Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 35 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike kṛṣṇanārāyaṇasya śobhanām |
camatkāramayīṃ līlāṃ bhuktimuktipradāyinīm || 1 ||
[Analyze grammar]

ekadā tu naṭāstatrā''yayuḥ kailāsadeśajāḥ |
naikanāṭyakriyāvijñāḥ samājastabdhatākarāḥ || 2 ||
[Analyze grammar]

bahusādhanasampannāścaindrajālikabodhinaḥ |
sahasramānavāstatra pañcaśatāni kanyakāḥ || 3 ||
[Analyze grammar]

śataṃ gajāḥ śataṃ cāśvāḥ śataṃ ca gavayāstathā |
śatamuṣṭrā gardabhāśca śataṃ kesariṇo daśa || 4 ||
[Analyze grammar]

vyāghrāśca viṃśatisaṃkhyā bhallukā daśa ityapi |
vānarāḥ śatamevāpi haṃsāḥ śukāḥ śataṃ śatam || 5 ||
[Analyze grammar]

śvānastrīṇi śatānyeva gaṇḍakā daśa ityapi |
mallāśca viṃśatistatra saṃhatya bahuvistaram || 6 ||
[Analyze grammar]

nāṭyamaṇḍalamūrdhanyaṃ khyātaṃ tad bhūmimaṇḍale |
ardhanārīśvarākhyena naṭena paripālitam || 7 ||
[Analyze grammar]

śataṃ tu garuḍāstatra śataṃ cā'nalapakṣiṇaḥ |
kāmarūpadharāḥ sarve kalpadrulabdhabhojanāḥ || 8 ||
[Analyze grammar]

antarīkṣagatayaśca vyomanagaradarśakāḥ |
vidyutkalāprayoktāro bahurūpapradarśakāḥ || 9 ||
[Analyze grammar]

vidyante kṛtaśikṣāśca yatra nṛpaśupakṣiṇaḥ |
saurāṣṭre kuṃkumavāpīkṣetre tannāṭyamaṇḍalam || 10 ||
[Analyze grammar]

aśvapaṭṭasarastīre cottare samuvāsa ha |
kṛtasthānaṃ jalapānaṃ snānaṃ cakāra vāriṣu || 11 ||
[Analyze grammar]

pauṣamāse pūrṇimāyāṃ nāṭyaṃ rātrau cakāra tat |
viśālo maṇḍapastatra ramyaḥ krośamito'bhavat || 12 ||
[Analyze grammar]

lakṣaśo mānavāstatra draṣṭuṃ saurāṣṭravāsinaḥ |
āyayuḥ paritastatra niṣedurdṛṣṭihetave || 13 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaśca lomaśo muniḥ |
mātā pitā kanyakāśca niṣedurnarayoṣitaḥ || 14 ||
[Analyze grammar]

vidyuddīpā nisargāśca maṇḍapasthitaraśmiṣu |
cakāśire candratulyā divābhrāntistadā'bhavat || 15 ||
[Analyze grammar]

tāvannisargavādyāni tvavādyanta ca maṇḍape |
stambhaśirassu miṣṭāni brahmaparṣannibhāni vai || 16 ||
[Analyze grammar]

stambhakumbhīṣu ca tatra babhūvurgītikāḥ śubhāḥ |
vyomavāṇīsvarūpiṇyo gāyakairvādakairyutāḥ || 17 ||
[Analyze grammar]

stambhamadhyeṣu lokyante kanyānāmayutāni ca |
śrīramākamalāgaurītulyarūpāṇi sarveśaḥ || 18 ||
[Analyze grammar]

vitāneṣu tadā svargaṃ sudharmā cāpi vīkṣyate |
alakā cā'mṛtā svarṇā hiraṇyā cāśmakā ca pūḥ || 19 ||
[Analyze grammar]

kalpaparṣat vilokyante śobhottaravirājitāḥ |
vastrabhittiṣu lokyante surā daityāśca dānavāḥ || 20 ||
[Analyze grammar]

ṛṣayaḥ pannagāśceśāḥ pitaro mānavottamāḥ |
nisargadarśanāścaite vilokyante samantataḥ || 21 ||
[Analyze grammar]

kṛtrimaṃ sarvamevedaṃ tvaindrajālikadarśanam |
maṇḍape saṃvilokyaiva parṣat stabdhā'bhavat kṣaṇam || 22 ||
[Analyze grammar]

atha gītiḥ svastivācya nāndīvodhakamaṃgalam |
aśrūyata kṛṣṇanārāyaṇastutyātmakaṃ tadā || 23 ||
[Analyze grammar]

jaya jaya jagadiṣṭo jaya jaya jagadiṣṭaḥ |
jaya janavandita nanditavadanaḥ kṛtamadaripudamanaḥ |
jaya jaya jagadiṣṭaḥ || 24 ||
[Analyze grammar]

jaya puruṣottama muktasuvandita nanditanijaśaraṇaḥ |
jaya rādhādhipa jaya kamalādhipa jaya mādhava dhavagaḥ || 25 ||
[Analyze grammar]

jaya jaḍacetanamadhyakṛtāśraya pāravatīvaraṇaḥ |
jaya nārāyaṇa cāmṛtanivasana brahmaparaṃ hṛdayaḥ || 26 ||
[Analyze grammar]

jaya māṇikyapate'kṣarapālaka suramunipitṛdharaḥ |
jaya cātman jaya prabhāpate jaya kambharāśrītanujaḥ || 27 ||
[Analyze grammar]

jaya gopālatanūdbhavabālaka jaya brahmāṇḍadharaḥ |
jaya śaṃkaracaritātmanivedana vaiṣṇavakaṣṭaharaḥ || 28 ||
[Analyze grammar]

jaya kanyā'rbudapadmapate priya lakṣmīśvara sukhadaḥ |
jaya kuṃkumavāpīdhṛtacaraṇa jaya cāśvasarastaraṇaḥ || 29 ||
[Analyze grammar]

jaya dhāmādhipate'dhipate jaya mañjulamūrtidharaḥ |
jaya cānandanidhe saguṇeśvara svastikaraḥ sukaraḥ || 30 ||
[Analyze grammar]

jaya saurāṣṭramaṇe hyavatārin haṃsaga janalīlaḥ |
jaya sarjaka rakṣaka hāraka jaya jaḍacetanatanugaḥ || 31 ||
[Analyze grammar]

ityaśrūyanta māṃgalyavācastatra tataḥ param |
prastāvakṛt kṛṣṇaveṣo raṅgamadhye hyupasthitaḥ || 32 ||
[Analyze grammar]

nemuḥ pāriṣadā māṃ ca praṇamantaṃ sabheśvaram |
avocaṃ ca tadā cāhaṃ nāṭyamādyantagarbhitam || 33 ||
[Analyze grammar]

parabrahma jagadyonirjagadādirajaḥ prabhuḥ |
parāvarāṇāṃ paramaḥ sarvalokagurorguruḥ || 34 ||
[Analyze grammar]

kṛpayā lokaśreyo'rthaṃ kambharāgarbhago hyayam |
prabhuḥ prabhūṇāṃ paramaścāvatīrṇo'sti bhūtale || 35 ||
[Analyze grammar]

so'yamāyāti bālātmā paśyantu taṃ pareśvaram |
ityuktvā'haṃ ca tiṣṭhāmi rādhe bālaṃ pradarśayan || 36 ||
[Analyze grammar]

tāvadbālaḥ kṛṣṇaveṣastatra raṅge samāyayau |
dadarśa ca samājastaṃ koṭikoṭyarkasannibham || 37 ||
[Analyze grammar]

athā'sya varṣmaṇaḥ koṭikṛṣṇarāmanarāyaṇāḥ |
niryayurvāsudevādyā vyūhāścāpi tathā'rbudāḥ || 38 ||
[Analyze grammar]

bhūmānaśca mahāviṣṇuvairājavedhaso'pi ca |
sadāśivo'vatārāśca niryayurbāladehataḥ || 39 ||
[Analyze grammar]

pitaraḥ ṛṣayo devāstattvāni mānavāstathā |
nāgā daityā dānavāśca vṛkṣāḥ śailāstathā''pagāḥ || 40 ||
[Analyze grammar]

niryayurjaṅgamā devyo sthiramānasasṛṣṭayaḥ |
sarvaṃ pradarśitaṃ bāle kṛṣṇe nārāyaṇe tadā || 41 ||
[Analyze grammar]

samājastaṃ vilokyaiva svaṃ svalokān narāyaṇe |
āścaryaṃ paramāpanno jayaśabdānuvāca ha || 42 ||
[Analyze grammar]

athopahāraṃ kṛtvā'hamavocaṃ darśakāṃstadā |
so'yaṃ bālaḥ paramātmā bhavanmadhye virājate || 43 ||
[Analyze grammar]

śrīmadgopālakṛṣṇasya pārśve śrīparameśvaraḥ |
ityukto hi mayā yāvajjanastāvannarāyaṇaḥ || 44 ||
[Analyze grammar]

paṭapṛṣṭhe yayau nītvā pāriṣadanamaḥkriyām |
athā''yayuḥ pāravatī lakṣmīḥ rādhā prabhā puraḥ || 45 ||
[Analyze grammar]

tāvat kiśorarūpo'sau bālakṛṣṇaḥ samāyayau |
catasro vandanaṃ cakruḥ patyuḥ pumuttamasya tāḥ || 46 ||
[Analyze grammar]

pādaprakṣālanaṃ cakruḥ papuścaraṇavāri tat |
tatastaṃ pūjayāmāsuścakrurnīrājanaṃ tathā || 47 ||
[Analyze grammar]

rājate śrīharistatra svarṇāsane'rpitāñjaliḥ |
atha tāḥ śrīharermūrtau catasro'pi layaṃ yayuḥ || 48 ||
[Analyze grammar]

janāḥ punaśca dadṛśuścodbhūtāḥ śrīharestanoḥ |
śataṃ ca dvādaśa cāpi codbhūtāḥ śrīhareḥ priyāḥ || 49 ||
[Analyze grammar]

tathā ca dadṛśurlokā lomaśasyāśramaṃ mahat |
kanyakāyā hareḥ patnyaḥ koṭyarbudābjasaṃkhyakāḥ || 50 ||
[Analyze grammar]

niryayuḥ śrīharermūrte'rnāṭyavedyāṃ lulophire |
raṅgasthāstāḥ svakaṃ rūpaṃ nāṭye dṛṣṭvā tu vismitāḥ || 51 ||
[Analyze grammar]

brahmasaraso devyaścāpsaraso niryayurhareḥ |
raṅge dṛṣṭvā pāriṣadāḥ satālajayaghoṣaṇām || 52 ||
[Analyze grammar]

cakruḥ prasannāḥ paritaḥ parihārastato'bhavat |
athā''yayau raṅgapīṭhe śrīmadgopālakṛṣṇakaḥ || 53 ||
[Analyze grammar]

kambharāśrīmahālakṣmīsahito bālakṛṣṇavān |
datvā devebhya āśīrvādān saputro gṛhaṃ yayau || 54 ||
[Analyze grammar]

evaṃ pradarśya raṅgeśaḥ paṭapṛṣṭhe yayau punaḥ |
ityevaṃ rādhike sarvamavatāritvabodhakam || 55 ||
[Analyze grammar]

caritraṃ sampradarśyaiva tatparihāramācarat |
athā'nyad dṛśyamāpede maṇḍape vyomamārgake || 56 ||
[Analyze grammar]

rajjujāleṣu baddheṣu naṭā dṛḍhasuveṣiṇaḥ |
śatasaṃkhyāścāvateruḥ pratirajjuṃ vihaṃgamāḥ || 57 ||
[Analyze grammar]

uḍḍayante śatahastān raśmeḥ raśmyantaraṃ prati |
chatrābhyāṃ cāpi gacchanti sahasrahastakāmbaram || 58 ||
[Analyze grammar]

rajjuprāntaṃ samādāya kṣipto yāti śatottaram |
dhanuṣā śaravat kṣiptaḥ sahasrottaramāyayau || 59 ||
[Analyze grammar]

padbhyāṃ kṣiptaḥ prayātyeva śatahastocchrayaṃ punaḥ |
nirālambo'vatarati rajjumadhye'valambate || 60 ||
[Analyze grammar]

vaṃśādvaṃśāntaraṃ yāti sthalāt sthalāntaraṃ ca khe |
ekaraśmau ca bahūnāṃ parasparābhiyāyinām || 61 ||
[Analyze grammar]

sthālyāṃ dattapadānāṃ ca madhye sannihitātmanām |
aspṛṣṭvā'nyonyamevā'tra raśmau tvagre pravāsanam || 62 ||
[Analyze grammar]

tata uḍḍayanaṃ prānte prāntāntare'valambanam |
madhye vyomnyavalambantaṃ cūmbayitvā janāntaram || 63 ||
[Analyze grammar]

atha rajjuniṣadanoḍḍayanaṃ sarvato diśam |
anālambaṃ kareṇāpi padbhyāṃ vā'nyena carmaṇā || 64 ||
[Analyze grammar]

evamuḍuyanaṃ nāṭye darśayitvā tataśca te |
cakruśca gopuraṃ ramyaṃ pañcāśannāṭyaśikṣitāḥ || 65 ||
[Analyze grammar]

dvitīyaṃ gopuraṃ cakruḥ śataṃ caikordhvagaṃ tataḥ |
tṛtīyaṃ gopuraṃ cakrustriśataṃ dvitīyopari || 66 ||
[Analyze grammar]

pañcāśatpuruṣā madhye staṃbhadṛśyāstatadā'bhavan |
ityevaṃ ca sudharmāyā gopuraṃ ramaṇīyakam || 67 ||
[Analyze grammar]

kammānikātrayayutaṃ pañcāśanmānavā vyadhuḥ |
tatra pārśve sthitāḥ kanyāḥ puttalya iva sarvaśaḥ || 68 ||
[Analyze grammar]

divyarūpadharāḥ sarvāḥ paryo devyaḥ suśobhanāḥ |
hastacāmaraśobhāśca saptakalaśamastakāḥ || 69 ||
[Analyze grammar]

śobhante gopure tatra sarvasiddhiparāyaṇāḥ |
ityevaṃ gopuraṃ rādhe kārayitvā naṭeśvaraḥ || 70 ||
[Analyze grammar]

sā'mbālikaṃ gajasainyaṃ nyaveśayattadantaram |
gataṃ punarnirgataṃ ca yadā pratyekatogajam || 71 ||
[Analyze grammar]

gajaṃ gajaṃ prati tatra gopuramānavastriyaḥ |
ūrdhvamutplutya ca śanairavaterurgaje gaje || 72 ||
[Analyze grammar]

gajasainyaṃ sāntameva gopurā api santi na |
evaṃ dṛṣṭvā mahāyatnaṃ mahākauśalyameva ca || 73 ||
[Analyze grammar]

jayakāro'bhavannaṭeśvaranaṭanaṭīkṛte |
naitādṛśaṃ purā dṛṣṭaṃ gopuraṃ drakṣyate na vā || 74 ||
[Analyze grammar]

kuṃbhakaṃ tu vinā''yāmaṃ kaiścit kartuṃ na śakyate |
vihāyasagatīnāṃ tu saralā gopurakṛtiḥ || 75 ||
[Analyze grammar]

atha hastyuṣṭrakāśvānāṃ prāsādāstatra nirmitāḥ |
sāptabhaumā yatra narā nāryo dolāsu sarvataḥ || 76 ||
[Analyze grammar]

āndolanaṃ prakurvanti sthiraprāsādabhūmiṣu |
madhye sopānamārgāśca gavayā'javṛṣādijāḥ || 77 ||
[Analyze grammar]

bhūmikāścānalapakṣigāruḍapakṣikalpitāḥ |
chatraṃ pannagavaryāṇāṃ raśmayaḥ pannagāśca vai || 78 ||
[Analyze grammar]

śukā haṃsāḥ kūjanaṃ ca kurvanti rajjusaṃsthitāḥ |
udyānāni ca paritastadendrajālakāritāḥ || 79 ||
[Analyze grammar]

araṇye vahnijālāni vṛṣṭijālāni cāmbare |
vāyuvegāstathā saudhe sūryacandrau ca kṛtrimau || 80 ||
[Analyze grammar]

saudheṣu vānarāstatrodyānaphalāni bhuñjate |
evaṃ pradarśya prāsādān parihāraṃ tadā'karot || 81 ||
[Analyze grammar]

atha mallāḥ samāyātā mallayuddhārthamutsukāḥ |
vividhaṃ mallayuddhaṃ te narā nāryastadā vyadhuḥ || 82 ||
[Analyze grammar]

parihāraṃ tasya kṛtvā tadā hāsyakaraṃ param |
susainyaṃ vānarāṇāṃ vai bhallukānāṃ mahattaram || 83 ||
[Analyze grammar]

mānuṣaveṣayuktānāṃ bhaṭānāṃ śastradhāriṇām |
siṃhagardabhagaṇḍakavyāghravāhanayāyinām || 84 ||
[Analyze grammar]

āgataṃ raṅgamadhye tad yatra śvānaḥ śṛgālakāḥ |
yuddhavāditrasaṃvādā mahiṣārohiṇastadā || 85 ||
[Analyze grammar]

senāpatiśca śarabhastatsainyaṃ ca parasparam |
dvedhā bhūtvā paṭapṛṣṭhe samārebhe mahāraṇam || 86 ||
[Analyze grammar]

yuddhe hatāstadā tatra prāyaśaḥ ṛkṣavānarāḥ |
bhallukā gardabhāḥ śvānaḥ śṛgālāḥ siṃhanāśitāḥ || 87 ||
[Analyze grammar]

aindrajālikamevā''sīt hataṃ yadyat tadā'bhavat |
satyāstu vānarāḥ ṛkṣā bhallukādyā hatā na vai || 88 ||
[Analyze grammar]

atha tasya parihāraṃ cakre naṭeśvarastataḥ |
vyomayuddhaṃ kumārīṇāmabhūttadindrajālakṛt || 89 ||
[Analyze grammar]

hatā bhinnāḥ patantyeva vyomnaḥ kumārikā bhuvi |
sarvaṃ kumārikāsainyaṃ hataṃ suptaṃ bhuvastale || 90 ||
[Analyze grammar]

tadā nārīśvaraḥ senāpatiḥ ruroda vai bahu |
aho me kanyakā naṣṭāḥ sarvaṃ sainyaṃ hataṃ mama || 91 ||
[Analyze grammar]

tadā bālaḥ svayaṃ kṛṣṇo jīvayāmāsa kanyakāḥ |
rudracchāyā svarūpāstāḥ kanyā raudryaḥ sahasraśaḥ || 92 ||
[Analyze grammar]

navīnā eva bhagavānnirmame aindrajālikāḥ |
nārīśvaro mahāścaryaṃ prāpto garvaṃ vimucya ca || 13 ||
[Analyze grammar]

papāta pādayostatra bālakṛṣṇasya vai tadā |
parihāraṃ cakārā'tha dṛśyasyā'sya naṭādhipaḥ || 94 ||
[Analyze grammar]

aindrajālikakanyāstāḥ sahasraṃ rudrasannibhāḥ |
mumuhuḥ śrīharau tatra vavruśca varadānakam || 95 ||
[Analyze grammar]

tvaṃ nāthā'smatpatiḥ prāṇarakṣako bhava sarvadā |
hariḥ prāha tathā'stveva lomaśāya nyavedayat || 96 ||
[Analyze grammar]

lomaśasyā''śrame tāśca rarakṣa bhagavān svayam |
atha siṃhā raṅgabhūmau samānītāstu paṃktiśaḥ || 97 ||
[Analyze grammar]

tasya śikṣakavaryeṇa mukhavyāpādānaṃ tadā |
kāritaṃ tanmukhamadhye narā nāṭyakarāstadā || 98 ||
[Analyze grammar]

daduḥ śirāṃsi naijāni tadāścaryaṃ mahaddhyabhūt |
atha tatparihāraṃ ca kṛtvā nārīśvaraḥ svayam || 99 ||
[Analyze grammar]

kārayitvā kesariṇo mukhavyāpādanaṃ tadā |
svasyaiva mastakaṃ mukhe dadāvāścaryakṛd yathā || 100 ||
[Analyze grammar]

atha tasya mahāgarvaṃ jñātvā kṛṣṇanarāyaṇaḥ |
garvavināśanārthāya matiṃ kesariṇe dadau || 101 ||
[Analyze grammar]

ayaṃ me rakṣakastvāste pīḍāṃ nityaṃ karoti hi |
tasmādya śirastasya bhakṣayāmi prasahya vai || 102 ||
[Analyze grammar]

iti nirṇīya ca ruṣā mukhe dhṛtaṃ tu mastakam |
acūrṇayat balānmukhaṃ dṛḍhaṃ pidhāya kesarī || 103 ||
[Analyze grammar]

hāhākāro mahānāsīd dṛśyanti śokasāgaraḥ |
ruruduśca naṭā naṭyaḥ śataśo'tha sahasraśaḥ || 104 ||
[Analyze grammar]

yadyapi ca svayaṃ rudrastvardhanārīśvaraḥ prabhuḥ |
naṭeśvaro dadau svasya śiraḥ kālamukhe tadā || 105 ||
[Analyze grammar]

nirbhayo'bhūt siddhimāṃśca tathāpi paravaśyatā |
devairjñātā svayaṃ tatra cātha kṛṣṇanarāyaṇaḥ || 106 ||
[Analyze grammar]

bālakaḥ svāsanācchīghramutthāya harasannidhau |
jagāma tu satī śaṃbhumaṃke nidhāya śocati || 107 ||
[Analyze grammar]

satīmāha pradehyetanmastakaṃ kūrcitaṃ tu yat |
hastasparśena vai svasthaṃ yathāpūrvaṃ karomi vai || 108 ||
[Analyze grammar]

ityuktvā vāmahastena pasparśa śrīnarāyaṇaḥ |
rādhike satvaraṃ śaṃbhoḥ śiraḥ pūrvavadābhavat || 109 ||
[Analyze grammar]

śaṃbhurutthāya ca kṛṣṇanārāyaṇaṃ pareśvaram |
praṇanāma prasannaḥ san garvaṃ jahau haraḥ svayam || 110 ||
[Analyze grammar]

atha bālo haraṃ prāha darśanaṃ dehi vai hara |
ardhanārīśvaro bhūtvā pāriṣadebhya eva tu || 111 ||
[Analyze grammar]

śaṃbhustadā'bhavat tatra cārdhanārīśvaraḥ svayam |
ardhaṃ nārīsvarūpaṃ cā''nakhakeśaṃ suśobhanam || 112 ||
[Analyze grammar]

keśā jaṭāḥ śmaśrvaśmaśrūḥ stanā'stanaṃ tadā'bhavat |
yoniliṃgaṃ vṛṣaṇaikaṃ lomālomaṃ tadā'bhavat || 113 ||
[Analyze grammar]

śāṭīcarma bhūṣaṇā'bhūṣaṇaṃ rūpaṃ tadā'bhavat |
raṅge taṃ tādṛśaṃ dṛṣṭvā tadantaḥ śrīhariṃ tathā || 114 ||
[Analyze grammar]

dṛṣṭvā samājaḥ sahasā tutoṣā'tīva tatkṣaṇe |
naṭeśvaraḥ svayaṃ śaṃbhurnaṭāstasya gaṇā ime || 115 ||
[Analyze grammar]

paśvādyāstasya bhaktāśca hariṃ toṣayituṃ nanu |
āyātā nāṭayavidhaye tuṣṭo hariḥ svayaṃ tataḥ || 116 ||
[Analyze grammar]

dadau vāsaṃ cāśvapaṭṭasarasyevottare taṭe |
divyadehān pracakre tān sarvān naṭān naṭīḥ prabhuḥ || 117 ||
[Analyze grammar]

pāritoṣikamiṣṭaṃ ca paradhāmagatiṃ dadau |
tīrthaṃ tannaṭanāṭyākhyaṃ sarvoddhārakaraṃ param || 118 ||
[Analyze grammar]

pāpināṃ tārakaṃ svargapradaṃ śreṣṭhaṃ babhūva ha |
śravaṇātpaṭhanāccāpi bhuktirmuktiḥ prajāyate || 119 ||
[Analyze grammar]

parihāraṃ tataḥ kṛtvā hariḥ svasyā''layaṃ yayau |
saurāṣṭramānavā devāḥ ṛṣayaḥ pitarastathā || 120 ||
[Analyze grammar]

anye ca darśakāḥ sarve yayuḥ svasvālayān mudā |
ityevaṃ rādhike kṛtvā nāṭyaṃ śrīśaṃkaraḥ svayam || 12 || || 1 ||
[Analyze grammar]

nivāsamakarottatra gaṇaiḥ paśupatattribhiḥ |
prāṇibhiḥ sarvathā cāśvasarasaścottare vane || 122 ||
[Analyze grammar]

vaṭabilvakadambānāmaraṇye vāsamācarat |
yāvat pṛthvī sthirā syācca tāvat tatra nivatsyati || 123 ||
[Analyze grammar]

kṛṣṇaveṣastvayā sākaṃ rādhike'dṛśyatāṃ gataḥ |
kṛtrimo nāṭyasaudhaśca tadānīṃ vilayaṃ gataḥ || 124 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīśaṃkarāya vai |
jagādā'nugrahaṃ kurvan nāṭye ye dehino'tra ca || 125 ||
[Analyze grammar]

bhavān gaṇā narā nāryaḥ kanyakāḥ paśupakṣiṇaḥ |
sarve bhavantu ca dvedhā kṛpayā mama sarvathā || 126 ||
[Analyze grammar]

divyarūpā mama muktā mama dhāmnyakṣarābhidhe |
divyayānaiḥ prayāntyeva caturdhāmuktimāsthitāḥ || 127 ||
[Analyze grammar]

etad dadāmi kṛpayā pāritoṣikamuttamam |
anyarūpairvasantvatra vaṭabilvavane sadā || 128 ||
[Analyze grammar]

ityevaṃ śrīhariḥ prāha nyūṣurharādayaḥ sadā |
vasati śrīhariḥ saudhe śaṃbhoḥ saudhaṃ ca nirmame || 129 ||
[Analyze grammar]

ityevaṃ śaṃkaro devaḥ kṛṣṇanārāyaṇaṃ harim |
toṣayituṃ kṛtavāṃśca divyaṃ nāṭyotsavaṃ param || 130 ||
[Analyze grammar]

bhagavānapi sarvātmā śaṃbhuṃ toṣayituṃ tadā |
bhūtvā tu darśakastatra nāṭyabhūmau sthito'bhavat || 131 ||
[Analyze grammar]

pūrayāmāsa bhaktasya śaṃbhormanorathaṃ hariḥ |
bhaktādhīno yataḥ kṛṣṇanārāyaṇo'sti rādhike || 132 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kailāsīyā'rdhanārīśvaranāṭyamaṇḍalena kuṃkumavāpyāṃ kṣetre kṛtā'laukikānekanāṭyaiḥ prabhuḥ santuṣṭaḥ san śaṃkaragarvagañjano mokṣadaścā'bhavat naṭanāṭyatīrthaṃ cetyādinirūpaṇanāmā pañcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 35

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: