇavīḥ kṛṣṇayoṣitaḥ |
evaṃ kṛtārthatāṃ sarve prapedire hareḥ puraḥ || 70 ||
[Analyze grammar]

pānabhojanasatkārairānandaṃ lebhire'tigam |
atha tīrthavidhiṃ cakrurmāghapūrṇāprage ca te || 71 ||
[Analyze grammar]

dadau dānāni divyāni svarṇaratnāmbarāṇi ca |
parihāraṃ tataḥ kṛtvā lakṣmaṇo nijarāṣṭrakam || 72 ||
[Analyze grammar]

gantumiyeṣa ca tadā raṇaṃgamo'vadattu tam |
lomaśo'yaṃ mahāyogī kumārebhyo dadātyapi || 73 ||
[Analyze grammar]

mantraṃ mokṣakaraṃ rājan pradāpaya tadagrataḥ |
lakṣmaṇāryastato mantraṃ dāpayāmāsa putrakān || 74 ||
[Analyze grammar]

lomaśaḥ śrīhariṃ smṛtvā pañcaśatakumārakān |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 75 ||
[Analyze grammar]

mantrapūtān prasampādya cakre tulasīsragyutān |
divyaṃ jñānaṃ dadau tebhyo vāsanākṣayakārakam || 76 ||
[Analyze grammar]

putrāḥ śṛṇuta loko'yaṃ karmabandhanajo mataḥ |
satāṃ sevā śubhaṃ karma śrīharerbhajanaṃ śubham || 77 ||
[Analyze grammar]

ātmaśreyaḥ śubhaṃ śreṣṭhaṃ tṛṣṇānāśaḥ paraṃ sukham |
dehendriyādiprābalyaṃ vāsanodbhāvakaṃ matam || 78 ||
[Analyze grammar]

jñāne baliṣṭhe gauṇaṃ tajjāyate nigrahātmakam |
nigraho vāsanādāhakaro bhavati yoginām || 79 ||
[Analyze grammar]

dehendriyabalaṃ tasyā'kiñcitkaraṃ prajāyate |
deho nārī tadantaḥstho jīvo naro bhavatyapi || 80 ||
[Analyze grammar]

bhuṃkte dehaṃ naro jīvo bhogo'sya sukhaduḥkhadṛk |
tasmājjīvena vai bhāvyaṃ brahmarūpeṇa sarvathā || 81 ||
[Analyze grammar]

parabrahmāśrayaścā'sya brahmatāpādako mataḥ |
parabrahma svayaṃ cāste kṛṣṇanārāyaṇo'tra ha || 82 ||
[Analyze grammar]

tadyogo bhavatāṃ jātaḥ kartavyaṃ nā'vaśiṣyate |
koṭijanmā'rjitapuṇyairayaṃ kṛṣṇo hyavāpyate || 83 ||
[Analyze grammar]

satāṃ samāgamenātra tatprāptirjāyate drutam |
sādhurūpo hyayaṃ rājā raṇaṃgamo bhavatsuhṛt || 84 ||
[Analyze grammar]

ānīyātra ca vaḥ śreyaḥ paramaṃ pratyapādayat |
tato bhaktiṃ cāsya nārāyaṇasya kurutā'naghāḥ || 85 ||
[Analyze grammar]

sarvārpaṇātmakaṃ tatra naiṣkarmyaṃ kurutā'naghāḥ |
pratyakṣaṃ tu vinā naiva siddhyantyatra pumarthakāḥ || 86 ||
[Analyze grammar]

paraḥ pumartho yuṣmākaṃ siddhaḥ prapyakṣayogataḥ |
yeṣāṃ kṛṣṇe parā bhaktiryathā kṛṣṇe tathā gurau || 87 ||
[Analyze grammar]

teṣāṃ sarve pumarthāśca siddhyantyeva na saṃśayaḥ |
te brahmajñāḥ paraṃ preyurbhuktvā bhogān supuṣkalān || 88 ||
[Analyze grammar]

sarvārpaṇaṃ ca viśvāso māhātmyaṃ bhāvanā smṛtiḥ |
ātmīyasnigdhatā ceti ṣaṭ parabrahmadāyakāḥ || 89 ||
[Analyze grammar]

śāntirāstikyamatṛṣṇā'nudvego nirbhayā sthitiḥ |
apāravaśyaṃ ca ṣaṭ te mahānandapradāyakāḥ || 90 ||
[Analyze grammar]

vṛddhābhivandanaṃ sevotsāhaḥ kartavyadharmatā |
nyāyābhisaraṇaṃ mamatārāhityaṃ ca mārdavam || 91 ||
[Analyze grammar]

ṣaḍete sarvathā loke janānāṃ puṇyavardhakāḥ |
sahanaṃ sarvathā rujāṃ dehābhimānavarjanam || 92 ||
[Analyze grammar]

kīrtyādyananusandhānaṃ cā'parigrahavartanam |
alālasā kutracicca rāgakriyāvivarjanam || 93 ||
[Analyze grammar]

ṣaḍete sarvathā loke jīvanmuktivivardhanāḥ |
devānāṃ darśanaṃ nityaṃ tathā vivekadarśanam || 94 ||
[Analyze grammar]

lakṣyabindordarśana ca phalgupradarśanaṃ tathā |
avighnadarśanaṃ cāpi darśanasya ca darśanam || 95 ||
[Analyze grammar]

ete ṣaṭ muktidāḥ santi vijayasya pradāstathā |
akāmāśca tathā'svārthāḥ ātmasvārthāḥ parārthakāḥ || 96 ||
[Analyze grammar]

avinaṣṭasadācārā vijñāḥ ṣaṭ te hyanandhakāḥ |
guṇamātragrahā ye ca guṇamātrapradāśca ye || 97 ||
[Analyze grammar]

guṇadṛṣṭiprayoktāro guṇeṣvanyān prayuñjate |
tattvajñānapramodāśca udāsate guṇetarāt || 98 ||
[Analyze grammar]

ta ete ṣaṭ nirmalāśca videhāḥ santi varṣmasu |
garbhaṃ bālyaṃ yauvanaṃ ca vārdhakyaṃ maraṇaṃ tathā || 99 ||
[Analyze grammar]

pretatvaṃ ca samaṃ yeṣāṃ te muktā guṇavarjitāḥ |
deho gṛhaṃ dhanaṃ kṣetraṃ bhūṣāmbaraṃ ca bhojanam || 100 ||
[Analyze grammar]

ṣaḍete'tithivad yasya tasya pādo'kṣare'sti vai |
putraṃ nārī pitā mātā sutā dāsī gavādayaḥ || 101 ||
[Analyze grammar]

satāmarthe prabhorarthe kṛtā yairmānavairiha |
teṣāṃ pādadvayaṃ cāsti prabhoścākṣaradhāmani || 101 ||
[Analyze grammar]

ātmārthe yatpriyaṃ cāsti tadvai dadet satāṃ kṛte |
jīvaṃ dadet patiṃ dadet priyāṃ dadet sa mokṣabhāk || 103 ||
[Analyze grammar]

dhanaṃ dadedātmano'rthe ātmano'rthe dadet priyām |
ātmano'rthe daded rājyaṃ mokṣārthe sarvamarpayet || 104 ||
[Analyze grammar]

lomaśenetyupadiṣṭāḥ kumārā labdhacakṣuṣaḥ |
divyajñānayutāstaṃ ca lomaśaṃ praṇipatya ca || 105 ||
[Analyze grammar]

svasṝḥ sarvāḥ praṇamyaivā''bhāṣya snehamayaṃ vacaḥ |
vimānaṃ ca samāruhya pitrā śrīlakṣmaṇena ca || 106 ||
[Analyze grammar]

rāṇaṃgamasya nagaraṃ koṭīnāraṃ yayurmudā |
someśvaraṃ tathā tīrthaṃ kṛtavanto'tibhāvataḥ || 107 ||
[Analyze grammar]

raṇaṃgamā'rpitapūjāṃ gṛhītvā vyomamārgataḥ |
vimānena samaṃ sarve yayurantārkivartulam || 108 ||
[Analyze grammar]

bhūgarbhaṃ tāṃśca prāpayya tadrājyaṃ ca raṇaṃgamaḥ |
vimānenā''yayau naijaṃ koṭīnārapuraṃ punaḥ || 109 ||
[Analyze grammar]

ityevaṃ kathitaṃ rādhe bhagavadbhaktavartanam |
bhuktimuktipradaṃ śreṣṭhaṃ śroturvaktuḥ śubhāvaham || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne raṇaṃgamamātrāgaskarayoryuddhaṃ raṇaṃgamasya vijayaḥ kuṃkumavāpikā''gamanaṃ prabhoḥ pūjanaṃ lakṣmaṇena dvisāhasrakanyārpaṇaṃ cetyādinirūpaganāmā ṣaṭcatvāriṃśo'dhyāyaḥ || 46 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 46

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: