Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 38 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike kṛṣṇanārāyaṇo hi pañcame |
varṣe vaiśākhamāse ca dhavale pūrṇimātithau || 1 ||
[Analyze grammar]

sāyaṃ brahmavāṭikāyāṃ pūrvasyāṃ diśi saṃyayau |
kundakusumasaugandhyā'nilodyāne vayasyayuk || 2 ||
[Analyze grammar]

itastato viharati ramate yāti bālakaiḥ |
prāyaḥ sāyaṃ samayasya sannidhau parameśvaraḥ || 3 ||
[Analyze grammar]

vāṭikāyāṃ samudbhūtāṃ makāyīṃ jārikāṃ tathā |
paśyan haridrasapatrāṃ ḍoḍikākaṇaśobhanām || 4 ||
[Analyze grammar]

gṛhṇana taḍḍoḍikāstāsāṃ vahnau sekaṃ vidhāya ca |
bālakaiḥ saha saṃbhukte ḍoḍikānāṃ kaṇāṃstadā || 5 ||
[Analyze grammar]

atha pārśve pavanaiśca pakvānyāmraphalānyapi |
patitāni samādāya bhuṅkte vayasyakaiḥ saha || 6 ||
[Analyze grammar]

nāraṅgisantarāmiṣṭamusambikharjurādakān |
bhuṃjate bālakāḥ sarve vāṭikāyāṃ mudā'nvitā || 7 ||
[Analyze grammar]

athā''yayustadā tatra trayo ve rākṣasāḥ khalāḥ |
bālarūpā babhūvuste sahacoṣyaṃ pracakrire || 8 ||
[Analyze grammar]

remire bubhujustatra vahante vāhayantyapi |
dhāvanti cāpi kūrdanti hasanti hāsayanti ca || 9 ||
[Analyze grammar]

dhyenādiśrīkṛṣṇanārāyaṇaṃ hantuṃ samicchukaḥ |
eko vai rākṣasastatrā'bhavacchakaṭarūpadhṛk || 10 ||
[Analyze grammar]

vāṭikāyāṃ plakṣavṛkṣasyā'dho vāsaṃ vidhāya saḥ |
bālakṛṣṇaṃ nāśayituṃ samīkṣate'tirāgataḥ || 11 ||
[Analyze grammar]

dvitīyo rākṣasastatra vārāhaṃ rūpamāsthitaḥ |
bālakā yatra vai kṣetre krīḍāṃ kurvanti tatpuraḥ || 12 ||
[Analyze grammar]

gatvā dantaṃ viniṣkāsya ghūṇaṃ krūraṃ pradarśayan |
pucchaṃ vidhunvan naijāṃ sa garjanāṃ sampravartayan || 13 ||
[Analyze grammar]

dhāvaṃstataścātivegānmārayituṃ samāyayau |
bālāste vikarālaṃ vai dṛṣṭvā gantrīṃ vilokya ca || 14 ||
[Analyze grammar]

plakṣaṃ pratyeva śīghraṃ tu dhāvanti sma bhayānvitāḥ |
cakruśuḥ śīghramevaitāḥ śakaṭaṃ prāpya vai drutam || 15 ||
[Analyze grammar]

cakrād dhurād yathāmārga gantrī tvāruruhustadā |
kṛṣṇastatra prasasmāra kālīkesariṇaṃ drutam || 16 ||
[Analyze grammar]

kālyāḥ śrīkṣetrapālinyā vāhanaṃ siṃha eva saḥ |
tūrṇaṃ tatrā''yayau divyo diśo ninādayan dṛḍhaḥ || 17 ||
[Analyze grammar]

garjanāṃ paritaḥ kṛtvā śakaṭasthān praṇamya ca |
utplutya sūkara taṃ ca rākṣasaṃ dhṛtavān balāt || 18 ||
[Analyze grammar]

sūkaro'pi tu siṃhena yuyudhe balatastadā |
siṃharūpaṃ dadhārā'tha kṣaṇena garjayan muhuḥ || 19 ||
[Analyze grammar]

ninādayan diśaḥ sarvāḥ pūrayan yuyudhe bhṛśam |
kṛtrimasyā'sya siṃhasya kiṃ balaṃ kṛtrimaṃ mṛṣā || 20 ||
[Analyze grammar]

kālīsiṃhena sahasā līlayā vidhṛto gale |
kaṭyāṃ ca nakharaistīkṣṇairudare bheditastadā || 21 ||
[Analyze grammar]

vyāpāditaḥ samantāccā''krośanmṛtaḥ kṣaṇādanu |
tadātmā śrīkālikāyāḥ siṃhe cābhinnatāṃ gataḥ || 22 ||
[Analyze grammar]

athā'trāvasare jñātvā śakaṭaṃ ca nirāśrayān |
svādhīnān bālakān sarvānambare cocchritaṃ hyabhūt || 22 ||
[Analyze grammar]

ākāśapathamāśritya bālānnāśayituṃ tadā |
prakṣiptuṃ bhūtale vyomacaraṃ bhūtvā yayau drutam || 24 ||
[Analyze grammar]

tāvacchrībālakṛṣṇena gurutvaṃ svasya vardhitam |
atibhāreṇa śakaṭaṃ bhūtalaṃ pratyavātarat || 25 ||
[Analyze grammar]

yathā bālā na naśyeyuḥ kṛṣṇastathā'vatārayat |
bālakāścā'vatīryaiva plakṣamūlaṃ samāśritāḥ || 26 ||
[Analyze grammar]

bālakṛṣṇastato gantryāstriveṇīmūlataḥ kṣitau |
pādaṃ vāmaṃ pralambaṃ ca kṛtvā'tha dakṣiṇaṃ padam || 27 ||
[Analyze grammar]

triveṇyupari saṃsthāpya karābhyāmavalambya tām |
yāvat samāvatarituṃ yatate tāvadeva tu || 28 ||
[Analyze grammar]

śakaṭākhyā'sureṇā'dhastriveṇyāḥ kīlako mahān |
śaṃkuvad vardhitaḥ kṛṣṇaṃ prahantuṃ tūdarāntare || 29 ||
[Analyze grammar]

triśaṃkukīlakaścātitīkṣṇo dīrgho hariṃ prati |
lambamānastīkṣṇadhāro dṛṣṭo vai bālakaistadā || 30 ||
[Analyze grammar]

hariṃ prāhustu te bālā bālakṛṣṇo'pi līlayā |
nā'vātarad yato yāvadudaraṃ svaṃ rarakṣa vai || 31 ||
[Analyze grammar]

lambamāne vāmapade sakthinī mūlasannidhau |
śaṃkustīkṣṇaḥ śakaṭena prasahya sampraveśitaḥ || 32 ||
[Analyze grammar]

sakthimadhyāttadā raktadhārā susrāva rādhike |
bālakṛṣṇastadā śīghraṃ samutplutya tu gantrikām || 33 ||
[Analyze grammar]

punaścāvā''rurohā'tha jñātvā duṣṭaṃ mahāsuram |
hantuṃ punargurutvaṃ ca śailatulyaṃ dadhāra ha || 34 ||
[Analyze grammar]

tena bhāreṇa namitaṃ śakaṭaṃ bhagnameva ca |
patitaṃ condhikā ceṣā coṣṭraścakre dharo'rditāḥ || 35 ||
[Analyze grammar]

adṛśyaśailabhāreṇa śakaṭaścūrṇatāṃ gataḥ |
visismire'rbhakāḥ sarve'suraśca jīvato hataḥ || 36 ||
[Analyze grammar]

tattejo niḥsṛtaṃ gantryā bālakṛṣṇe tiro'bhavat |
athaivaṃ śakaṭaṃ naṣṭaṃ vīkṣya naṣṭaṃ ca sūkaram || 37 ||
[Analyze grammar]

tṛtīyo rākṣaso bālasvarūpastrāsamāvahat |
maraṇaṃ tvantikaṃ jñātvā'vicārayaddharermṛtim || 38 ||
[Analyze grammar]

kathaṃ bālaḥ prahantavyaścaivameva mayā'tra vai |
vinā śailasvarūpaṃ na bālasyā'sya vighātanam || 39 ||
[Analyze grammar]

tasmācchailo bhavāmyeva nipatāmi drutaṃ tathā |
ityadhyavasya sahasā vyomamārgaṃ gato'bhavat || 40 ||
[Analyze grammar]

tatra śailasvarūpo'bhūd yāvatpatitumicchati |
tāvat kṛṣṇo garuḍaṃ svaṃ prerayāmāsa vegataḥ || 41 ||
[Analyze grammar]

garuḍo divyarūpaśca saprakāśaṃ vihāyasā |
uḍḍyamānaḥ padbhyāṃ taṃ śailaṃ jagrāha yatnataḥ || 42 ||
[Analyze grammar]

tāvaddhariṇā cakraṃ svaṃ sudarśanaṃ bahūlbaṇam |
jvālāmālābharaṃ śailadāhakaṃ saṃvidhāya ca || 43 ||
[Analyze grammar]

muktaṃ bhūbhṛdadhobhāge śailastena drutaṃ mahān |
vidyujjvālānibhacakravahninā dagdhatāṃ gataḥ || 44 ||
[Analyze grammar]

tadbhasma bhūtale vahniyogāt sahāyivāyunā |
uḍḍīyoḍḍīya patitaṃ viprakīrṇāsu bhūmiṣu || 45 ||
[Analyze grammar]

gauramṛd sā babhūvā'pi pāṇḍurā bhūtalasttare |
garuḍaḥ sūkṣmatāṃ prāpya cakraṃ bhūtvā ca śītalam || 46 ||
[Analyze grammar]

svasthānaṃ tu samāyāte kṛṣṇo bālā nirāmayāḥ |
nirvighnāḥ sukhinau jātā bālakṛṣṇasya sakthini || 47 ||
[Analyze grammar]

raktaṃ ca niḥsṛtaṃ yattu tatra pṛthvyāṃ svayaṃ tadā |
nīrujīkaraṇāyāścoṣadhyāḥ patraraso'rpitaḥ || 48 ||
[Analyze grammar]

śīghraṃ śāntistadā jātā śaṃkucihnaṃ tu sarvadā |
dhyānināṃ dhyānayogārthaṃ kṣatarūpaṃ prarakṣitam || 49 ||
[Analyze grammar]

sarvadā rādhike bālakṛṣṇasakthnaḥ śubhāvaham |
cihnaṃ tad vidyate mūrtau dhyānāya netravanmahat || 50 ||
[Analyze grammar]

ārdhanārīśvarabhāvavyañjakaṃ vāmasakthijam |
cihnaṃ vai śāśvataṃ dṛṣṭvā kanyā devyastadarcayat || 51 ||
[Analyze grammar]

pṛthvī pūjāṃ cakārā'sya cihnasya candanādibhiḥ |
lomaśādyāḥ ṛṣayaśca dhyāne cihnaṃ dadhustataḥ || 52 ||
[Analyze grammar]

bālāḥ sāyaṃ gṛhaṃ yātāḥ kālī siṃhādisevitā |
svasthānaṃ cottarabhūmau sarasastatra saṃyayau || 53 ||
[Analyze grammar]

kālikātaśca bālebhyaḥ śrutvā rākṣasaghātanam |
pitrādyā vismitāḥ sarve vighnaśāntiṃ vyadhustadā || 54 ||
[Analyze grammar]

dadṛśuḥ sūkaraṃ gantrīcūrṇaṃ ca gaurabhasma ca |
rākṣasāste mṛtā yatra tatra gatvā hi mānavāḥ || 55 ||
[Analyze grammar]

āścarye lebhire sarve krośadehaṃ tu sūkaram |
gantrīcūrṇaṃ krośalagnaṃ gaurabhasma dviyojanam || 26 ||
[Analyze grammar]

mahāsāmarthyavān bālaḥ kṛṣṇo yena mahāsurāḥ |
vighātitāstrayastvete ghātakā bālaghātinaḥ || 57 ||
[Analyze grammar]

samyakkṛtaṃ nihananaṃ tveteṣāṃ bāladehinā |
putrāstu rakṣitā naśca vardhantāṃ bālakāḥ sadā || 58 ||
[Analyze grammar]

evamāśīrvacaḥ prāhuḥ prasannā bhejurīśvaram |
rādhikā prāha bhagavan rākṣasāḥ ke trayo'pi te || 59 ||
[Analyze grammar]

āsan yairiha cāgatya harernāśo vicintitaḥ |
śrīkṛṣṇaḥ prāha rāśeśi śṛṇu tāṃ puṇyapāvanīm || 60 ||
[Analyze grammar]

kathāṃ dharmavatī ramyāṃ devadrohotthitāṃ parām |
pūrvaṃ cintayataḥ sṛṣṭiṃ brahmaṇastvaṇḍajanmanaḥ || 61 ||
[Analyze grammar]

vālakhilyāḥ samutpannā mānasāḥ śuddharūpiṇaḥ |
aṣṭāśītisahasrāṇi babhūvuścordhvaretasaḥ || 62 ||
[Analyze grammar]

tatra vanaspatirnāma sarvaśreṣṭho'bhavanmuniḥ |
punaścintayatastasya prajākāmasya vedhasaḥ || 63 ||
[Analyze grammar]

sahasraṛṣayo jātā gṛhasthāḥ skannadharmiṇaḥ |
sadārā vanavāsaśca rāgadveṣādimānasāḥ || 64 ||
[Analyze grammar]

tatra nabhaspatirnāma gṛhiśreṣṭho'bhavanmuniḥ |
punaścintayatastasya rajasā mohitasya tu || 65 ||
[Analyze grammar]

vālakhilyāḥ punarjātāḥ ṣaṣṭisahasrasaṃkhyakāḥ |
sarve vai dārasahitāstapaḥsvādhyāyatatparāḥ || 66 ||
[Analyze grammar]

kāmakrodhādihṛdayāḥ snānapūjāparāyaṇāḥ |
mahāraṇyanivāsāśca kailāsaśailasannidhau || 67 ||
[Analyze grammar]

ārādhayanti trinetraṃ kṛśā dhamanisantatāḥ |
vratopavāsaniratāḥ sahasravarṣatāpasāḥ || 68 ||
[Analyze grammar]

teṣu saraspatirnāma vrataśreṣṭho'bhavanmuniḥ |
gṛhidharmaparaścāpi yajñasvādhyāyatatparaḥ || 69 ||
[Analyze grammar]

tān samārādhayato'pi naiva tuṣyati śaṃkaraḥ |
tadā śrīpārvatī devī sadayā prāha śaṃkaram || 70 ||
[Analyze grammar]

teṣāṃ kleśakṣayaṃ śaṃbho vidhehi kuru me dayām || 71 ||
[Analyze grammar]

kathaṃ na dīyate siddhirgate'pyabdasahasrake |
śuṣkasnāyvasthidehānāṃ tapatāṃ gṛhadharmiṇām || 72 ||
[Analyze grammar]

tacchrutvā śaṃkaraḥ prāha dharmasya gahanāṃ gatim |
devi tvaṃ naiva jānāsi na te kāmavivarjitāḥ || 73 ||
[Analyze grammar]

na ca krodhena nirmuktāḥ kevalaṃ mūḍhatāpasāḥ |
naite dharmaṃ vijānanti tato na dīyate phalam || 74 ||
[Analyze grammar]

satī prāha kathaṃ hyete kāmakrodhādidūṣitāḥ |
me pradarśaya tacchaṃbho paraṃ kautūhalaṃ hi me || 75 ||
[Analyze grammar]

śaṃbhuḥ prāha sati cātra tiṣṭha paśya kutūhalam |
ahaṃ gacchāmi tapatāmāśrameṣu kuceṣṭayā || 76 ||
[Analyze grammar]

ityuktvā vastrarahito nagno bhūtvā hi śaṃkaraḥ |
vanamālāsugandhāḍhyo yuvā sarvāṃgasundaraḥ || 77 ||
[Analyze grammar]

bhikṣākapālabhṛd dehi bhikṣāmuktvā''śramān yayau |
taṃ vilokyā''śramaprāptaṃ yoṣito brahmavādinām || 78 ||
[Analyze grammar]

surājasasvabhāvaistaṃ nagnaṃ dṛṣṭvā pramohitāḥ |
nītvā mūlaṃ phalaṃ bhikṣāṃ gṛhāṇetyantikaṃ yayuḥ || 79 ||
[Analyze grammar]

śaṃbhurbhikṣākapālaṃ tatprasārya bahusādaram |
datta bhikṣāṃ śivaṃ vo'stu bhavatīnāṃ tapaḥpriyāḥ || 80 ||
[Analyze grammar]

muhurhasan ceṣṭamānaḥ kurvāṇo liṅgajāgratim |
manāṃsi prajahārā'sau babhūvustāḥ smarāturāḥ || 81 ||
[Analyze grammar]

nāryaḥ prāhustvayā ko'yaṃ vratadharmaḥ prasevyate |
nagnena bhikṣuveṣeṇa hṛdyo'si tva subhikṣuka || 82 ||
[Analyze grammar]

ehi tvasmadgṛhān kurmaḥ sevanaṃ mardanaṃ tava |
ityūcustāḥ śivaḥ prāha rahasyaṃ me vrataṃ khalu || 83 ||
[Analyze grammar]

na prakāśyaṃ vrataṃ me'tra yūyaṃ yāta gṛhānnijān |
nāryaḥ prāhurgṛhānasmākamehi rañjano'si yat || 84 ||
[Analyze grammar]

ityuktvā taṃ jagṛhustāḥ sakāmāḥ pāṇipallavaiḥ |
kāciddhaste'parā kaṇṭhe'nyā jānvoritarā hanau || 85 ||
[Analyze grammar]

parā keśeṣu kaṭyāṃ ca pādayoḥ pārśvapṛṣṭhayoḥ |
evaṃ viceṣṭitaṃ śaṃbhuṃ tathā kṣobhaṃ ca yoṣitām || 86 ||
[Analyze grammar]

dhyāne te tāpasā vīkṣya tapo vihāya dudruvuḥ |
hanyatāmiti saṃbhāṣya kāṣṭhapāṣāṇayaṣṭayaḥ || 87 ||
[Analyze grammar]

nijaghnurvarṣmaṇi śaṃbhostatra trayastu mūrdhajāḥ |
vanaspatirmaharṣistu kāṣṭhamādāya satvaram || 88 ||
[Analyze grammar]

nabhaspatistu pāṣāṇaṃ samādāya tadā drutam |
saraspatistu saṃgṛhya loṣṭhasya dātrakaṃ drutam || 89 ||
[Analyze grammar]

liṅgaṃ śaṃbhorjāgrataṃ tatpātayāmāsurīśvarāḥ |
anye darbhaistathā yaṣṭyā nijaghnuḥ kaṭipārśvataḥ || 90 ||
[Analyze grammar]

liṅge tu patite śaṃbhustvantardhānaṃ jagāma ha |
satīṃ prāpya tadā tasthāvadṛśyaḥ śaṃkarastataḥ || 91 ||
[Analyze grammar]

liṅgaṃ tūtpatya tūtpatya jagatkṣobhaṃ cakāra ha |
brahmāṇḍaṃ kṣobhamāpannaṃ śrīśaṃbhurduḥkhito'bhavat || 92 ||
[Analyze grammar]

satī liṅgavihīnaṃ saṃvīkṣya śaśāpa tān dvijān |
vanaspatiḥ kāṣṭhabhāvaṃ nabhaspatiḥ śilātmatām || 93 ||
[Analyze grammar]

saraspatirdatrarūpaṃ prāpnuvantu hi nirdayāḥ |
mama patyustvaparāddhaṃ bhavadbhistvatiniṣṭhuram || 94 ||
[Analyze grammar]

tato yūyaṃ rākṣasāḥ svaliṅgahīnā bhavantvapi |
iti śaptāstrayaste hi pradhānāḥ ṛṣayo drutam || 95 ||
[Analyze grammar]

vanaspatiḥ sarjavṛkṣo'bhavattatra vanāntare |
kāmarūpadharaḥ kāṣṭharūpavān rākṣaso'pi saḥ || 96 ||
[Analyze grammar]

nabhaspatirbabhūvāpi śailo dāruvane tadā |
kāmarūpadharaḥ kṛṣṇaśilārūpo'pi rākṣasaḥ || 97 ||
[Analyze grammar]

saraspatistadā jāto datrayukto hi sūkaraḥ |
liṅgahīno rākṣasaḥ saḥ kāmarūpadharo'pi hi || 98 ||
[Analyze grammar]

trayaste rākṣasā jātā dārudrumavanāntare |
anye śaptā vālakhilyāḥ stabakāste jalopari || 99 ||
[Analyze grammar]

samūlā api nirgranthāḥ patramātrasamṛddhayaḥ |
aliṅgā jalavāsāste babhūvurjalamastake || 100 ||
[Analyze grammar]

apṛthvībhojanāḥ sarve brahmaputranadādiṣu |
vālakhilyāḥ stabakāste jalamātraprajīvinaḥ || 101 ||
[Analyze grammar]

śāpakāle duḥkhamagnā manasā tuṣṭuvuḥ satīm |
samuddhāro yathā'smākaṃ bhavettat saṃvidhīyatām || 102 ||
[Analyze grammar]

na vayaṃ vidmaḥ sadbhāvaṃ śaṃkarasya mahātmanaḥ |
aparāddhaṃ tato'smābhiḥ śāpānto no vidhīyatām || 103 ||
[Analyze grammar]

ṛṣipatnyastu rurudustuṣṭuvurmātaraṃ satīm |
tadā prāha satī kṛṣṇanārāyaṇapareśvaraḥ || 104 ||
[Analyze grammar]

saurāṣṭre paścimedeśe kambharāśrīsutaḥ prabhuḥ |
anādiśrīkṛṣṇanārāyaṇaḥ śrībhagavān hariḥ || 105 ||
[Analyze grammar]

vartate tasya yogena va uddhāro bhaviṣyati |
ṛṣīṇāṃ prasamuddhāraṃ sa prabhuḥ saṃkariṣyati || 106 ||
[Analyze grammar]

ityuktvā'dṛśyabhāvaṃ sā gatā suduḥkhitā satī |
atha ye ṛṣiputrādyā aparādhavivarjitāḥ || 107 ||
[Analyze grammar]

anye'pi carṣayastatra darśakā brāhmaṇādayaḥ |
te tu dṛṣṭvā mahākṣobhaṃ brahmāṇḍasya layapradam || 108 ||
[Analyze grammar]

brahmāṇaṃ sasmarustatra brahmāṇaṃ śaraṇaṃ yayuḥ |
devādyāḥ prārthayāmāsurliṃgavahnipraśāntaye || 109 ||
[Analyze grammar]

brahmaṇā bodhitāste ca brahmadharmaiḥ pṛthagvidhaiḥ |
tejasvinaṃ brahmaniṣṭhaṃ brahmarūpaṃ sanātanam || 110 ||
[Analyze grammar]

kāmadharmairabaddhaṃ te vijñāya grāmyadharmiṇam |
aparāddhaṃ kṛtavantastataḥ kṣobho mahānayam || 111 ||
[Analyze grammar]

liṃgapūjanadharmeṇa śāntimeṣyati nānyathā |
aho mugdhāḥ ṛṣayaste krodhasya vaśatāṃ gatāḥ || 112 ||
[Analyze grammar]

dehe cātmani yadbrahma niyataṃ nirmalaṃ ca tat |
tapasā karmaṇā vāpi śuddhahṛdo'pi cīyate || 113 ||
[Analyze grammar]

kāmakrodhādibhāvānāṃ niṣkāsanaṃ hi śuddhatā |
tanmanaḥ śodhayeddhīmān jñānayogamupakramaiḥ || 114 ||
[Analyze grammar]

śuddhimāpnoti puruṣaḥ saṃśuddhe yasya vai manaḥ |
ṛṣayaḥ krodhakāmābhyāmabhibhūtā''śrame sthitāḥ || 115 ||
[Analyze grammar]

kāmakrodhābhibhūtānāṃ yajño dānaṃ vṛṣastapaḥ |
vrataṃ kṛcchra dhṛtirdhyānaṃ sarvaṃ niṣphalatāṃ vrajet || 116 ||
[Analyze grammar]

tasmāt prayāntu tatsthānaṃ kāmakrodhau vihāya ca |
ārādhayantu taṃ devaṃ śaṃkaraṃ kāmabhāsinam || 117 ||
[Analyze grammar]

liṃgaṃ prapūjayantveva tataḥ śāntirbhaviṣyati |
ityuktāḥ prayayuḥ sarve liṅgaṃ pupūjurādarāt || 118 ||
[Analyze grammar]

yathāsthānaṃ ca tallagnaṃ saliṃgaḥ śaṃkaro'bhavat |
yatraitat patitaṃ tatra jyotirliṃgāni jajñire || 119 ||
[Analyze grammar]

dvādaśadhā tu tadbhinnaṃ divyaṃ mokṣapradaṃ hi tat |
ityeva śāntimāpede jagat sarvaṃ hi rādhike || 120 ||
[Analyze grammar]

atha te'pi trimunayaḥ śāpajā rākṣasāḥ khalu |
jātismarāḥ svamokṣorthe saurāṣṭraṃ tvāyayustataḥ || 121 ||
[Analyze grammar]

vanaspatiḥ kāṣṭharūpaḥ śakaṭātmā vyajāyata |
nabhaspatiḥ śilārūpaḥ parvataḥ samajāyata || 122 ||
[Analyze grammar]

saraspatirdantamāṃśca sūkaraḥ samajāyata |
hareḥ kṛṣṇasya yogena muktāḥ śāpāttadā'bhavan || 123 ||
[Analyze grammar]

astuvaṃste hariṃ divyāḥ ṛṣayo vai tapodhanāḥ |
śeṣarṣīṇāṃ tu sarveṣāmuddhārārthaṃ punaḥ punaḥ || 124 ||
[Analyze grammar]

tadā śrībhagavānāha yāntu tatrā'pyahaṃ śubham |
dāruvanaṃ samāgatyoddhārayiṣyāmi śāpataḥ || 125 ||
[Analyze grammar]

garuḍaṃ tu samāruhya bhagavān bālakṛṣṇakaḥ |
vālakhilyastambarūpānuddadhāra hariḥ svayam || 126 ||
[Analyze grammar]

sarve te dāruvanajāstapaḥ kurvanti rādhike |
tataḥ śāntārayaḥ sarve'bhavan ṛṣisvarūpiṇaḥ || 127 ||
[Analyze grammar]

tadvaṃśā vālakhilyāśca stambā bhavanti vāriṣu |
hariruddhārayitvā tān prāpya pūjanamādarāt || 128 ||
[Analyze grammar]

āyayau kuṃkumavāpīkṣetraṃ svaṃ garuḍānvitaḥ |
paṭhanācchravaṇād rādhe śāpapāpaṃ praśāmyati || 129 ||
[Analyze grammar]

āścaryaṃ bhaktiyukteṣu rākṣasatve hyupasthite |
dveṣabhāvena muktirvai devamāyā hi tādṛśī || 130 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 38

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: