Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 29 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu tvaṃ rādhike varṣe caturthe māghamāsi ca |
niyamaṃ jagṛhurmāghasnānasyā'śvasarojale || 1 ||
[Analyze grammar]

brāhmaṇā ṛṣayaḥ kanyāstathā'nye tatra vāsinaḥ |
brāhmamuhūrtamārabhya janāḥ snānti sarovare || 2 ||
[Analyze grammar]

nityaṃ jale nimajjanti pañcaṣo bālabālikāḥ |
akasmātte na dṛśyante snānakṛdbhirjalasthitaiḥ || 3 ||
[Analyze grammar]

janairapīti tīrasthairvīkṣyate naiva kāraṇam |
kalpayanti janāstatra makarāḥ santi ghātakāḥ || 4 ||
[Analyze grammar]

anye vadanti ca grāhā vidyante'tra samāgatāḥ |
pare tu tarkayantyevaṃ piśācāḥ santi vāsinaḥ || 5 ||
[Analyze grammar]

rākṣasā bhakṣayantyetān bālān ghātakinaḥ khalu |
kimidaṃ kāraṇaṃ tattu pratyakṣaṃ jñāyate nahi || 6 ||
[Analyze grammar]

ākrośo'bhūttadā deśe saurāṣṭre sarvatodiśi |
aśvapaṭṭasarovāri jīvān grasati pañcaṣaṭ || 7 ||
[Analyze grammar]

snānaṃ tatra na kartavyaṃ mriyante bālakā yataḥ |
kenacidvai jale bālā hriyante'śvasarovare || 8 ||
[Analyze grammar]

śrīrādhikovāca |
ko'yaṃ bālaprahartā vai jale tatrā'bhavattadā |
vada me kāraṇaṃ tasya bālānāmabhavacca kim || 9 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
śṛṇu tad rādhike sarvaṃ kathayāmi samāsataḥ |
paścime āraktadeśe rājā'bhūt śāvadīnakaḥ || 10 ||
[Analyze grammar]

śave dehe bhavaścātmā śāvastatraiva dīnavat |
vartate jñānavṛttyeti śāvadīnā'bhidhānavān || 11 ||
[Analyze grammar]

tasya bhāryāśataṃ cāsīt kintu putro na cā'bhavat |
putryastasya sahasraṃ vai vidyante putra eva na || 12 ||
[Analyze grammar]

tataḥ śokaṃ gato rājā papraccha svaguruṃ yatim |
kathaṃ putraḥ prajāyeta kāraṇaṃ me vadā'tra nu || 13 ||
[Analyze grammar]

yatidīno gurustasyovāca dhyātvā kṣaṇaṃ ca tam |
ṛṇānubandhanātputro jāyate ṛṇakāmyayā || 14 ||
[Analyze grammar]

anirvṛtte ṛṇe mṛtyuryasya loke prajāyate |
ṛṇaṃ dātuṃ gṛhe tasya putro vṛṣo'śva eva vā || 15 ||
[Analyze grammar]

uṣṭro'jaḥ khara evā'sau jāyate karmabandhanāt |
adhamarṇagṛhe yadvā uttamarṇaḥ suto bhavet || 16 ||
[Analyze grammar]

pūrvaṃ dattaṃ dhanaṃ nītvā mṛtyuṃ gacchati nirṛṇaḥ |
rājaṃstvaṃ kasyacinnā''sse hyadhamarṇaḥ purā bhave || 17 ||
[Analyze grammar]

tena ko'pi tava nā''sīduttamarṇo dhanapradaḥ |
tadṛṇaṃ te ca naivā'sti kaste suto'tra saṃbhavet || 18 ||
[Analyze grammar]

ānṛṇyaṃ sarvathā śreṣṭhaṃ ceṣṭaṃ muktipradaṃ bhavet |
tathāpi cettavecchā'sti putrārthaṃ kuru pūjanam || 19 ||
[Analyze grammar]

śāvadīnā mahākālī pūjitā balidānataḥ |
putraṃ te dāsyati sārvabhaumaṃ ciraprajīvinam || 20 ||
[Analyze grammar]

śāvadīnāmahākālyai bālasya balidānataḥ |
bālalābho bhavettatra baliḥ śreṣṭha udāhṛtaḥ || 21 ||
[Analyze grammar]

pañcamād vatsarānnyūno bālaścecchubhalakṣaṇaḥ |
dīyeta yadi śāvinyai tadā sāpi dahet sutam || 22 ||
[Analyze grammar]

rājā prāha kathaṃ kīdṛglakṣaṇo bālako'rpyate |
vad tallakṣaṇaṃ yena sārvabhaumo bhavet sutaḥ || 23 ||
[Analyze grammar]

yatidīno'vadattaṃ ca śṛṇu rājan vadāmi tat |
yasya haste matsyarekhā dhanuṣyaṃ jyāśarānvitam || 24 ||
[Analyze grammar]

dhvajaḥ śūlaṃ svastikaṃ ca cakraṃ yavo bhavecca vā |
yasya pāde trigulphāni ca vā prāsādalekhanam || 25 ||
[Analyze grammar]

yallalāṭe tvekarekhā kaṇṭhe śyāmatilaśca vā |
yadrūpaṃ campakābhaṃ ca netraprānte dalāyate || 26 ||
[Analyze grammar]

yajjaghane puttalī ca rekhārūpā virājate |
yadvā vāme sakthini yat pāṇḍuraṃ kamalaṃ bhavet || 27 ||
[Analyze grammar]

sa bālo vai mahākālyai deyo baliṃvidhānataḥ |
tena te bhavitā putraścakravartīmahānṛpaḥ || 28 ||
[Analyze grammar]

yatidīnāttathā śrutvā śāvadīno nareśvaraḥ |
tādṛgbālānveṣaṇārthaṃ siddhayatīn yuyoja ha || 29 ||
[Analyze grammar]

vyomagāḥ siddhayatayo hastarekhāparīkṣakāḥ |
nīlāmbaradharā urvyāṃ vicerurbālalabdhaye || 30 ||
[Analyze grammar]

paśyanti bālarekhāste tathā jyotirgrahādikān |
sarvakhaṇḍeṣu yatayaścaranti sma tadā priye || 31 ||
[Analyze grammar]

tatraikaḥ kāsadīnākhyaḥ saurāṣṭraṃ tvāyayau tadā |
aśvapaṭṭasarastīraṃ cāyayau lomaśāśramam || 32 ||
[Analyze grammar]

uktalakṣaṇabālaṃ śrīkṛṣṇanārāyaṇāhvayam |
śrutavān lomaśāt so'pi kambharānandanaṃ tadā || 33 ||
[Analyze grammar]

vīkṣya lakṣaṇasampannaṃ sarvarekhānvitaṃ śubham |
yayau vyomnā drutam āraktadeśe nṛpatiṃ prati || 34 ||
[Analyze grammar]

uvāca vidyate deśe saurāṣṭre bālakastathā |
kuṃkumavāpikākṣetre gopālakṛṣṇaputrakaḥ || 35 ||
[Analyze grammar]

śrutvā sveṣṭaṃ tadā rājā yataye grāmapañcakam |
dadau cātha yatīn pañca tvindrajālavidastadā || 36 ||
[Analyze grammar]

preṣayāmāsa saurāṣṭraṃ cāśvapaṭṭasarovaram |
māghe snānaparā lokā yatra snānti jale śubhe || 37 ||
[Analyze grammar]

tatra te yatayo nityamacakṣurgocarāstaṭe |
bhramanti sma ca tadbālaṃ hartuṃ yatnapuraḥsarāḥ || 38 ||
[Analyze grammar]

pañcaṣaḍ bālakān nityaṃ jale'ntarbhāvayanti te |
nayanti tān drutaṃ cāraktadeśaṃ bhūmipālaye || 39 ||
[Analyze grammar]

jīvatastān prarakṣanti rājabhṛtyāḥ sukhapradāḥ |
yatayo'śvapaṭṭataṭe kurvantyevaṃ divāniśam || 40 ||
[Analyze grammar]

rekhānvitasya bālasya lābhārthaṃ cā'vido hi te |
rekhā'nabhijñāste sarve haranti bahubālakān || 41 ||
[Analyze grammar]

yatidīnastu rekhāṇāṃ vīkṣaṇaṃ prakaroti hi |
dṛśyate naiva rekhā sā tāvannaiva vimuñcati || 42 ||
[Analyze grammar]

hriyante bālakāstatra hāhākāro hi vartate |
anādiśrīkṛṣṇanārāyaṇaḥ snāti gṛhāntare || 43 ||
[Analyze grammar]

yatīnāṃ karago nā'bhūdaśṛṇod bālanāśanam |
tato'sau bhagavān mātrā samaṃ prasahya vai gṛhāt || 44 ||
[Analyze grammar]

vinirgatya yayau tvaśvapaṭṭasaro'vagāhitum |
mātā snāti taṭe bālo vartate sannidhau yadā || 45 ||
[Analyze grammar]

taṃ jighṛkṣuryatistatrā'dṛśyaḥ śīghramupāyayau |
jalamānavarūpo'sau bhūtvā jagrāha bālakam || 46 ||
[Analyze grammar]

rūpadvayadharo bālastasya hastagato'bhavat |
dvitīyena svarūpeṇa ramate mātṛsannidhau || 47 ||
[Analyze grammar]

māṃ māṃ māī paśya ammāṃ jalamānuṣamulbaṇam |
bālakaṃ pratigṛhṇantaṃ māṃ paśyantaṃ muhurmuhuḥ || 48 ||
[Analyze grammar]

aparaṃ bālakaṃ nītvā yāntaṃ jalatalaṃ ca māṃ |
paśya paśya sabālaṃ taṃ jale viśantamāyatam || 49 ||
[Analyze grammar]

tritālamānaṃ candrābhaṃ piśaṃgakeśamastakam |
siṃhacakṣuḥsamabhrājaccakṣuḥpiśaṃgatārakam || 50 ||
[Analyze grammar]

rajjuvaddīrghikāḥ sarvāṃgulayo bhujayordvayoḥ |
śākhāvallambamānau ca bhujau pīnau ca śuṇḍhavat || 51 ||
[Analyze grammar]

mukhaṃ vānaratulyaṃ ca raktaśmaśrusamanvitam |
daṃṣṭrācatuṣṭayaṃ pārśve dṛśyate barhirulbaṇam || 52 ||
[Analyze grammar]

śṛṃgaṃ cāṃkuśavattasya kapālordhve ca vidyate |
skandhe pucchadvayaṃ pucchadvayaṃ tasya nitambayoḥ || 53 ||
[Analyze grammar]

rajjucatuṣṭayatulya vidyate'sya sudīrghakam |
hṛdye pṛṣṭhake cā'sya dīrgharogāḍhyatā'sti ca || 54 ||
[Analyze grammar]

hastapādāṃgulimadhye jālacarmāṇi santyapi |
nābhau cāsya pataṃgo'sti dīpavadvai prakāśate || 55 ||
[Analyze grammar]

sajālapādā'ṅgulikā dīrghā vidyanta eva ca |
udare koṣṭalī cāste bālaśālāsamā'sya tu || 56 ||
[Analyze grammar]

pādau kurutaḥ karayoḥ karau kāryaṃ ca pādayoḥ |
astanaścāpyakarṇaśca vahniromā bhayapradaḥ || 57 ||
[Analyze grammar]

ciṃciṃhuk ciṃciṃśabdaṃ kurvan jalatale gataḥ |
paśyainaṃ bālakānatra harantaṃ daityasannibham || 58 ||
[Analyze grammar]

paśyantu ca janāḥ sarve mārayantu ca taṃ yataḥ |
ghātinaṃ hiṃsakaṃ śīghraṃ nāśayet sarvayatnakaiḥ || 59 ||
[Analyze grammar]

ityuktvā taddhastagato harirviniryayau jalāt |
darśakāśca janāstatra narā nāryaśca saṃhatāḥ || 60 ||
[Analyze grammar]

abhavan trāsamāpannāḥ śuśucurbahubālakān |
hṛtān bālāṃśca saṃsmṛtya hananopāyamācaran || 61 ||
[Analyze grammar]

śataghnī rakṣitā tīre kṛtrimābālaputtalāḥ |
netuṃ tān puttalāṃścāyād yadā tīre jale'pi ca || 62 ||
[Analyze grammar]

śataghnyā nāśayitavya ityevaṃ nirṇayaṃ vyadhuḥ |
athā'yaṃ vāyurūpeṇa jhaṃjhāvāte vidhāya ca || 63 ||
[Analyze grammar]

siddhadīno'haradvegāt śataghnīṃ puttalīstathā |
trastāśca divase lokāḥ svasvagṛhamupāyayuḥ || 64 ||
[Analyze grammar]

puttallyaśca śataghnī ca sarvaṃ naṣṭaṃ tadā'bhavat |
āścaryaṃ hi janāḥ prāptā lomaśaṃ śaraṇaṃ yayuḥ || 65 ||
[Analyze grammar]

jalamānavanāśārthaṃ ki kāryamṛṣisattama |
bālān harati duṣṭātmā saṃhāro'yaṃ bhayaṃkaraḥ || 66 ||
[Analyze grammar]

śrutvā vai lomaśaḥ prāha saṃvicārya kṣaṇaṃ hṛdi |
ete cāraktadeśīyāḥ yatayaḥ pañca santi te || 67 ||
[Analyze grammar]

indrajālamahāvidyā bahurūpadharāstathā |
mlecchā mlecchakriyā mlecchanṛpā''jñayā'tra cāgatāḥ || 68 ||
[Analyze grammar]

āsurāḥ kārmaṇakāśca hiṃsakā nirdayāstathā |
teṣāṃ vināśanaṃ kṛṣṇaḥ svayameva kariṣyati || 69 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo jānāti tadvidhām |
āsurāṇāṃ vināśārthaṃ prākaṭyaṃ śrīhareryataḥ || 70 ||
[Analyze grammar]

rākṣasānāmauṣadhaṃ ca svayameva kariṣyati |
evamuktvā lomaśo'tra sasmāra bālakṛṣṇakam || 71 ||
[Analyze grammar]

harirhasan samāyācca prabhuḥ kaiśorarūpadhṛk |
garuḍasthaḥ sacakraśca provāca lomaśādikān || 72 ||
[Analyze grammar]

kathaṃ saṃsmṛtavānasmi vadantu śīghrameva me |
lomaśādyāstadā natvā prāhurbālādyupadravam || 73 ||
[Analyze grammar]

jalamānuṣarūpeṇa rākṣasānāṃ saraḥsthitim |
śrutvā sarvaṃ hariḥ prāha matsyaśūladhanurdharam || 74 ||
[Analyze grammar]

sadhvajaṃ bālakaṃ te ca mārgayanti jale sthitāḥ |
madarthaṃ te yatante ca śāvadīnāprapūjane || 75 ||
[Analyze grammar]

arpaṇīyo bālakaḥ samatsyaśūladhanurdhvajaḥ |
balidānena rājā ca sutaṃ vai tādṛśaṃ labhet || 76 ||
[Analyze grammar]

ahaṃ hastagatasteṣāṃ nā'bhavaṃ cā'ta eva te |
vyāpārayanti bālānāṃ haraṇe śikṣayāmi tān || 77 ||
[Analyze grammar]

ityuktvā bhagavān bālo yayāvaśvasarastaṭam |
tāvat sa dhṛtavān kṛṣṇaṃ jalamānuṣarūpadhṛk || 78 ||
[Analyze grammar]

sahasreṣu ca lokeṣu paśyatsveva hi rādhike |
atha hāhākṛtaṃ sarvaṃ cāsīt tatra sarastaṭe || 79 ||
[Analyze grammar]

harirjale sacakraśca praviṣṭo divyarūpavān |
asureṇa dhṛtastena yuyudhe ca jalāntare || 80 ||
[Analyze grammar]

cakreṇa bhagavāṃstasya rajjubandhacatuṣṭayam |
chedayitvā śiraḥśṛṃgaṃ hastapādaprakoṣṭhakān || 81 ||
[Analyze grammar]

tālatrayasamaḥ kṛṣṇaścābaddhya taṃ ca rajjubhiḥ |
ānayāmāsa ca bahirjalājjīvantameva ca || 82 ||
[Analyze grammar]

tālatrayapramāṇaṃ ca śvetaṃ taṃ jalamānuṣam |
dṛṣṭvā janā mahāścaryamavāpurvismayaṃ gatāḥ || 83 ||
[Analyze grammar]

athā'nye yatayastatra catvāro ye jale sthitāḥ |
te'pi vārimanuṣyāṇāṃ rūpairbahiḥ samāyayuḥ || 84 ||
[Analyze grammar]

prārthayāmāsuratyarthaṃ prāṇarakṣaṇahetave |
bālakā māritā naiva sarve jīvanti te jaguḥ || 85 ||
[Analyze grammar]

ānayiṣyāma evā'tra prāṇadānaṃ tu dehi naḥ |
ityukto bhagavān viṣṇuḥ kṛṣṇanārāyaṇaḥ prabhuḥ || 86 ||
[Analyze grammar]

jīvadānaṃ dadau tebhyaḥ samuvāca prabhuḥ punaḥ |
āgacchantu mayā sārdhaṃ vyomnā garuḍagāminā || 87 ||
[Analyze grammar]

yatraite bālakāḥ santi rakṣitā jīvinaḥ khalu |
mlecchā vārimanuṣyāste śrutvā kṛṣṇavacastadā || 88 ||
[Analyze grammar]

vyomnā yayurhariṃ nītvā deśamāraktamujjvalam |
raktavarṇaṃ raktajalaṃ raktamānavamaṇḍalam || 89 ||
[Analyze grammar]

yatrāste sarvamāraktaṃ prāyaśo bhūstaraṃ tathā |
śāvadīno mahārājo yatidīno gurustathā || 90 ||
[Analyze grammar]

śāvadīnā mahākālī yatrāste bhūmipālaye |
tatra kṛṣṇo yatayaste yayuḥ rājñā susatkṛtāḥ || 91 ||
[Analyze grammar]

bālakā darśitāstatra pañcāśat sukhino'vyathāḥ |
sundaraṃ bālakṛṣṇaṃ ca dṛṣṭvā nṛpādayaḥ khalu || 92 ||
[Analyze grammar]

jñātvā siddhayatibhyaśca camatkāraṃ paraṃ śubham |
rājapatnyo rājakanyāḥ śrīhariṃ puruṣottamam || 93 ||
[Analyze grammar]

sammṛdya cottaratailaiḥ sugandhicūrṇakaistathā |
snapayāmāsuratyarthaṃ kavoṣṇairvāribhistadā || 94 ||
[Analyze grammar]

rūpānurūpāvayavaṃ mīnaśūladhanurdharam |
sadhvajaṃ ca karaṃ dṛṣṭvā mumuhurmumudustathā || 95 ||
[Analyze grammar]

aho'yaṃ baliyogyo'sti sa diṣṭyā'tra samāgataḥ |
evamāvedayāñcakruḥ rājānaṃ satvaraṃ striyaḥ || 96 ||
[Analyze grammar]

rājā vicārya tūrṇaṃ hi bhaṭān senāpatīṃstathā |
kārāgāre tu taṃ dhartumājñāṃ dadau prahasya vai || 97 ||
[Analyze grammar]

rūpamugdhāśca tāḥ kanyā necchanti maraṇaṃ hareḥ |
rājñyaḥ putrecchayā tatra balimicchanti vai harim || 98 ||
[Analyze grammar]

bālarūpadharaḥ kṛṣṇo dhṛto bhaṭaistu tatkṣaṇam |
avādyanta ca vādyāni rājā mene kṛtārthatām || 99 ||
[Analyze grammar]

sudarśanaṃ ca garuḍo bālau bhūtvā śubhāsyakau |
bāleṣu ca militvaiva dhairyaṃ dadatuḥ rakṣakau || 100 ||
[Analyze grammar]

atha kṛṣṇo nigaḍasthaḥ kārāgāre kṛto bhaṭaiḥ |
kanyakā mohamāpannāḥ sahasrasaṃkhyakāstadā || 101 ||
[Analyze grammar]

śāvadīnāmahākālīniyamaṃ jagṛhurmudā |
yadi bālo vimucyeta bhaveccāsmatpatistadā || 102 ||
[Analyze grammar]

kariṣyāmo vrataṃ māsaṃ kevalaṃ hi payovratam |
śāvadīnāpūjanaṃ ca kariṣyāmo divāniśam || 103 ||
[Analyze grammar]

adyatastyajyate miṣṭaṃ madhu śṛṃgārakādikam |
śāvadīnādevikāyāḥ kurmo mālādvipañcakam || 104 ||
[Analyze grammar]

ityevaṃ niyamaṃ tāśca jagṛhurbālarakṣakam |
atha rātrau prasuptāśca prajā rājā bhaṭādayaḥ || 105 ||
[Analyze grammar]

śrīharirbandhane supto lokalīlāpradarśakaḥ |
dvitīyena svarūpeṇa vartate svagṛhe prabhuḥ || 106 ||
[Analyze grammar]

kuṃkumavāpikākṣetre sarvānandakaro hariḥ |
vakti cāraktadeśotthāṃ vārtāṃ śrīlomaśarṣaye || 107 ||
[Analyze grammar]

śṛṇvanti sarve sāścaryaṃ manvate dūrabhūmijam |
evaṃ rātrirvyatītā ca prabhātaṃ samajāyata || 108 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne āraktadeśīyarājñā putrārthaṃ śāvadīnākālyai bālabalidānārthakabaddhabālānāṃ mokṣaṇārthaṃ śrīharestatra gamanaṃ sahasrakanyakānāṃ harau mugdhatā cetyādinirūpaṇanāmā ekonatriṃśattamo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 29

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: