Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 45 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
rādhike tadvimānaṃ ca samudropari cottarām |
diśaṃ prati prayātaṃ kampayaccānilamaṇḍalam || 1 ||
[Analyze grammar]

jalaṃ cukṣobha sāmudraṃ dṛṣṭvā candranibhaṃ tadā |
ghaṭikāmātratastattu dvīpaṃ kurujaṭātmakam || re |
samullaṃghya samāyātaṃ dvīpaṃ rūpyāyanāhvayam |
tathā pārśvasthitaṃ dvīpaṃ muraśeṣaṃ parākramīt || 3 ||
[Analyze grammar]

śrutvā tu paścime daityo mātrāgaskaranāmakaḥ |
śailatulyaḥ svagadayā sahitaḥ sanmukho'bhavat || 4 ||
[Analyze grammar]

kruddho mlecchasvarūpaśca kaṭimātrasamudrakaḥ |
mā'jā'mbikāyā rākṣasyāḥ putrastimiṃgilāśanaḥ || 5 ||
[Analyze grammar]

śrīrādhikovāca |
kathaṃ cāsīdayaṃ mātrāgaskaro rākṣaso mahān |
ko'parādhaḥ kṛtastena māturme vada mādhava || 6 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
saurāṣṭre tu talājāyā rākṣasyāḥ kiṃkarī śubhā |
moṃ ajā nāmataḥ khyātā kāmarūpadharā satī || 7 ||
[Analyze grammar]

āsīdaraṇyavāsā cāraṇyavihārakāriṇī |
paśvadā ca phalādā ca surūpā dṛḍhayauvanā || 8 ||
[Analyze grammar]

ekadā sā mahāraṇye bhakṣyārthaṃ samupāgatā |
paścime somatīrthe'syā gatiryadṛcchayā'bhavat || 9 ||
[Analyze grammar]

sā hi tatra pavitrāṃśca tairthikān vīkṣya śobhanān |
tairthikaiḥ saha saṃgatya mānavīrūpadhāriṇī || 10 ||
[Analyze grammar]

samuvāsaikadivasaṃ kathāṃ śuśrāva pāvanīm |
kathāyāṃ rādhike cādhyātmikaṃ tattvaṃ samāgatam || 11 ||
[Analyze grammar]

jaḍānāṃ cetanānāṃ ca rakṣako'sti pareśvara |
paramātmā pare dhāmni divyairmuktaiḥ prasevitaḥ || 12 ||
[Analyze grammar]

sarvānandanidhiḥ sarvasaukhyasamṛddhibhājanaḥ |
tasya nārāyaṇanāmnā bhajanena sukhaṃ bhavet || 13 ||
[Analyze grammar]

sa tu nārāyaṇanāmno bhaktyā tuṣyati sarvadā |
nārāyaṇeti satataṃ japanīyaṃ tato'niśam || 14 ||
[Analyze grammar]

kīrtanīyaṃ ca satataṃ nārāyaṇa hare prabho |
prāṇasvāmin sukhadātaḥ sarvasaubhāgyado bhava || 15 ||
[Analyze grammar]

evaṃ vai bhajitaḥ samyak sarvaṃ dadāti vāñchitam |
nāryaḥ saukhyaṃ susaubhāgyaṃ rājyaṃ dhānyaṃ dhanādikam || 16 ||
[Analyze grammar]

patiṃ yaśasvinaṃ śreṣṭhaṃ putrapautrādikaṃ tathā |
āpnuvanti na sandeho vimānavāhanānyapi || 17 ||
[Analyze grammar]

jagat sarvaṃ tasya vaśe sa ca samrāṭ virājate |
tasya rājyaṃ hi trailokye tadāśrayī sukhī bhavet || 18 ||
[Analyze grammar]

kaiṃkaryaṃ tasya kartavyaṃ puruṣeṇa vijānatā |
yadicchet paramaṃ svargaṃ kāmabhogasamanvitam || 19 ||
[Analyze grammar]

tasyāśrayeṇa sadbhāgyaṃ vardhate nityamuttamam |
durbhāgyā subhagā syācca rājñī syād dāsikā hyapi || 20 ||
[Analyze grammar]

pṛthvī ca nirmitā yena jalaṃ yena kṛtaṃ tathā |
agniryena kṛtaścāste vāyuryena vinirmitaḥ || 21 ||
[Analyze grammar]

tebhyo dehāḥ kṛtā yena yenātmā varṣmaṇi dhṛtaḥ |
yena vṛkṣaphalānyatrotpāditāni ca bhuktaye || 22 ||
[Analyze grammar]

annāni śarkarā dugdhaṃ rasā yena vinirmitāḥ |
yena nārī kṛtā ramyā yena vai nirmito naraḥ || 23 ||
[Analyze grammar]

indriyāṇi prabhogārthaṃ kṛtāni yena dehinām |
yena buddhiḥ pradattā ca vicāro yena nirmitaḥ || 24 ||
[Analyze grammar]

yena nidrā virāmaśca kṛtā yena divā niśā |
yena kṣudhā tṛṣā tṛptiḥ kṛtā yena sarasvatī || 25 ||
[Analyze grammar]

snehaḥ putraḥ sutā lakṣmīḥ smṛddhiryena divaṃ kṛtam |
svargaṃ bhūstārakāḥ sūryaścandro yena vinirmitāḥ || 26 ||
[Analyze grammar]

samudrāḥ ṛtavo meghāḥ suvarṇaṃ yena nirmitāḥ |
taṃ bhajeccet prasannaḥ sa jāyeta parameśvaraḥ || 27 ||
[Analyze grammar]

dadāti bhajate nityaṃ rājyaṃ dhanaṃ priyaṃ sukham |
mumukṣavo bhajantyenaṃ śrīpatiṃ bahudhā muhuḥ || 28 ||
[Analyze grammar]

bubhukṣavo'pi naijārthaṃ bhajantyenaṃ priyaṃ prabhum |
nārāyaṇe bhavet snehaḥ puṣpaistu bahujanmanām || 29 ||
[Analyze grammar]

snehavanto bhaveyuśca devāścānye tu rākṣasāḥ |
madyamāṃsapriyā hiṃsāparāḥ paravighātakāḥ || 30 ||
[Analyze grammar]

sukhino na bhavantyete nātihīnāḥ parārtidāḥ |
ātmā na rākṣasaḥ kaścinna vā devo bhavatyapi || 31 ||
[Analyze grammar]

karmaṇā rākṣaso devaḥ kathyate viśado'pi saḥ |
nārīdehaḥ sadā mlāno duḥkhadaḥ paravaśyagaḥ || 32 ||
[Analyze grammar]

nārāyaṇāśrayātpāpaṃ duḥkhaṃ tarati bhāminī |
udarasya tu poṣārthaṃ pāpaṃ kvacinna cācaret || 33 ||
[Analyze grammar]

na vai mokṣasya janmedaṃ punaḥ punaravāpyate |
kathaṃ tatra samunneyā pāpadā pāśavī kriyā || 34 ||
[Analyze grammar]

pāpī cātmā yadārabhya parameśaṃ samāśrayet |
tata ārabhya evā'sau puṇyavān saṃprajāyate || 35 ||
[Analyze grammar]

kathāyāḥ śravaṇenā'sya saṃkalpaśca śubho bhavet |
tato matiśca satsaṃge jijñāsā mokṣadāyinī || 36 ||
[Analyze grammar]

tataścāsya daivaguṇāḥ sāttvikāḥ saṃbhavanti vai |
dharmakāryaṃ puṇyakāryaṃ parakāryaṃ śubhapradam || 37 ||
[Analyze grammar]

svabhāvājjāyate tena yaśaḥ kīrtiḥ pravardhate |
śāntiśca vardhate nityaṃ bhāgyarekhā prakāśate || 38 ||
[Analyze grammar]

paropakāro dānaṃ ca satyaṃ cā'hiṃsanaṃ vratam |
śīlaṃ santoṣaṇaṃ śaucaṃ tapo vṛddhasya sevanam || 39 ||
[Analyze grammar]

antaryāmiśravaṇaṃ cā'steyaṃ cānindanaṃ tathā |
guṇāstvasya bhaveyurvai bhāgyarekhāpraṇoditāḥ || 40 ||
[Analyze grammar]

taistu lakṣmīrdhanaṃ dhānyaṃ gṛhaṃ kṣetraṃ suvāhanam |
kuṭumbaṃ sutapautrādi sarvaṃ svargaṃ pravartate || 41 ||
[Analyze grammar]

śāśvataṃ susukhaṃ loke pare loke prajāyate |
tasmādvai mānavaṃ dehaṃ labdhvā mā rākṣaso bhavet || 42 ||
[Analyze grammar]

karmaṇā rākṣasaḥ paścād dehe'pi rākṣaso bhavet |
deharākṣasakarmā'sau kadāpi naiva mucyate || 43 ||
[Analyze grammar]

rākṣaso'pi tyajeddhiṃsākarma cānyāyabṛṃhitam |
tena śuddhiḥ śanaistasya jāyate sattvagāminī || 44 ||
[Analyze grammar]

dehaḥ śuddhyati tīrthena satsamāgamatastathā |
antaḥ śuddhyati tapasā ātmā guṇaiḥ suśuddhyati || 45 ||
[Analyze grammar]

daihyaṃ rākṣasabhāvaṃ sa vihāya mānase'pi ca |
viśārado bhavecchīghraṃ tataścātmā'pi śuddhyati || 46 ||
[Analyze grammar]

nityaśuddho'pyasatsaṃgapāśaṃ tyajati śuddhyati |
tena daivo bhavetpaścānmokṣamārge prayāti vai || 47 ||
[Analyze grammar]

tasmātpāpāni sandahya gurvāśrayaṃ samācaret |
gurvāśrayeṇa ca hareḥ prāptirbhavati naityikī || 48 ||
[Analyze grammar]

tasmānnaro'thavā nārī pāpaṃ tyaktvā prabhuṃ śrayet |
daśajanmakṛtaṃ pāpaṃ naradehaṃ dadāti vai || 49 ||
[Analyze grammar]

śatajanmakṛtaṃ pāpaṃ nārīdehaṃ dadāti vai |
punaḥ pāpaṃ punarjanma nārī vai nārakī vyathā || 50 ||
[Analyze grammar]

malamūtrabharā śaśvanmalamūtrakriyāguṇā |
malamūtrā'patyavatī malamūlarajasvalā || 51 ||
[Analyze grammar]

malamūtrāśrayagarbhā malamūtrādivāṭikā |
malamūtraphalotpādā malamūtrāvahā sadā || 52 ||
[Analyze grammar]

kathaṃ pāpād vimucyeta yadīśaṃ bhajate na sā |
tasmānnārāyaṇaḥ kṛṣṇo bhajanīyaḥ sadaiva ha || 53 ||
[Analyze grammar]

yadā jñānaṃ gurorlabdhaṃ tadaiva gurumāśrayet |
gataṃ dinaṃ kṛtaṃ karma na cā''yāsyati vai punaḥ || 54 ||
[Analyze grammar]

gataṃ kṛtaṃ sarāgaṃ yajjñāne sati tataḥ param |
virāgāya bhavatyeva śocyaṃ tyaktvā śubhaṃ śrayet || 55 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
japenmantraṃ sadā yaḥ sa pāpāya naiva kalpate || 56 ||
[Analyze grammar]

gṛhṇāti tulasīmālāṃ sarvapāpāt pramucyate |
sevate sādhuvaryān sa muktaye jāyate sadā || 57 ||
[Analyze grammar]

bhajate śrīhariṃ yaḥ sa śāśvatānandamṛcchati |
śvaḥ kartavyaṃ caredadya cādyatanaṃ kṣaṇe'tra ca || 58 ||
[Analyze grammar]

kālo naiva vipaśyettu kāryaṃ yadasya śiṣyate |
sā hāniryo gataḥ kālaścātmaśreyo vinā kṣaṇaḥ || 59 ||
[Analyze grammar]

sa lābho yaḥ kṛtaḥ kālaḥ svātmaśreyo'rthakaḥ kṣaṇaḥ |
śāstraṃ dadāti panthānaṃ yāntu śreyo'rthakā janāḥ || 60 ||
[Analyze grammar]

nityaṃ prāptastathā madhye sāyaṃ niśi kṣaṇe kṣaṇe |
mriyante cātha jāyante kīravanmānavādayaḥ || 61 ||
[Analyze grammar]

jīvantaste prapaśyanti garbhe nāśaṃ mṛtodbhavam |
jīvodbhavasya māse vā nāśaṃ varṣe vināśanam || 62 ||
[Analyze grammar]

bālye kaumārake nāśaṃ kaiśore yauvane layam |
vārdhakye nirjane nāśaṃ naṣṭe kiñcinna śiṣyate || 63 ||
[Analyze grammar]

naṣṭe śreyaḥ kathaṃ syācca jīvanneva prasādhayet |
janmahāniṃ ca maraṇaṃ mṛtyuśūnyaṃ ca jīvanam || 64 ||
[Analyze grammar]

arjayantu mahābhāgāḥ kālaṃ mṛtyuṃ tyajantu ca |
kālakālādhikālaṃ ca parameśaṃ śrayantviha || 65 ||
[Analyze grammar]

svārthamātraparā lokāḥ paralokanirodhakāḥ |
mṛṣā snehaṃ pradarśyaiva śreyovighātakāḥ sadā || 66 ||
[Analyze grammar]

mātā mokṣe janmadātrī pitā śreyaḥprapālakaḥ |
patnī patitaṃ rakṣecca patiḥ pātīndrajālataḥ || 67 ||
[Analyze grammar]

bhrātā bhāsāṃ harerdadyānputraḥ pūtastu tārayet |
svasā supuṇyaṃ dadyācca śvaśuraḥ śāntimarpayet || 68 ||
[Analyze grammar]

yadyete na guṇāsteṣu te mṛṣāsnehadarśakāḥ |
sambandhaḥ sarvathā loke pratāraṇaphalodayaḥ || 69 ||
[Analyze grammar]

jñātvā caivaṃ mṛṣā sarvaṃ cāniṣṭaphaladaṃ tathā |
vicāryaiva hariṃ śritvā bhajeta kṛṣṇanarāyaṇam || 70 ||
[Analyze grammar]

dehena manasā vācā karmaṇā snehatastathā |
saṃsevya śrīhariṃ kṛṣṇaṃ nārāyaṇaṃ gatiṃ labhet || 71 ||
[Analyze grammar]

ityādikāṃ kathāṃ rādhe śrutvā mumukṣutāvatī |
māṃajārākṣasī bheje kṛṣṇanārāyaṇaṃ tataḥ || 72 ||
[Analyze grammar]

somanāthaṃ paraṃ tīrthaṃ kṛtvā bhaktā'bhavattadā |
tasyai sonāyanarṣirvai dadau mantraṃ ca tūlasīm || 73 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
iti jagrāha mantraṃ sā tato yātā nijālayam || 74 ||
[Analyze grammar]

talājāyāśca sā dāsyaṃ sakhyaṃ karoti nityadā |
vane ca parvate nityaṃ vanyaphalārthayāyinī || 75 ||
[Analyze grammar]

bhramate nirbhayā nāmajapaṃ karoti sarvadā |
atha tāṃ nirjane dṛṣṭvā surūpā yauvanānvitām || 76 ||
[Analyze grammar]

sāmudro rākṣaso ninye nāmnā jhāṃjhīvaro nṛpaḥ |
nairṛtyāṃ vai dvisāhasrakrośebhyo'ti murālaye || 77 ||
[Analyze grammar]

muraśeṣo jhāṃjhīvaro bhrātarau dvau babhūvatuḥ |
dvīpatraye murasyaiva rājyaṃ hyabhūttadā'lpakam || 78 ||
[Analyze grammar]

tato sākṣīvaro naije rājye tasmāttu paścime |
pṛthvyāṃ cābdhitaṭe mo'jā ninye mahotsavāt nṛpaḥ || 79 ||
[Analyze grammar]

tasyāṃ jātaḥ suto daityaścotatpannamātrayauvanaḥ |
kāmago vyomagaścāpi māyāchālādivedanaḥ || 80 ||
[Analyze grammar]

sarvanāśakaraḥ sarvadveṣī lokārttivardhanaḥ |
sadodvegakaro mātuḥ pituvīkye tvanādaraḥ || 81 ||
[Analyze grammar]

parakanyāharo naijaṃ rākṣasaṃ dhārpamāśritaḥ |
paradravyaharo yuddhe rucimān nityayodhanaḥ || 82 ||
[Analyze grammar]

ekadā sa samudrasyarajalamānavaputrikām |
prasahya cānināyā'tha patnīṃ tāṃ vidadhe nijām || 83 ||
[Analyze grammar]

jalasthāyāḥ sthale vāso rogārtha hi vyajāyata |
rogagrastāṃ durbalāṃ ca jvaravyāptāṃ kṣayānvitām || 84 ||
[Analyze grammar]

iti tenā'ramamāṇāṃ paśumāramamārayat |
ākrośanaṃ tu sā cakre kranditaṃ jananī tadā || 85 ||
[Analyze grammar]

mī'jā śrutvā samāyātā dayayā bhatamānasā |
śikṣayāmāsa putraṃ svaṃ mā putra hiṃsanaṃ kuru || 86 ||
[Analyze grammar]

abalāyā balaṃ nāsti rugṇāyāstu viśeṣata |
nirbalā tāḍyate tatte śreyo naiva bhaviṣyati || 87 ||
[Analyze grammar]

patnyāṃ pratāraṇaṃ patyustathā krodhena tāḍanam |
prasahya bhogakaraṇaṃ patyāyuṣyavināśakam || 88 ||
[Analyze grammar]

sagarbhāyāṃ ca rugṇāyāṃ śramitāyāṃ tathā suta |
skanditāyāmaraktāyāṃ na gāntavyaṃ kadācana || 89 ||
[Analyze grammar]

akālagamane hānirlābho naiva ca naiva ca |
patnī svāṃgaṃ nijātmā ca kathaṃ tāṃ pīḍayet sudhīḥ || 90 ||
[Analyze grammar]

ahiṃsāṃ kuru śaucaṃ ca dayāṃ rakṣa sukhāya vai |
satye vartaya cāsteye vrate tiṣṭha sukhāya vai || 91 ||
[Analyze grammar]

guṇe śīle ca santoṣe niyame saṃyame vraja |
parameśe bhava bhaktaḥ śraddhāvān viṣayāṃstyaja || 92 ||
[Analyze grammar]

ātmā pāpairyadā channastadā rākṣasatāṃ gataḥ |
parātmaduḥkhakāritvaṃ rākṣasatvaṃ sphuṭaṃ suta || 93 ||
[Analyze grammar]

madyamāṃsādanaṃ nītivarjyaṃ rakṣaṣṭvameva tat |
nītiḥ pavitrabhojyaṃ ca parasantoṣavartanam || 94 ||
[Analyze grammar]

vrataṃ śāntiprayogaśca daivatā''pādakaṃ hi tat |
tasmād daivo bhava putra mā guṇānāsurān vraja || 95 ||
[Analyze grammar]

mṛte dehe punarnaiva śubhalābho bhaviṣyati |
tasmācchreyaḥ pare loke yathā syāttatprasādhaya || 96 ||
[Analyze grammar]

bhajā'nādikṛṣṇanārāyaṇaṃ svātmani saṃsthitam |
mayā kathā śrutā pūrvaṃ tenā'haṃ sukhinī sadā || 97 ||
[Analyze grammar]

rājyasampatsamṛddhyādyaiḥ paripūrṇā'smi putraka |
tvaṃ nītyā kṛtakarmā san puṇyaṃ vardhaya śāśvatam || 98 ||
[Analyze grammar]

mātraivaṃ tu samādiṣṭo rākṣaso duṣṭamānasaḥ |
krodhena yaṣṭimādāya mātaraṃ cā'pyatāḍayat || 99 ||
[Analyze grammar]

evaṃ nityaṃ tu putreṇa tāḍyate jananī tathā |
patnī ca śātravī ceti matvā santāḍyate muhuḥ || 100 ||
[Analyze grammar]

nahi vai śarkarāvāri nimbe karoti miṣṭatām |
kupātre sūpadeśo'pi kāluṣyamupagacchati || 101 ||
[Analyze grammar]

jananī jalakanyāyāḥ pakṣaṃ karoti nityaśaḥ |
rākṣaso jananī tena tāḍayatyeva nityaśaḥ || 102 ||
[Analyze grammar]

athā'yaṃ janakenāpi bodhito'pi na cādade |
sūpadeśaṃ ca janakaṃ tāḍayituṃ samudyataḥ || 103 ||
[Analyze grammar]

ekadā mātaraṃ patnīṃ rajjubhyāṃ sudṛḍhaṃ sa ca |
babandha cāpi cikṣepa samudre puṇyavarjitaḥ || 104 ||
[Analyze grammar]

mātrā smṛtastadā kṛṣṇanārāyaṇaḥ svayaṃprabhuḥ |
śīghraṃ tatra samāgatya rarakṣa karayośca te || 109 ||
[Analyze grammar]

uddhṛtya mātaraṃ cāpi snuṣāṃ kṛṣṇanarāyaṇaḥ |
bhaktāṃ svagaruḍe nītvā tadgṛhaṃ pratyapādayat || 106 ||
[Analyze grammar]

tāvad deśāntaraṃ yāto jhaṃjhīvaraḥ samāyayau |
dṛṣṭvā śrutvā ca vṛttāntaṃ krodhaṃ tvavāpa duḥsaham || 107 ||
[Analyze grammar]

muraśeṣaṃ bhrātara sa samāhūya tato'nayam |
putrasyā''vedayāmāsa bhrātā bodhayituṃ yayau || 108 ||
[Analyze grammar]

bhrātaryevamanayena vartanaṃ sa samācarat |
tataḥ kruddho muraśeṣo jhaṃjhīvarastathā'nugāḥ || 109 ||
[Analyze grammar]

matvā duṣṭaṃ ghātanīyaṃ ghātayituṃ samudyatāḥ |
mātrāgaskaraduṣṭo'yaṃ pitrādidveṣakārakaḥ || 110 ||
[Analyze grammar]

mṛtyubhayena dudrāva sāmudre tu jalāntare |
tatra vai dharṣayāmāsuḥ jāmātāraṃ tu taṃ ripum || 111 ||
[Analyze grammar]

krūraṃ duṣṭaṃ cā'nayasthaṃ sarve'pi jalamānavāḥ |
dvīpe nikṣipya taṃ sarve paśumāreṇa roṣataḥ || 112 ||
[Analyze grammar]

pitrādyairmilitā daityaṃ tāḍayāmāsurulbaṇāḥ |
tatyajurdayayā taṃ ca tatra dvīpe ca te janāḥ || 113 ||
[Analyze grammar]

tatra vivāsitaścā'yaṃ vāsaṃ namraścakāra ha |
mātrāgaskaranāmā''sau yatra dvīpe uvāsa ca || 114 ||
[Analyze grammar]

so'pi balī ca mahatā valena cā'nayena ca |
asthāpayannijaṃ rājyaṃ tato dvīpaḥ samudrake || 115 ||
[Analyze grammar]

mātrāgaskaranāmnaiva khyātiṃ jagāma laukikīm |
jhaṃjhīvarasya rājyaṃ ca jhaṃjhīvārābhidhaṃ hyabhūt || 116 ||
[Analyze grammar]

māṃjā ca rakṣitā kṛṣṇanārāyaṇena sasnuṣā |
bhaktā sā kīrtimāpannā nārāyaṇapratāpataḥ || 117 ||
[Analyze grammar]

māṃ'jā'mbiketināmnā sā prasiddhimagamattataḥ |
tannāmnā rājyabhūmiśca māṃjāmbiketi cā'bhavat || 118 ||
[Analyze grammar]

tannāmnā tvālayastatra devī tatra ca rājate |
daityā mlecchā rākṣasāśca dānavāstāmupāsate || 119 ||
[Analyze grammar]

ityetatkathitaṃ rādhe mātrāgaskaraceṣṭitam |
mātrāgaskaradaityo'yaṃ raṇaṃgamavimānakam || 120 ||
[Analyze grammar]

lakṣmaṇāryakuṭumbena saṃyuktaṃ vyomnyarodhayat |
aṭṭahāsaṃ muhuḥ kṛtvā yoddhuṃ samupacakrame || 121 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne madhye rodhayato mātrāgaskararākṣasasya svastrīmātṛprabhṛtitāḍanātmakaduṣṭavṛttāntaḥ māṃjāmbikāyāḥ sasnuṣāyāḥ samudre kṣiptāyāḥ śrīkṛṣṇanārāyaṇakṛtarakṣaṇaṃ cetyādinirūpaṇanāmā pañcacatvāriṃśo'dhyāyaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 45

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: