Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 39 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike jñānaṃ tapo yasmānna śiṣyate |
pūrvamekārṇave ghore naṣṭe sthāvarajaṅgame || 1 ||
[Analyze grammar]

bṛhadaṇḍamabhūdekaṃ prajānāṃ bījasaṃbhṛtam |
mahāviṣṇoḥ samudbhūtaṃ yasmin virāḍ virājate || 2 ||
[Analyze grammar]

aṇḍaṃ vibhidya bhagavān vairājaṃ bahirānayat |
vairājāt triguṇā devā brahmaviṣṇumaheśvarāḥ || 3 ||
[Analyze grammar]

sattvavān vai tadā brahmā śūnyaṃ lokamapaśyata |
tato rājasabhāvena pravṛttiṃ svīcakāra ha || 4 ||
[Analyze grammar]

sasmāra darśakaṃ divyaṃ nārāyaṇamatīndriyam |
guṇātītaṃ bhagavantaṃ vyāpakaṃ puruṣaṃ param || 5 ||
[Analyze grammar]

yenedaṃ sakalaṃ vyāptaṃ sthiracetanasaṃjñitam |
yastaṃ veda mahātmānaṃ sa sarvaṃ ved niścitam || 6 ||
[Analyze grammar]

guṇātītaṃ ca puruṣaṃ parabrahma sanātanam |
yastaṃ veda parātmānaṃ sa sarvaṃ veda mokṣavit || 7 ||
[Analyze grammar]

kiṃ teṣāṃ sakalaistīthaiṃrāśramairvā prayojanam |
yeṣāṃ tvanantakaṃ cittamātmanyeva vyavasthitam || 8 ||
[Analyze grammar]

ātmā nadī śīlatīrthā satyajalā śamānvitā |
tatsnātaḥ śuddhyati puṇyo vāriṇā''tmā na śuddhyati || 9 ||
[Analyze grammar]

śreṣṭhaṃ janasya kartavyaṃ cātmavodhasukhe sthitiḥ |
jñeyaṃ satāṃ tadevā'sti yatprāptau kāmanākṣayaḥ || 10 ||
[Analyze grammar]

naitādṛśaṃ paraṃ vittaṃ brahmalagnasya vidyate |
samatā satyatā śīlaṃ cārjavaṃ viratistathā || 11 ||
[Analyze grammar]

tallābhe brahma paramaṃ prāpnotyeva na saśaṃyaḥ |
viditvā taṃ prabhuṃ rādhe dharmasya phalamāpnuyāt || 12 ||
[Analyze grammar]

yo'sāvāpmani dehe'smin vibhurnityo vyavasthitaḥ |
so'nādiḥ śrīpatiḥ kṛṣṇo nārāyaṇaḥ parātparaḥ || 12 ||
[Analyze grammar]

kambharāśrīnandanaḥ saḥ śrīmadgopālabālakaḥ |
kuṃkumavāpikākṣetre vartate bālakṛṣṇakaḥ || 14 ||
[Analyze grammar]

pañcame vatsare pūrṇe yāvastaṃ vīkṣituṃ priye |
ityuktā rādhikā devī sotsāhā veṣamujjvalam || 15 ||
[Analyze grammar]

dadhāra sarvaśobhāḍhyaṃ svarṇamāṇikyasaṃbhṛtam |
mauktikairhīrakaiḥ ratnaiḥ khacitaṃ śobhanaṃ śubham || 16 ||
[Analyze grammar]

śṛṃgāraṃ vividhaṃ dhṛtvā sugandhasāramiśritam |
bindvīpatrīraṅgarekhā'laktakajjalabṛṃhitam || 17 ||
[Analyze grammar]

tantutantīśṛṃkhalormikāmbarābhūṣaṇā'nvitam |
svarṇacūrṇapuṣpagucchakabarībhāraśobhitam || 18 ||
[Analyze grammar]

sanaktakārcanavastubhatapātrakarā patim |
kṛṣṇaṃ śṛṃgārayāmāsa suśobhaṃ saṃskṛtaṃ śubham || 19 ||
[Analyze grammar]

vimānaṃ vṛṣayānaṃ ca vāhayāmāsa satvaram |
phalapuṣpaiḥ svādubhojyairamṛtairbhṛtapātrakam || 20 ||
[Analyze grammar]

svayaṃ kṛṣṇaḥ sārathiśca śrīrādhā rathinī svayam |
śrīmadgolokadhāmnastāvīśalokān vilaṃghya ca || 21 ||
[Analyze grammar]

brahmādistaramullaṃghya bhūtale tu surāṣṭrake |
vyomno'vataret rādhākṛṣṇau kuṃkumavāpikām || 22 ||
[Analyze grammar]

aśvapaṭṭasarastīre bālakṛṣṇā''layā''ṅgaṇe |
śrīkṛṣṇasya rathasyādau brahmāṇḍe vyāpa tanmahaḥ || 23 ||
[Analyze grammar]

sūryacandrau na dṛśyete tejasā'bhibhavaṃgatau |
rādhāyāstejasā pṛthvī diśaścātyupabṛṃhitāḥ || 24 ||
[Analyze grammar]

lomaśasyāśramaścāpi cāndraloka ivā'bhavat |
sarvāśca kanyakā rādhārūpā'tirūpakānvitāḥ || 25 ||
[Analyze grammar]

rājante rādhikāṃ dṛṣṭvā śatarādhā'dhikaikakā |
rādhā dṛṣṭvā tu tāḥ kanyā garvahīnā babhūva ha || 26 ||
[Analyze grammar]

galitaṃ rūpasaundaryamānaṃ tasyāstadā kṣaṇāt |
uttha kṛṣṇaṃ prati prāha bālakṛṣṇaṃ vilokya sā || 27 ||
[Analyze grammar]

aho me vyaktisāphalyaṃ kāritaṃ hi tvayā prabho |
mayā'sya darśanaṃ prāptaṃ kṛṣṇanārāyaṇasya yat || 28 ||
[Analyze grammar]

ṣaṣṭhavarṣasamāraṃbhe prātaraṣṭamikātithau |
bālakṛṣṇaṃ rā dhikā saṃpūjayāmāsa vastubhiḥ || 29 ||
[Analyze grammar]

golokapayasā bālaṃ snāpayāmāsa rādhikā |
sarvatīrthādisalilairabhiṣekaṃ cakāra sā || 30 ||
[Analyze grammar]

candanā'gurukastūrīrasasāradravādibhiḥ |
sampūjyā''bharaṇairvastrairalaṃkārairaśobhayat || 31 ||
[Analyze grammar]

ārārtrikaṃ cakārā'tha mayūrapicchaśobhanam |
mukuṭaṃ dhārayāmāsa bālakṛṣṇasya mastake || 32 ||
[Analyze grammar]

muralīṃ sā dadau haste dakṣabāhuṃ dadau gale |
hāsayitvā sutilakaṃ candrakaṃ sākṣataṃ śubham || 32 ||
[Analyze grammar]

bhāle datvā rādhikā sā nīrājanavidhiṃ vyadhāt |
puṣpāñjaliṃ pradatvaiva namaskāraṃ cakāra sā || 34 ||
[Analyze grammar]

āśīrvādān dadau kāntakānta tvaṃ kāntavadbhava |
duḥsahāṃ cāñjaliṃ rādhā samuccārya ca mastakāt || 35 ||
[Analyze grammar]

dadau bhojyaṃ ca golokādānītaṃ pāyasādikam |
dugdhapiṇḍān baraphīṃśca dugdhasārasya pūrikām || 36 ||
[Analyze grammar]

miṣṭāṃ divyāṃ dadhi śreṣṭhaṃ dadau nānyat tadiṣṭakṛt |
bhojayitvā tato ramyaṃ tāmbūlakaṃ dadau śubham || 37 ||
[Analyze grammar]

athaivaṃ samprapūjyaiva virarāma tataḥ svayam |
śrīkṛṣṇastaṃ kṛṣṇanārāyaṇaṃ pupūja sādaram || 38 ||
[Analyze grammar]

suravālaṃ pītapaṭaṃ kañcukaṃ svarṇatārakam |
śirastrāṇaṃ sakalgiṃ cāvataṃsakau kausumau śubhau || 39 ||
[Analyze grammar]

puṣpahārān pārijātakṛtān dadau gale'rbhakam |
upānahau svarṇasādhyau komalau pradadau tathā || 40 ||
[Analyze grammar]

chatraṃ sucāmare ramye raśanāṃ kuṇḍale dadau |
maṇiṃ kaustubhajātīyottamaṃ mālāṃ ca mauktikīm || 41 ||
[Analyze grammar]

dadau śrībālakṛṣṇāya vaṃśī dadau mṛdusvarām |
yaṣṭiṃ siddhimayīṃ cāpi dadau siṃhāsanaṃ varam || 42 ||
[Analyze grammar]

evaṃ bālaprabhuṃ kṛṣṇaḥ pūjayitvā stutiṃ vyadhāt |
sarvasākṣinnamaste'stu sarvāvatārakāraṇa || 43 ||
[Analyze grammar]

puruṣottama mukteśa paradhāman namo'stu te |
vartamānaṃ ca bhūtaṃ ca bhaviṣyatsarvathā yataḥ || 44 ||
[Analyze grammar]

anvitaṃ rājate saumyaṃ suvyavasthaṃ kramānugam |
ananvitaḥ praśāstā tvaṃ tasmai devāya te namaḥ || 45 ||
[Analyze grammar]

anantāḥ śaktayaste'tra kuṣṇanṛsiṃharūpiṣu |
rādhāramāśrīsvarūpāstaṃ namāmi pareśvaram || 46 ||
[Analyze grammar]

ahaṃ me dhāma golokastathā nārāyaṇo ramā |
śrīrvaikuṇṭhaṃ cāmṛtaṃ satpadaṃ yasmātpravartate || 47 ||
[Analyze grammar]

akṣaraṃ dhāma yasyā'gre samūrtaṃ sevakaṃ sadā |
īśvarā avatārāśca yadaṃśaguṇabhūṣaṇam || 48 ||
[Analyze grammar]

vyūhāśceśvarapālāśca lokapālā maharṣayaḥ |
kratūcchrayāḥ surā yasya guṇaikaikāṃśamūrtayaḥ || 49 ||
[Analyze grammar]

bhavantīha tu saṃsāre taṃ namāmi pareśvaram |
antarātmannanantātmanmadātmaṃste namo namaḥ || 50 ||
[Analyze grammar]

tvaṃ parātman lokasākṣinnananteśa namo'stu te |
sarvajña tvaṃ parameṣṭhin jñānajñeya namo'stu te || 51 ||
[Analyze grammar]

ādideva durārādhya parameśvara te namaḥ |
mahāyogeśvara sādho dayālo te namo namaḥ || 52 ||
[Analyze grammar]

parajyotirvaṣaṭkāra svāhākāra namo'stu te |
sarvadarśana savartā'gniṣomātmannamo'stu te || 53 ||
[Analyze grammar]

mahārājika siddhārcya hiraṇyavāha te namaḥ |
mañjukeśin bālakeśin dayādeśinnamo'stu te || 54 ||
[Analyze grammar]

vibho yājñika yajñeśa bhaktānukampa te namaḥ |
prasīda śrīkṛṣṇanārāyaṇa tubhyaṃ namonamaḥ || 55 ||
[Analyze grammar]

ityuktvā śrīkṛṣṇadevo natvā rādhā tathā prabhum |
yayatuḥ śrīkambharāyāḥ sannidhau bhuvanāntare || 56 ||
[Analyze grammar]

natvā tāṃ ca tathā natvā śrīmadropālakṛṣṇakam |
tatkṛtaṃ svāgataṃ prāpya putrotsavaṃ praśasya ca || 57 ||
[Analyze grammar]

vimānena yayatuśca golokaṃ kṛṣṇarādhike |
athā''yayau ca vaikuṇṭhānnārāyaṇo ramāpatiḥ || 58 ||
[Analyze grammar]

garuḍasthaḥ prabhurbālakṛṣṇapūjārthamityatha |
vāsudevastathā bhūmā cāyayaturmudānvitau || 59 ||
[Analyze grammar]

mahāviṣṇustathā nārāyaṇo naraḥ samāyayuḥ |
śeṣanārāyaṇaścāpi matsyaḥ kūrmaḥ samāyayuḥ || 60 ||
[Analyze grammar]

vārāhaśca kapilaśca hariḥ pṛthuḥ samāyayuḥ |
dattātreyastathā haṃso nṛsiṃhaśca samāyayuḥ || 61 ||
[Analyze grammar]

ṛṣabhaśca vāmanaśca parśurāmaḥ samāyayuḥ |
yajño rāmaḥ kumārāśca hayagrīvaḥ samāyayuḥ || 62 ||
[Analyze grammar]

nārado rājarājaśca parameśāḥ samāyayuḥ |
anādiśrīkṛṣṇanārāyaṇa jayeti te jaguḥ || 63 ||
[Analyze grammar]

pañcāmṛtairamṛtaiśca bālā'ṅguṣṭhā'bhiṣecanam |
cakruḥ paścād darbhajalairamṛtaiḥ prokṣaṇaṃ vyadhuḥ || 64 ||
[Analyze grammar]

candanaṃ sā'kṣataṃ bhāle tvarcayāmāsurādarāt |
tilakaṃ kukumāḍhyaṃ ca cakrurdaduḥ sugandhakam || 65 ||
[Analyze grammar]

puṣpahārān daduḥ kaṇṭhe mukuṭaṃ puṣpamālikāḥ |
dadustulasīpatrāṇi vibhūṣaṇāni cāmare || 66 ||
[Analyze grammar]

chatraṃ copānahau divye'mbarāṇi vividhānyapi |
karpūrādyairvartikābhirnīrājanaṃ pracakrire || 67 ||
[Analyze grammar]

dhūpaṃ dīpaṃ sunaivedyaṃ cāmṛtānnaṃ phalāni ca |
daduḥ sarve'vatārāśca jalaṃ tāmbūlakāni ca || 68 ||
[Analyze grammar]

arpayāmāsuratyarthaṃ svasvalokabhavāni ca |
ityevaṃ pūjanārthaṃ taddhāmavāsāḥ striyo'pi ca || 69 ||
[Analyze grammar]

āyayurbahubhirvastūttamaiḥ pupūjurīśvaram |
evaṃ samarcayitvā tāḥ prayayurnijadhāma te || 70 ||
[Analyze grammar]

tato devāśca pitaro munayaḥ ṛṣayastathā |
mānavā brāhmaṇādyāścā''yayuḥ kṛṣṇārcanāya vai || 71 ||
[Analyze grammar]

divyavimānamāruhya cāśvapaṭṭasarovaram |
abhito vyomamārgeṣu viśramya kṛṣṇamandiram || 72 ||
[Analyze grammar]

āyayuḥ pūjayāmāsurvividhaiścopadādibhiḥ |
rañjayāmāsuratyarthaṃ bālakṛṣṇaṃ pareśvaram || 73 ||
[Analyze grammar]

tato'nye bhūmayaḥ śailā nadyaḥ sarāṃsi sāgarāḥ |
tīrthāni devataravo vallikāḥ stabakāstathā || 74 ||
[Analyze grammar]

vanadevyaśca gulmāśca tattvāni vividhānyapi |
āyayuḥ śrībālakṛṣṇapūjārthaṃ cārhaṇāṃ vyadhuḥ || 75 ||
[Analyze grammar]

tato yakṣā guhyakāścāraṇā kiṃpuruṣāstathā |
bhāṭāśca kinnarāścāpi gandharvā devayoṣitaḥ || 76 ||
[Analyze grammar]

māgadhā bandinaḥ sūtā vidyādhrāḥ pannagādayaḥ |
āyayuḥ śrībālakṛṣṇotsave pūjārthameva te || 77 ||
[Analyze grammar]

pūjanaṃ te pracakruśca nartakā nṛtyamācaran |
avādyanta suvādyāni gāyakāḥ saṃjagustadā || 78 ||
[Analyze grammar]

kathakāstatkathāṃ cakrurnāṭyadhrā nāṭyamācaran |
yājñikāścācaran yajñaṃ sādhavo japamācaran || 79 ||
[Analyze grammar]

satyo nāryo daduścāśīrvādān vṛddhāḥ śubhāśiṣaḥ |
śrīmadgopālakṛṣṇaśca lomaśo'pi munistadā || 80 ||
[Analyze grammar]

tathānye ṛṣayastatra sthitāśca brahmakanyakāḥ |
śrīhareḥ pūjanaṃ cakruryojayāmāyurāśiṣā || 81 ||
[Analyze grammar]

tataḥ pitā tu tān sarvān mahīmānān samantataḥ |
dugdhapākādisadbhojyaistarpayāmāsa laḍḍukaiḥ || 82 ||
[Analyze grammar]

bhojayitvā ca tān sarvānāgatān tatparaṃ hariḥ |
dāpayāmāsa dānāni viprān dāsīśca sevakān || 83 ||
[Analyze grammar]

pātrebhyaśca yathāyogyaṃ yathābhikṣukabhikṣitam |
ratnaṃ hiraṇyaṃ rajataṃ miṣṭānnaṃ cāmbarāṇyapi || 84 ||
[Analyze grammar]

mudrikāśca vibhūṣāśca pātrāṇyapi dhanāni ca |
dadau yatheṣṭaṃ sarvebhyaścāgatebhyaḥ punaḥ punaḥ || 85 ||
[Analyze grammar]

tato gateṣu sarveṣu svasvadhāmagṛhāṇi ca |
lomaśaḥ kanyakāyukto yathā naijāśramaṃ mudā || 86 ||
[Analyze grammar]

athā'nye kuṃkumavāpīkṣetrīyā brāhmaṇādayaḥ |
premṇā pupūjurāgatya parameśaṃ hariṃ prabhum || 87 ||
[Analyze grammar]

yayuḥ svasvagṛhaṃ paścānmahāścaryaṃ vabhūva ha |
śṛṇu tvaṃ rādhike tatra yugalaṃ caikamāgatam || 88 ||
[Analyze grammar]

nārī kajjalavarṇīyā naraḥ kuṣṭhāḍhyavigrahaḥ |
anādiśrīkṛṣṇanārāyaṇaṃ natvā''ha bālaka || 89 ||
[Analyze grammar]

pāpoddhāraṃ kuru kṛṣṇa patitayorvivaṃśayoḥ |
harirjānannapi tau tu papraccha dīnamānasau || 90 ||
[Analyze grammar]

kau yuvāṃ vadata pāpaṃ kiṃ kṛtaṃ ca kathaṃ ca ruk |
naraḥ prāhā'bhavaṃ vipro devāyano hi nāmataḥ || 91 ||
[Analyze grammar]

gaurjare śrīpattane ca tatreyaṃ mama bhāminī |
devapūjāparau cāvāṃ nityakarmaparāyaṇau || 92 ||
[Analyze grammar]

śaityābhipīḍitau snānaṃ vinā pūjanatatparau |
samabhūva tato doṣādāyuṣyaṃ tvantatāṃ gatam || 93 ||
[Analyze grammar]

mṛtau jvareṇa ca śīghraṃ sahaiva śvapacagṛhe |
jātau tatraiva nagare vivāhitau punastathā || 94 ||
[Analyze grammar]

jātismarau kuṣṭhikṛṣṇau duḥkhitau pāpanāśaka |
jñātvā svapnaprabhāveṇa nārāyaṇo'si mādhavaḥ || 95 ||
[Analyze grammar]

pāpaṃ vidhūya nau mokṣaṃ kuru nārāyaṇaprabho |
adya te divaso nātha baddhamuktipradāpane || 96 ||
[Analyze grammar]

pāpināṃ pāpahartā tvaṃ vartase ceti lokataḥ |
samākarṇya ca vai padbhistvāyātau śaraṇaṃ tava || 97 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrutvā dayāparaḥ |
tāvuvāca kṛpāsindhū rādhike pāpanāśanaḥ || 98 ||
[Analyze grammar]

aśvapaṭṭasarasyeva snātvā pītvā jalaṃ ca tat |
pradakṣiṇāṃ tataḥ kṛtvā pibataṃ caraṇāmṛtam || 99 ||
[Analyze grammar]

śuddhau bhūtvā brahmalokaṃ vrajiṣyatho'timānavau |
evaṃ śrutvā tatastābhyāṃ yathoktaṃ cānuvartitam || 100 ||
[Analyze grammar]

drāg bhūtvā divyadehau tau divyayāne sthitau punaḥ |
lakṣātilakṣayajñānāṃ phalaṃ prāpya gatau divam || 101 ||
[Analyze grammar]

śrīpattanāt samārabhya kuṃkumavāpikāvadhim |
yāvanti caṃkramaṇāni tāvad yajñaphalaṃ hyabhūt || 102 ||
[Analyze grammar]

evaṃ śrīkāntasādhūnāmapyabhigamane phalam |
jāyate ki punaḥ kṛṣṇanārāyaṇasya sannidhau || 103 ||
[Analyze grammar]

rādhike śrīhariḥ sevyaḥ sevyāśca sādhavo'sya ca |
tīrthaṃ kṣetraṃ vrataṃ sevyaṃ koṭiyajñaphalapradam || 104 ||
[Analyze grammar]

pade pade'śvamedhasyā'bhigame jāyate phalam |
ityevaṃ tau kṛtau muktau nārāyaṇena śārṅgiṇā || 105 ||
[Analyze grammar]

ṣaṣṭhavarṣasamārambhāṣṭamīdine śubhotsave |
paṭhanācchravaṇāccāpi mokṣo muktistathā bhavet || 106 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prabhoḥ ṣaṣṭhavatsarasyā'ṣṭamyāṃ śrīrādhākṛṣṇā'vatāravyūhadevamānavādikṛtamahotsavapūjanaṃ devāyanadvijasya tatpatnyāśca śvapacajanmamokṣaṇaṃ cetyādinirūpaṇanāmaikonacatvāriṃśo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 39

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: