Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 37 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
atha daityastato rādhe daityānāha mahattamān |
pāvadurgaṃ makhkhanaṃ ca saiṃhikeyaṃ ca coṭilam || 1 ||
[Analyze grammar]

dhāreyaṃ ca viśvasanaṃ yoddhṛmukhyānmahābalān |
airakaṃ thūrakaṃ nīmbaṃ cairakaṃ barburaṃ tathā || 2 ||
[Analyze grammar]

śālmaliṃ jhimpaṭaṃ kūrciṃ karkaśaṃ gṛñjakaṃ tathā |
tamalākaṃ ca laśunaṃ palāṇḍukaṃ ca bhaṃgakīm || 3 ||
[Analyze grammar]

ahiphenaṃ mahājihmaṃ vatsanāgamaphenakam |
hirakaṃ viṣakandaṃ ca hyetān daityadhurandharān || 4 ||
[Analyze grammar]

saurāṣṭrarājyalabdhyarthaṃ yuddhārthaṃ samuvāca saḥ |
karkaṃ ca kṛkalāsaṃ ca śillakaṃ godhakaṃ tathā || 5 ||
[Analyze grammar]

ghorakhādaṃ vṛkaṃ dvīpaṃ śītadhāraṃ ca nāyakān |
mantrāṇārthaṃ ca yuddhārthaṃ prāha varāṭako balī || 6 ||
[Analyze grammar]

vipraḥ kaścittu māṃ prāha tapaḥ kaṣṭaṃ mahattaram |
niṣkiñcanānāṃ dharmaḥ sa nirbalānāṃ viśeṣataḥ || 7 ||
[Analyze grammar]

sabalānāṃ tu samaro dharmo rājyaṃ yato labhet |
tasmāt saurāṣṭradeśānāṃ svāyattīkaraṇaṃ yathā || 8 ||
[Analyze grammar]

asmākaṃ daityavaryāṇāṃ tathā syāt kuruta drutam |
vinā raṇaṃ na vai bhūmirvinā yūthaṃ na vai jayaḥ || 9 ||
[Analyze grammar]

vinodyogaṃ na vai sampad yūthodyogaraṇāḥ sukhāḥ |
asmābhiśca prakartavyaṃ haraṇaṃ sampadāṃ balāt || 10 ||
[Analyze grammar]

saurāṣṭrasya tu deśasya tathā rājyamakaṇṭakam |
sarve prāhustadā magnā oṃ bāḍhaṃ vijayo'stu te || 11 ||
[Analyze grammar]

atha paścimavārdhestu samārabhyā'surāstu te |
grāmasthān pīḍayāmāsurjahruśca gṛhasampadaḥ || 12 ||
[Analyze grammar]

grāmāṇāṃ tu sahasraṃ vai paścimodadhisannidhau |
prasahya daityaiḥ svāyattīkṛtaṃ bhūśca tathottarā || 13 ||
[Analyze grammar]

khāḍikāsannidhau svāyattīkṛtā prāyaśaśca taiḥ |
śuśrāva rājā khaṭvāṃgaḥ sārvabhaumo'suraiḥ kṛtam || 14 ||
[Analyze grammar]

prajānāmardanaṃ sampaddharaṇaṃ brāhmaṇārdanam |
rājyasaṃsthāpanaṃ ceti vijñāya nṛpatīśvaraḥ || 15 ||
[Analyze grammar]

vyomamārgeṇa tu sainyaṃ preṣayāmāsa bhūri saḥ |
parito vyūhamāracya yuyudhire ca tadbhaṭāḥ || 16 ||
[Analyze grammar]

daityā api tadā vyomni yuyudhire ca taiḥ saha |
astraiḥ śastraiḥ śaraiḥ kuntairbhallaistomaraśaktibhiḥ || 17 ||
[Analyze grammar]

prāsairbāṇaiḥ khaḍgavaryairasibhirmudgarādibhiḥ |
parighaiśca gadābhiśca vahnigolaiḥ suraṃgakaiḥ || 18 ||
[Analyze grammar]

jalagolairviṣagolairaśrubāṣpairviṣā'nilaiḥ |
kṣveḍā'nalaiḥ śītavṛṣṭyā vidyudvṛṣṭyā vihāyasi || 19 ||
[Analyze grammar]

jhaṃjhāvātairdhūmavātaiḥ śilāvṛṣṭyā ca pāṃsubhiḥ |
parasparaṃ subahvībhiḥ kṛtendrajālasṛṣṭibhiḥ || 20 ||
[Analyze grammar]

māyāprayogakairvyomakṛtrimaputtalaistathā |
kṛtrimayānagabhaṭaiḥ sainyāni yuyudhustadā || 21 ||
[Analyze grammar]

naṣṭāstatrā'surāścā'nye mānavā bahudehinaḥ |
parājitā asurāste nirāśā abhavan yadā || 22 ||
[Analyze grammar]

abdhiṃ praviṣṭuṃ cecchanti dhāvamānā itastataḥ |
kintu khaṭvāṃgadasainyānyabhitaḥ paritastathā || 23 ||
[Analyze grammar]

bhūmau vyomni jale kṛtvā prākārāṇi samantataḥ |
vidyante'to na nirgantuṃ śekurdeśād bahirhi te || 24 ||
[Analyze grammar]

atha mugdhā hi te daityā jīvanecchāparāstadā |
aśvapaṭṭasaro divyaṃ viśālaṃ cāpyagādhakam || 25 ||
[Analyze grammar]

vicārya sampradhāvyaiva viviśustajjale talam |
manasā te tu rakṣārthaṃ tuṣṭuvuḥ parameśvaram || 26 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam |
kambharānandanaṃ śrīmadgopālakṛṣṇabālakam || 27 ||
[Analyze grammar]

karuṇāśevadhiṃ devaṃ śaraṇyaṃ śrīpatiṃ prabhum |
uddhārārthaṃ jagatyasmin prādurbhāvagataṃ harim || 28 ||
[Analyze grammar]

dinā'nātha kṛpāsindho duḥkhoddhārakara prabho |
śaraṇāgatarakṣākṛjjīvadānaṃ pradehi naḥ || 29 ||
[Analyze grammar]

khaṭvāṃgadasya sainyāni nāśayantyabhito hi naḥ |
aparādhaprakartṝṃstannaḥ prapannānava prabho || 30 ||
[Analyze grammar]

yuddhadharmaṃ samāśritya baladharmaṃ tathā'parām |
daityadānavarītiṃ ca rājyamāptuṃ kṛtodyamāḥ || 31 ||
[Analyze grammar]

tatraiva yadyaparāddhaṃ tava keśava rakṣaya |
kṣamāṃ kuru kṛpāsindho śādhi daṇḍaṃ vidhehi ca || 32 ||
[Analyze grammar]

ityevaṃ jalamadhyasthāḥ stutiṃ cakruryadā'surāḥ |
bālakṛṣṇastadā śaṃkhaṃ dadhmau svasya raṇā'ṅgaṇe || 33 ||
[Analyze grammar]

koṭirūpo'bhavattatra vyomni bhūmau jale'pi ca |
vīkṣya sainyāni tatraiva vigarvā hyabhavan kṣaṇāt || 34 ||
[Analyze grammar]

atha senādhipatayo vyomnā taṃ śaraṇaṃ yayuḥ |
hariścā''jñāpayat tāṃśca mā ghātyāḥ śaraṇāgatāḥ || 35 ||
[Analyze grammar]

jīvagrāhān gṛhītvaiva dāsyāmyetānahaṃ bhaṭāḥ |
yathāparādhadaṇḍaṃ vai kariṣyāmi prayāntu śam || 36 ||
[Analyze grammar]

svāgataṃ cāpi satkāraṃ bhojanaṃ pānamityapi |
gṛhṇantu lomaśāttvatra guroryogivarācchubhāḥ || 37 ||
[Analyze grammar]

ityuktāste tu sainyānāṃ parihāraṃ vyadhurdrutam |
lomaśena yathājñaṃ ca satkṛtā bhojanādibhiḥ || 38 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
iti mantrapradānena vaiṣṇavāste bhaṭāḥ kṛtāḥ || 39 ||
[Analyze grammar]

atha teṣāṃ sannidhau ca lomaśasyā''śrame śubhe |
niśi daityān samāhūya bālakṛṣṇaḥ svayaṃ prabhuḥ || 40 ||
[Analyze grammar]

cakre'parādhavaddaṇḍaṃ teṣāṃ vai rādhike yathā |
tatra varāṭakaṃ daityaṃ daṇḍaṃ giriṃ vyadhāddhariḥ || 41 ||
[Analyze grammar]

paścime tvabdhitīre sa varāḍo nāma parvataḥ |
samabhūcchrīharṣadevīsevitaśca bṛhaspateḥ || 42 ||
[Analyze grammar]

varadānād bhūbhṛdayaṃ parvataḥ samajāyata |
pāvadurgaṃ hariścāpi pāvādurgaṃ tu parvatam || 43 ||
[Analyze grammar]

nirmame daṇḍarūpaṃ tatsaurāṣṭrapūrvato diśi |
makhkhanaṃ parvataṃ cāpi nirmame makhkhanābhidham || 44 ||
[Analyze grammar]

saiṃheyakaṃ ca siṃhādriṃ coṭilaṃ cāpi parvatam |
coṭīlakaṃ nirmame ca dhāreyaṃ dhārarūpiṇam || 45 ||
[Analyze grammar]

viśvasanaṃ ca vai viśvāmitraṃ nāma tu parvatam |
cakre śrībhagavāṃsteṣāṃ tīrthāvāsena puṇyatā || 46 ||
[Analyze grammar]

śrīnārāyaśaraṇāgateḥ prāptaṃ śubhaṃ phalam |
yatra vai munayaḥ santaḥ sadvā vasanti pāvanāḥ || 47 ||
[Analyze grammar]

atha yāsyanti muktiṃ te kalpānte brahmaṇā samam |
atha ye'nye'pi daityā vai yoddhārastebhya ityapi || 48 ||
[Analyze grammar]

dadau daṇḍaṃ vadāmyatra rādhike tūdbhidudbhavam |
airakaṃ tu samudre vai stambaṃ patrānvitaṃ tadā || 49 ||
[Analyze grammar]

kṛtvā dadau varaṃ kuṣṇaprāptiḥ kvacidbhaviṣyati |
cairakācāpi 3 vārdhau vāsaṃ stambātmakaṃ dadau || 50 ||
[Analyze grammar]

thūṭakaṃ kaṇṭakaṃ hastānvitaṃ prākāravad bhuvi |
rakṣākaraṃ cakārāpi cirajīvitvamipyapi || 51 ||
[Analyze grammar]

nimbaṃ kaṭuṃ kṛtaṃ vṛkṣaṃ taṃ rarakṣa nṛpāṃgaṇe |
barburaṃ kaṇṭakavyāptaṃ dantadhāvanapādapam || 52 ||
[Analyze grammar]

nadīśailāditīrtheṣu nyavāsayacchubhāśrayam |
śālmaliṃ parvate'raṇye mṛduruphalabhūṣitam || 53 ||
[Analyze grammar]

vṛkṣaṃ kṛtvā dadāvasmai ruphalaṃ caupadhānikam |
tūlairbhavati sarvatra sukhadaṃ śreṣṭhināṃ hi tat || 54 ||
[Analyze grammar]

atha vai jhimpaṭaṃ stambaṃ śalākāḍhyaṃ cakāra saḥ |
dīrghā mārjanikā yeṣāṃ bhavanti hyupakārikāḥ || 55 ||
[Analyze grammar]

kūrciṃ kharjanikāvallīṃ cakāra bhagavān vane |
karkaṭaṃ cātikaṭukaṃ vallīrūpaṃ vyadhātprabhuḥ || 56 ||
[Analyze grammar]

gṛñjakaṃ ca tamālaṃ ca dhūmrapānārthakaṃ vyadhāt |
laśunaṃ ca palāṇḍuṃ ca kandarūpe vyadhātprabhuḥ || 57 ||
[Analyze grammar]

ahiphenaṃ mahājihmaṃ bhaṃgāṃ ca vatsanāgakam |
viṣarūpān vyadhāt kṛṣṇo'phenakaṃ kṣārakaṃ vyadhāt || 58 ||
[Analyze grammar]

hīrakaṃ khanijanyaṃ tu viṣāktaṃ kaṃkaraṃ vyadhāt |
viṣakandaṃ bhūmigarbhaṃ vyadhātkandaṃ vināśakam || || 99 ||
[Analyze grammar]

kṛkalāsaṃ śillakaṃ godhakaṃ karkaṃ sarīsṛpān |
ghorakhādaṃ vṛkaṃ dvīpaṃ śitadhāraṃ paśūn vyadhāt || 60 ||
[Analyze grammar]

tānsarvānasurān kṛṣānārāyaṇaḥ pṛthak pṛthak |
āvāsayad vane bhūmau jale vṛkṣe ca bhittiṣu || 61 ||
[Analyze grammar]

ete sarve hyasurāśca vaṃśavistāravardhitāḥ |
tīrthayogena tu muktiyogyāḥ kṛtā hi śārṅgiṇā || 62 ||
[Analyze grammar]

tataḥ prajānāṃ kṣemaṃ ca kuśalaṃ ca vyajāyata |
bṛhaspatirmahendraṃ ca yayau prāha varāṭakaḥ || 63 ||
[Analyze grammar]

tāpasā cyāvito yuddhabuddhimāropitastadā |
yuddhaṃ cakāra rājyārthaṃ prāpitaḥ śailatāṃ sa hi || 64 ||
[Analyze grammar]

anye'pi ca tathā daityā daṇḍena yamitā dṛḍham |
śrutvā śāntiṃ jagāmā'tha saurāṣṭramabhavat sukham || 65 ||
[Analyze grammar]

evaṃ prabhoḥ śubhaiśvaryaṃ rādhike kathitaṃ tava |
satāṃ tīrthaprasaṃgena te vai yāsyanti mokṣaṇam || 66 ||
[Analyze grammar]

athā'nyatte kathayāmi caritraṃ pāpiśodhakam |
anādiśrīkṛṣṇanārāyaṇasya rādhike śṛṇu || 67 ||
[Analyze grammar]

mlecchā ḍaphpharajātīyā aṭavīmanusṛtya ca |
samudrayānamārgaiśca nyūṣurgatvā surāṣṭrake || 68 ||
[Analyze grammar]

pāpāḥ pāpasamācārāḥ paśumāṃsādanāstathā |
pakṣimatsyāśanāḥ patnīpatidharmavivarjitāḥ || 69 ||
[Analyze grammar]

pāśavīṃ vṛttimārūḍhāḥ parasampatprajīvanāḥ |
cauryakarmakarāḥ śaśvat dānadharmādivarjitāḥ || 70 ||
[Analyze grammar]

yatra kvāpi nivāsāśca parakṣetrānnahārakāḥ |
astraśastradharāḥ śvādikrūraprāṇiprapoṣakāḥ || 71 ||
[Analyze grammar]

vyādhadharmaparāḥ śaśvadaṭavyāṃ vāsinaḥ khalāḥ |
luṇṭakā mārakāḥ sarvahārakāḥ krūracāriṇaḥ || 72 ||
[Analyze grammar]

śakaṭoṣṭrakharavāhāḥ parabhāgyodaraṃbharāḥ |
sasyavināśakāḥ kṛṣikarmakāraprapīḍakāḥ || 73 ||
[Analyze grammar]

sahasramānavāḥ sākṣād yamadūtabhayaṃkarāḥ |
madyapānakarāḥ kvāpi manuṣyajñātināśikāḥ || 74 ||
[Analyze grammar]

nirdayā dhūrtatāyuktā devadharmādinindakāḥ |
saurāṣṭravāsinaḥ sarvān pīḍayanti sma sarvataḥ || 75 ||
[Analyze grammar]

hāhākāro'bhavad deśe dikṣu vidikṣu tatkṛtaḥ |
janāstu pīḍitāstaiśca svaśvapaṭṭasarovaram || 76 ||
[Analyze grammar]

āyayurnijarakṣāyāḥ prārthanārthaṃ hariṃ prati |
anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam || 77 ||
[Analyze grammar]

nyavedayan svakāṃ pīḍāṃ tajjātāṃ sarvaghātinīm |
śrutvā śrībhagavānāha karomi tasya cauṣadham || 78 ||
[Analyze grammar]

ityuktvā sa prasasmāra cakraṃ svasya sudarśanam |
tathā tatkṣetrapālāṃśca kālīṃ mlecchavināśinīm || 79 ||
[Analyze grammar]

ardhanārīśvarasainyaṃ sarvaśastrāstramaṇḍitam |
garuḍaṃ ca gajaṃ divyaṃ prasasmāra haristadā || 80 ||
[Analyze grammar]

āyayuḥ śīghramevaite nemuśca pādayorhareḥ |
jñāpayāmāsurājñārthaṃ śrīharistānuvāca ha || 81 ||
[Analyze grammar]

mlecchā daphpharajātīyāḥ pīḍayanti surāṣṭrakam |
corayanti dhanānnāni kṛṣivastūni sarvathā || 82 ||
[Analyze grammar]

kṛṣeścā'pyupakaraṇānyaṭavīsthāni yāni tu |
chedayanti suvallyādi vṛkṣān stambān latādikāḥ || 83 ||
[Analyze grammar]

gulmān puṣpaphalāḍhyāṃśca śākakandān haranti ca |
patrasasyādidhānyāni cārayanti paśūn nijān || 84 ||
[Analyze grammar]

pakvakaṇiśaśūkāṃśca haranti kṣetrasasyataḥ |
ghnanti kvacinmanuṣyāṃśca haranti vṛṣagodhanam || 85 ||
[Analyze grammar]

hariṇāṃśca śaśādīṃśca mārayanti hi pāpinaḥ |
prajājanān prasahyā'pi badhvā nayanti vai kvacit || 86 ||
[Analyze grammar]

narān nārīrbālakāṃśca pīḍayanti prajājanān |
sahasraśo'tra vartante hyaṭavyāmita uttarām || 87 ||
[Analyze grammar]

diśaṃ yāntvaparādhibhyo daṇḍaṃ dadatu tān yathā |
yathā naivaṃ punaḥ kuryuryadvā ghnantu samantataḥ || 88 ||
[Analyze grammar]

ityuktā mūrtimat cakraṃ sudarśanaṃ ca kālikā |
ardhanārīśvaraṃ sainyaṃ garuḍaśceti sevakāḥ || 89 ||
[Analyze grammar]

militvā prayayuḥ śīghraṃ dikpharān śāsituṃ tadā |
dikpharāste vilokyaitān śikṣakān hantumudyatāḥ || 90 ||
[Analyze grammar]

prāsatomarabhallaiśca gadāmudgarakhaḍgakaiḥ |
bandhūkībhiḥ śaraiścāpi cakrādibhirvyadhurmṛdham || 91 ||
[Analyze grammar]

tadā sainyaṃ tvardhanārīśvarasyaitān jaghāna ha |
prāsaistomarabhallādyairgadādaṇḍā'simudgaraiḥ || 92 ||
[Analyze grammar]

śarairbāṇaiḥ kṣepaṇaiśca prastarairgolikādibhiḥ |
śaktibhiḥ pāśabhedaiśca yuyudhe daphpharaiḥ saha || 93 ||
[Analyze grammar]

prāṇaglahaṃ samabhavad yuddhaṃ paramadāruṇam |
ubhayoḥ pakṣayorvirā nidrāṃ gacchanti śāśvatīm || 94 ||
[Analyze grammar]

vilokyaivaṃ tadā cakraṃ sudarśanaṃ svayaṃprabham |
vahnicakraṃ svayaṃ bhūtvā ḍaphpharā'nīkamāpatat || 95 ||
[Analyze grammar]

kabandhebhyo mastakāni nikṛntati sma vegataḥ |
yasya yasya gale lagnaṃ dvedhā kṛtvā pragacchati || 96 ||
[Analyze grammar]

ḍaphpharāste bahavo vai hatāstvanye vidudruvuḥ |
anādiśrīkṛṣṇanārāyaṇaṃ te śaraṇaṃ yayuḥ || 97 ||
[Analyze grammar]

śaraṇāgatarakṣā saṃkartavyā prabhuṇā yataḥ |
jīvato na hatāḥ śeṣā deśapāraṃ nivāsitāḥ || 98 ||
[Analyze grammar]

śatāni pañca jīvanto yayurnatvā'nyataḥ sthalam |
kintu svakṛtapāpaiste samudre nauprabhañjanāt || 99 ||
[Analyze grammar]

jale magnā yayurmṛtyuṃ dapaphanā mlecchajātayaḥ |
saurāṣṭraḥ sukhavānāste śrīkṛṣṇasya pratāpataḥ || 100 ||
[Analyze grammar]

pīḍāḥ sarvā gatā lopaṃ prajāḥ saukhyaṃ samāśritāḥ |
sudarśanādyāstatkāryaṃ kṛtvā śrīharisannidhau || 101 ||
[Analyze grammar]

sajīvanāḥ svayaṃ bhūtvā divyā ye yuddhamarditāḥ |
te'pyāgatya namaścakrustato mūrtau layaṃ gatāḥ || 102 ||
[Analyze grammar]

ardhanārīśvarasainyaṃ sarastīre tiro'bhavat |
jayakāro'bhavat pṛthvyāmāyudhānāṃ harerapi || 103 ||
[Analyze grammar]

ityetad rādhike bālakṛṣṇasya caritaṃ tava |
kathitaṃ śrāvapāṭhābhyāṃ svargamokṣapradaṃ śubham || 104 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne varāṭakākhyā''surasainyādiparājayadaṇḍādikā ḍaphpharajātīyamlecchanāśanaṃ cetyādinirūpaṇanāmā |
saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 37

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: