Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 36 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
athā'nyatte pravakṣyāmi camatkāraṃ hareḥ śṛṇu |
pañcame vatsare māghe gurorbalaṃ vilokya tu || 1 ||
[Analyze grammar]

gatvā śrīlomaśasyāgre bālakṛṣṇasya śobhanam |
pitā hi vidhivad vidyāraṃbhaṃ tenā'pyakārayat || 2 ||
[Analyze grammar]

lakṣmīṃ nārāyaṇaṃ sarasvatīṃ vedānapūjayat |
gaṇeśasyā'rcanaṃ kṛtvā ghṛtahomaṃ cakāra saḥ || 3 ||
[Analyze grammar]

viprān saṃbhojayāmāsa godānāni cakāra ca |
sarasvatī prasannā vai sākṣāttadā samāgatā || 4 ||
[Analyze grammar]

mayūrāsanaśobhāḍhyā haste vīṇāṃ nidhāya ca |
caturdaśasvarūpābhirvidyākanyābhirarcitā || 5 ||
[Analyze grammar]

sarvābhūṣaṇavastrālaṃkāraśobhāsamanvitā |
anādiśrīkṛṣṇanārāyaṇaṃ samarcya śāradā || 6 ||
[Analyze grammar]

bālakṛṣṇe'dṛśyabhāvamupāgatā hareḥ priyā |
tatastasyāstu yāḥ sakhyaḥ śrutayaḥ smṛtayastathā || 7 ||
[Analyze grammar]

ākhyāyikāśca kavitāstarkaśaktiśca kāṇḍikāḥ |
mimāṃsāśca samādhiśca viviktiśca kathāstathā || 8 ||
[Analyze grammar]

māntrikī tāntrikī cāpi yāntrikī bhautikī tathā |
kalāśca gaṇanāścāpi vinyāsāśca kriyāstathā || 9 ||
[Analyze grammar]

rāsāyanī kalpanā ca sāṃgrāmikīndrajālikā |
jyotirmayī ṛcaḥ sāmnī cātharvī ca yajurmayī || 10 ||
[Analyze grammar]

śābdī chāndasī nairuktī kārṣeyī lekhinī tathā |
sāmudrī vāyavī cāpi svāpnī mohinī śākunī || 11 ||
[Analyze grammar]

śārīrikī mānasī ca jaiveyī sāmarī tathā |
sañjīvanī ca vaivartī cārtavī dhātavī tathā || 12 ||
[Analyze grammar]

cikitsā'stramayī divyā saṃhāriṇī ca poṣaṇī |
śilpinī bhūstarī tattvaśodhinī khanimārgiṇī || 13 ||
[Analyze grammar]

vaidyatī bahubhavanī sīvanī garbhavedinī |
drāviṇī mūrchinī caivamādyā vidyāśca kanyakāḥ || 14 ||
[Analyze grammar]

dhāvalyakāntidhāriṇyaścampakābhāḥ kiśorikāḥ |
sarasvatīmanu kṛṣṇe viviśuḥ pratimātmikāḥ || 15 ||
[Analyze grammar]

evaṃ bāle gurodvārā vidyāprāptirabhūttadā |
tathāpi lokarītyaiva rekhā'bhyāsaṃ tadā'karot || 16 ||
[Analyze grammar]

akṣarāṇāṃ ca śabdānāmabhyāsaṃ ca tathā'karot |
vedaśāstrādividyānāṃ nidhānaṃ dṛśyate janaiḥ || 17 ||
[Analyze grammar]

atha tāḥ kanyakāḥ sarvāḥ sevante bahireva tam |
antarhitāstu vartante sevante cāntare sadā || 18 ||
[Analyze grammar]

prāvirbhūtāśca vartante sevante kāntameva tam |
śāradāyāstu tāḥ sakhyo vavrire śrīnarāyaṇam || 19 ||
[Analyze grammar]

anādiśrīkṛṣṇabālaṃ parameśaṃ patiṃ prabhum |
samūrtāstāḥ sadā nyūṣurlomaśasyāśrame śubhāḥ || 20 ||
[Analyze grammar]

kṛṣṇanārāyaṇasyaivā''jñayā vidyāḥ suśobhanāḥ |
nityaṃ bālaḥ prayātyevābhyasanārthaṃ guruṃ prati || 1 ||
[Analyze grammar]

lomaśastaṃ sadā prātaradhyāpayati sārthakam |
gṛhṇāti lokavat kṛṣṇo gurustutoṣa cāpyati || 22 ||
[Analyze grammar]

sevāṃ gṛhṇāti kanyāyāṃ tato yāti gṛhaṃ nijam |
athaikadā devaguruḥ samāyāllomaśāśramam || 23 ||
[Analyze grammar]

bālakṛṣṇo nanāmainaṃ bṛhaspatiṃ sureḍitam |
vṛhaspatistadā buddhiparīkṣārthaṃ hareḥ khalu || 24 ||
[Analyze grammar]

sannidhau lomaśasyaiva papraccha tarkasammitam |
guñjābhārasuvarṇasya kati mūlyaṃ bhaved vada || 25 ||
[Analyze grammar]

bālaḥ prāha sthiraṃ cet syād guñjaikamātramūlyakam |
yadi syān naikadhā nityaṃ krayavikrayayojitam || 26 ||
[Analyze grammar]

svatvāni parivartante yāvatsaṃkhyāni tatra tu |
tāvadguṇaṃ dadātyeva vastu bhinnaṃ vibhinnakam || 27 ||
[Analyze grammar]

lakṣavarṣaṃ koṭivarṣaṃ yāvaddhastagataṃ bhavet |
tāvadguṇaṃ bhavenmūlyaṃ tasmādanantamūlyakam || 28 ||
[Analyze grammar]

guñjāmātraṃ suvarṇaṃ tat tadeva parivartate |
tatkrītaṃ nūtanaṃ vastu nūtanaṃ nūtanaṃ milet || 29 ||
[Analyze grammar]

evamanantamūlyaṃ tat suvarṇaṃ mīyate guro |
śrutvaivaṃ cottaraṃ gurustutoṣa tārkikaṃ ca tam || 30 ||
[Analyze grammar]

āśīrbhiryojayāmāsa sarvajñaḥ sarvavid bhava |
kaumāraṃ pañcāmā'bdāntaṃ pūrṇaṃ bhavatu puṣṭidam || 31 ||
[Analyze grammar]

vidyodayayutaṃ stātte paugaṇḍaṃ daśamāvadhim |
kaiśoramāpañcadaśānmahodayaparaṃ tava || 32 ||
[Analyze grammar]

tataḥ paraṃ yauvanaṃ te tvanantānandabhṛd bhavet |
śāśvataṃ jīvanaṃ te'stu sanātanasvarūpatā || 33 ||
[Analyze grammar]

ityevamāśiṣo datvā prāpya pūjāṃ tadā kṛtām |
papraccha śrīhariṃ yāsyan varāṭakaṃ mahāsuram || 34 ||
[Analyze grammar]

paścimābdhitaṭasthaṃ ca tapantaṃ tapa uttamam |
ahiṃsantaṃ vadan satyaṃ vratamasteyamāsthitam || 39 ||
[Analyze grammar]

brahmacaryaparaṃ sarvaparigrahavivarjitam |
śocānvitaṃ ca santuṣṭaṃ svādhyāye ca rataṃ sadā || 36 ||
[Analyze grammar]

brahmaparaṃ samicchantaṃ rājyaṃ saurāṣṭrabhūmayam |
samudrotthaṃ sālamālāsuraputraṃ balādhikam || 37 ||
[Analyze grammar]

bhagavannatra saurāṣṭre paścimābdhitaṭāntike |
tapatyugraṃ rājyalabdhyai sālaputro varāṭakaḥ || 38 ||
[Analyze grammar]

pañcāgnīṃstapati grīṣme śiśire tiṣṭhate jale |
varṣāsveva tathā cāste vāyvāhāro nirantaram || 39 ||
[Analyze grammar]

śiro bhūmau cāmbare ca pādau kṛtvā divāniśam |
omitivyāharannāste rājyārthaṃ sa mahāsuraḥ || 40 ||
[Analyze grammar]

indreṇaitattapo jñātvā preṣito'haṃ vrajāmyataḥ |
upadekṣyāmi taṃ tādṛg yatastapo nivartate || 41 ||
[Analyze grammar]

upadeśaya māṃ tādṛk tannivṛttiryathā bhavet |
anādiśrīkṛṣṇanārāyaṇo'si parameśvaraḥ || 42 ||
[Analyze grammar]

devānāṃ rakṣakaścā'si daityānāṃ damanapradaḥ |
tadyathā devaśūlo'yaṃ rājyaṃ nā''sādayettathā || 43 ||
[Analyze grammar]

śādhi māṃ bhagavan gatvā kariṣyāmi ca tattathā |
śrutvaiva bhagavānāha śrīmatkṛṣṇanarāyaṇaḥ || 44 ||
[Analyze grammar]

icchāmyahaṃ ca daityasya taporodho yathā bhavet |
sāmnā daityo vāraṇīyo guro tadyogyabodhinā || 45 ||
[Analyze grammar]

kathayāmi daityadharmān daityajñānakriyādikam |
tvayā brāhmaṇarūpeṇa hyupadeśaḥ pradīyatām || 46 ||
[Analyze grammar]

prāyo daityā āsurāśca dānavā indriyatṛpāḥ |
dehātmavādamāśritya vartante kāmakārataḥ || 47 ||
[Analyze grammar]

daityānāṃ tu balaṃ dharmo yuddhātsampatsamarjanam |
prasahya haraṇaṃ kṛtvā svāyattīkaraṇaṃ tathā || 48 ||
[Analyze grammar]

parākramaṃ daityadharmastapo dharmo virāgiṇām |
tasmāttapasaḥ pracyāvya dehadharmānnibodhaya || 49 ||
[Analyze grammar]

devadharmavirodhaṃ ca nāstikyaṃ pāpaśūnyatām |
hiṃsanaṃ ca puraskṛtya daityadhamānnibodhaya || 50 ||
[Analyze grammar]

pratyakṣaṃ ca pramāṇaṃ vai paraloko na vidyate |
tapaḥphalaṃ sadā phalgu tathā taṃ vai nibodhaya || 51 ||
[Analyze grammar]

īśvaraḥ pakṣapātī ca devānāṃ hitakārakaḥ |
daitye kāpaṭyamādāya viruddho'stīti bodhaya || 52 ||
[Analyze grammar]

varadāne'pi rājye'pi cānte daityavināśakaḥ |
parameśaśca daityena ghātya eveti bodhaya || 53 ||
[Analyze grammar]

ityevaṃ ca samādiṣṭo gururvṛhaspatiḥ svayam |
natvā kṛṣṇaṃ hṛdi kṛtvā lomaśaṃ saṃpraṇamya ca || 54 ||
[Analyze grammar]

yayau varāṭakaṃ daityaṃ paścimā'bdhitaṭasthitam |
vipro bhūtvā'mbarādevā'vatatāra mahāmuniḥ || 55 ||
[Analyze grammar]

tejasā prajvalan saumyaḥ prasādena samanvitaḥ |
dhyānamagno'bhavad daityo bhūmiko'mbarapādavān || 56 ||
[Analyze grammar]

vipro vilokayāmāsa śraddhākaṣṭasahaṃ kṣaṇam |
tataḥ śanairjagādainaṃ varāṭaka prapaśya mām || 57 ||
[Analyze grammar]

tava kāmaprapūrtyarthaṃ samāgato'smi cā'mbarāt |
paśya varaya bhadra te kimicchasi vadā'dhunā || 58 ||
[Analyze grammar]

tvayi sarvaṃ balavati vartate paśya māṃ dvijam |
kimanena mahāghorakaṣṭadena tava priyam || 59 ||
[Analyze grammar]

kartavyaṃ tapasā taddhi yadasādhyaṃ balāt kila |
balasādhyaṃ balenaiva cāptavyaṃ baladharmiṇā || 60 ||
[Analyze grammar]

ityuktaḥ sa dvijaṃ dṛṣṭvā manasā praṇanāma ha |
uvāca vada me sarvaṃ dehi tathepsitaṃ varam || 61 ||
[Analyze grammar]

vṛhaspatistadā taṃ tu rādhike samabodhayat |
kimicchasi vada kaṣṭaṃ kathaṃ samuhyate nvidam || 62 ||
[Analyze grammar]

āgato'smi varaṃ dātuṃ brāhmaṇo'haṃ sanātanaḥ |
śrutvā varāṭakaḥ prāha svāgataṃ dvija te'stu vai || 63 ||
[Analyze grammar]

rājyārthaṃ tu karomyetattapaḥ paramadāruṇam |
śādhi māṃ pratapantaṃ ca varaṃ dehi tathāvidham || 64 ||
[Analyze grammar]

yathā saurāṣṭrarājyaṃ ca pravindāmi sukhapradam |
śrutvā bṛhaspatiḥ prāha śṛṇu daitya balī bhavān || 65 ||
[Analyze grammar]

kathaṃ kaṣṭaṃ hi sahase tapo dharmo virāgiṇām |
rājñāṃ dharmastu samaro nirbalānāṃ vṛṣastapaḥ || 66 ||
[Analyze grammar]

sabalastvaṃ tapastyaktvā samācara parākramam |
udyamena prasiddhyanti balināṃ vai manorathāḥ || 67 ||
[Analyze grammar]

tapasā nirbalānāṃ ca dharmeṇa yajvināṃ tathā |
sainyena tu nṛpāṇāṃ vai vidyayā viduṣāṃ tathā || 68 ||
[Analyze grammar]

rodanena tu bālānāṃ mohanena tu yoṣitām |
kṛcchreṇa tu parādhīnavṛttīnāṃ sevanādibhiḥ || 69 ||
[Analyze grammar]

prāyopaveśanenaiva prajānāṃ nṛpatiṃ prati |
śatrūṇāṃ ghātanenaiva siddhirbhavati vai dviṣām || 70 ||
[Analyze grammar]

evaṃ sarvaṃ samālokya yatnaṃ tvaṃ balavān kuru |
anyaḥ kaścitpradātā me tapaseti matiṃ tyaja || 71 ||
[Analyze grammar]

bhūtvā vai balināṃ śreṣṭhaḥ kṛcchraṃ sahase yadvṛthā |
śarīraṃ balahīnaṃ syād bhogayogyaṃ na vai bhavet || 72 ||
[Analyze grammar]

paradattaṃ prabhuñjānaḥ praśasyate na sarvathā |
kṣudhayā tvindriyagrāmaḥ śaithilyaṃ vindati drutam || 73 ||
[Analyze grammar]

vārdhakyaṃ jāyate śīghraṃ yadvā nāśo'pi jāyate |
tasmāt kṣudhāṃ parityajya dehapuṣṭiṃ vidhatsva vai || 74 ||
[Analyze grammar]

puṣṭireva paro dharmo bhogā mokṣaḥ paro'tra vai |
ānandaḥ sukhavaipulyaṃ svargaṃ vai jīvataḥ smṛtaḥ || 75 ||
[Analyze grammar]

bhogahīnaṃ gataṃ cāyurdinaṃ vā vyarthameva tat |
dehanāśe kathaṃ saukhyaṃ vigataṃ na hi lābhakṛt || 76 ||
[Analyze grammar]

mṛtyuttaraṃ na cāyāti vāṅmātrakalpitaṃ phalam |
anena yanna vai dṛṣṭaṃ pareṇa dṛśyate katham || 77 ||
[Analyze grammar]

atra yogye'pi bhuktaṃ na cāyoge bhujyate katham |
grahakāle parityāgaṃ mūrkho mukhyaṃ samīhate || 78 ||
[Analyze grammar]

śarīraṃ cendriyaṃ jīvamanādṛtya svakaṃ sukham |
kaṣṭaṃ sahate pāpātmā svaghātī sa tu gīyate || 79 ||
[Analyze grammar]

sukhaghātaścātmaghāto narakaṃ duḥkhavedanam |
narakaṃ tvaṃ parityajya nivartasvātmaghātanāt || 80 ||
[Analyze grammar]

kenā'yaṃ dorakaste'tra pragrāhitastapomayaḥ |
ātmahiṃsāmayo vyarthaḥ pāpodvegā'dyaśevadhiḥ || 81 ||
[Analyze grammar]

dehinā dehasaṃsṛṣṭaṃ mantavyaṃ satyameva ca |
dehasaṃsargahīnaṃ tu sarvamasatyameva yat || 82 ||
[Analyze grammar]

rāgotsavāśca bhogāśca dehe satyeva santi hi |
bhogābhāvastapastattu jaraṭhānāṃ svabhāvajam || 83 ||
[Analyze grammar]

balena prāpyate lakṣmīḥ pṛthvī yuddhena cāpyate |
bhāgyena cāpyate nārī sampadudyamato matā || 84 ||
[Analyze grammar]

janmato maraṇāntaṃ ca jīvanaṃ na punarbhavaḥ |
dṛṣṭaḥ kenāpi tasmāt tvaṃ tapo hitvā sukhaṃ vraja || 85 ||
[Analyze grammar]

janmato jīva ityukto maraṇe mokṣa ucyate |
dvayormadhye sukhaṃ svargaṃ dehaścātmāśrayo mataḥ || 86 ||
[Analyze grammar]

vividhā viṣayāstatra bhoktavyā nityadā'sura |
vinā bhogaṃ gataṃ cā'hastadeva hānikārakam || 87 ||
[Analyze grammar]

gataṃ tattu gataṃ naitat punarāyāsyati kvacit |
abhuktaṃ ca gataṃ dāne gataṃ tad viphalaṃ nijam || 88 ||
[Analyze grammar]

nijasaukhyapradaṃ yattatsaphalaṃ svasya saukhyadam |
na karoti svayaṃ yatnaḥ ko'nyastasmai pradāsyati || 89 ||
[Analyze grammar]

tasmāduttiṣṭha dukhāttvaṃ yatnaṃ kuru varāṭaka |
puṇyaṃ tu sukhadaṃ karma bhogātmakaṃ ca tanmatam || 90 ||
[Analyze grammar]

kuru karma sukhadaṃ vai mā tapo duḥkhadaṃ kuru |
prasuptasya mukhe naiva kavalaṃ jāyate svataḥ || 91 ||
[Analyze grammar]

prayatasya kare'vaśyaṃ samāyāti dhanādikam |
nahi kaścitphaladātā na ca kaścitpareśvaraḥ || 92 ||
[Analyze grammar]

ātmano na paraḥ kaścit kaṃ paraṃ tvaṃ pratīkṣase |
tyaja sarvaṃ cendrajālaṃ kuru sannāhamulbaṇam || 93 ||
[Analyze grammar]

bahusainyānvito bhūtvā svāyattīkuru medinīm |
ko nijaḥ kaḥ paraśceti yadbhogyaṃ tannijaṃ matam || 94 ||
[Analyze grammar]

yadabhogyaṃ paraṃ tattu tad balādarjayed budhaḥ |
abhyudaye'nukūlā ye te dharmā vastuto matāḥ || 986 ||
[Analyze grammar]

tatra ye pratikūlāste parihāryāḥ prayatnataḥ |
anukūlān daityavaryān saṃgṛhya rājyamarjaya || 96 ||
[Analyze grammar]

sukhaṃ bhukṣva paraṃ śreṣṭhaṃ daityāṃśca sukhinaḥ kuru |
yadi te rocate vākyaṃ damanaṃ daitya cintaya || 97 ||
[Analyze grammar]

śukrācāryaṃ tathā cānyān militvā balamāpya ca |
īśamanyān vijayasva dānavīyaṃ vṛṣaṃ cara || 98 ||
[Analyze grammar]

mṛṣā pūjā mṛṣā dhyānaṃ saṃyamo'pi mṛṣaiva ca |
mṛṣā vrataṃ mṛṣā pāpaṃ mṛṣā svānupayogi ca || 99 ||
[Analyze grammar]

mṛṣā ceśo mṛṣā cā''sthā mṛte sarvaṃ mṛṣā mṛṣā |
mṛṣā cā''śā niṣphalā yā mṛṣā vāṇī hyanarthikā || 100 ||
[Analyze grammar]

mṛṣā balaṃ vinā śauryaṃ mṛṣā śauryaṃ vinā matim |
mṛṣā matirduḥkhaphalā mṛṣā sarvaṃ napuṃsake || 101 ||
[Analyze grammar]

yadi cettvaṃ pumānāsse maitanmṛṣā'nugo bhava |
yatnasādhyaṃ kuru śīghraṃ mā mṛṣā madvacaḥ kuru || 102 ||
[Analyze grammar]

pipīlikāśca kīṭāśca yatante ṛtumāśritāḥ |
kaṇān saṃgṛhya balato bhuñjate śītapīḍitāḥ || 103 ||
[Analyze grammar]

siṃhā vikramamāsādya labdhvā vanyagajādikam |
balena bhuñjate medaṃ medinīṃ bhuṃkṣva tattathā || 104 ||
[Analyze grammar]

bhūmirnārī ca sampacca yatnaṃ vinā na labhyate |
yaśaḥ śaucaṃ sādhutā ca tapo vinā na labhyate || 105 ||
[Analyze grammar]

anyasādhanata tattvaṃ sādhanāntarato na vai |
vicārya tvaṃ yatheṣṭaṃ vai kuru dānavapuṃgava || 106 ||
[Analyze grammar]

haṃsā mānasarastyaktvā samudraṃ yānti yatnataḥ |
mauktikānāṃ bhojanāni labhante ca viyanti ca || 107 ||
[Analyze grammar]

kākā api paryuṣitaṃ labhante yatnanoditāḥ |
nīḍe gatā nāpnuvanti cālasā iva mānavāḥ || 108 ||
[Analyze grammar]

karṣukā yatamānāstu labhante sasyajaṃ phalam |
nahi tattapasā labhyamannaṃ rājyaṃ ca kāmanā || 109 ||
[Analyze grammar]

mukhe dhṛtaṃ ghṛtaṃ miṣṭarasaṃ puṣṭiṃ dadāti hi |
nahi vahnau ghṛta tṛptiṃ dadāti bhasmatāṃ gatam || 110 ||
[Analyze grammar]

tvaṃ kathaṃ yauvanaṃ vīryaṃ balaṃ śūnye juhoṣi vai |
kiṃ phalaṃ lapsyase tatra coṣare tapaātmani || 111 ||
[Analyze grammar]

tasmāduttiṣṭha vijñānaṃ mayā dattamupāśraya |
dharmaṃ dānavavaryāṇāṃ gṛhāṇa tyaja rogiṇām || 112 ||
[Analyze grammar]

ityukto dānavastena guruṇā rādhike kṣaṇam |
vicārya ca tapastyaktvā kṛtārtho'smītyabhāṣata || 113 ||
[Analyze grammar]

yadahaṃ bodhitaḥ satye nirāśāparipanthini |
varaṃ dehi yathāhaṃ syāṃ bhūbhṛt tathā kṛpāṃ kuru || 114 ||
[Analyze grammar]

tathā'stviti guruḥ prāha tapastatyāja dānava |
vipro bṛhaspatistuṣṭastaporodhanasatphalaḥ || 115 ||
[Analyze grammar]

jagāda dānavairyuktaḥ samārabhasva medinīm |
svāyattīkartumevā'smāt sthānād rājyaṃ yathā bhavet || 116 ||
[Analyze grammar]

śubhaṃ bhūyācca sarveṣāṃ tava bhūyād yatheṣṭakam |
mama varānusāreṇa bhūbhṛttvaṃ te bhaviṣyati || 117 ||
[Analyze grammar]

ityuktvā prayayau vipraḥ pūjāṃ nītvā divaṃ prati |
varāṭako'pi daityendrān saṃgṛhya mantraṇāṃ vyadhāt || 118 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne prabhorvidyārambhe sarvavidyāprāptiḥ buddhiparīkṣā bṛhaspatikṛto varāṭakadaityāya yatnaśīlatopadeśaḥ daityasya tapastyāgaścetyādinirūpaṇanāmā ṣaṭtriṃśo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 36

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: