Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
athā'sya vatsare yāte dvitīye vatsare śubhe |
prārabdhe kārtikakṛṣṇāṣṭamyāṃ janmotsavaṃ pitā || 1 ||
[Analyze grammar]

pracakāra tadā gurorlomaśasyā'pi pūjanam |
brāhmaṇān bhojayāmāsa dadau dānāni bhūriśaḥ || 2 ||
[Analyze grammar]

sarva tad rādhike tubhyaṃ kathayāmi samāsataḥ |
anādiśrīkṛṣṇanārāyaṇapumuttamasya vai || 3 ||
[Analyze grammar]

saptamyāṃ prātarutthāya śrīmadropālakṛṣṇakaḥ |
smṛtvā kṛṣṇaṃ hariṃ rādhe snātvā prapūjya keśavam || 4 ||
[Analyze grammar]

patrikāṃ lekhayāmāsa vārṣikādyamahotsave |
varṣaṃ me nandanasyaurjakṛṣṇāṣṭamīprage śubham || 5 ||
[Analyze grammar]

pūrṇa prajāyate cātha dvitīyavatsarakṣaṇe |
śubhe dine ca tatraiva mahotsave mudāvahe || 6 ||
[Analyze grammar]

kriyamāṇe mayā''gatya bhavadbhirupabṛṃhite |
svātmā'yamiti matvaiva śobhāvṛddhirvidhīyatām || 7 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaścāśīrnidhiḥ svayam |
nīyantāṃ cāpi dīyantāṃ yathāsnehaṃ śubhāśiṣaḥ || 8 ||
[Analyze grammar]

matvā gṛhaṃ svakīyaṃ cā''gantavyaṃ prārthayāmi vaḥ |
kuṭumbabhṛtyasujanasuhṛtsambandhisaṃhitān || 9 ||
[Analyze grammar]

devarṣipitṛvṛddhānāṃ satāṃ brahmānuśīlinām |
pativratānāṃ sādhvīnāṃ devīnāṃ brahmayoṣitām || 10 ||
[Analyze grammar]

vipradharmavatāṃ bhaktasatsaṃgakāriṇāṃ tathā |
śubhāśīrbhiḥ śiśuḥ śyāmo ghanaśyāmo harirbhavet || 11 ||
[Analyze grammar]

kuṃkumavāpikātīrthe cāśvapaṭṭasarastaṭe |
saurāṣṭre bhūtale sarvairāgantavyaṃ mama gṛhama || 12 ||
[Analyze grammar]

bhadrā yasyottare cāsti pūrvaṃ śatrujitā nadī |
dakṣiṇe vartate vyāghrāraṇyaṃ ca paścime giriḥ || 13 ||
[Analyze grammar]

madhye sarovaraṃ divyaṃ daśakrodhādivartulam |
madhye dvīpo mahānasti prāsādo lomaśāśramaḥ || 14 ||
[Analyze grammar]

tatra gopālakṛṣṇasya mamālayo virājate |
āgantavyaṃ mahābhāgairdvitīyavārṣikotsave || 15 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya paramātmanaḥ |
dhanyo'haṃ kṛtakṛtyo'haṃ bhaviṣyāmyāgamāttu vaḥ || 16 ||
[Analyze grammar]

vaikuṇṭhena sameyaṃ bhūrbhaviṣyatyāgamāttu vaḥ |
putrasya janmasāphalyaṃ bhaviṣyatyāgamācca vaḥ || 17 ||
[Analyze grammar]

vāraṃ vāraṃ praṇamyā''mantrayāmyāgamanāya vaḥ |
caturdaśastarasthānāṃ samājo'tra bhaviṣyati || 18 ||
[Analyze grammar]

parasparaprasaṃgena lābho'labhyo bhaviṣyati |
seviṣye ca yathāśakti mahīmānān samāhitaḥ || 19 ||
[Analyze grammar]

kṛpaṇo'yamiti matvā'nugrāhyo dāsa eva yat |
kambharāśrīstathā cānugrāhyā nārībhirāgamāt || 20 ||
[Analyze grammar]

sarvamānasayuktāṃśca tattvāni cārthayāmyapi |
dravyaguṇakriyājātisaṃsargānarthayāmyapi || 21 ||
[Analyze grammar]

cetanācetanān sarvānāmantrayāmi bhāvataḥ |
mama putro bhavatputro vardhanīyaḥ śubhāśiṣā || 22 ||
[Analyze grammar]

anāgame tu cintā me sarvadā'nāgamātmikā |
utthitā syācca sā mābhūt kṛpā mā khaṇḍitā bhavet || 23 ||
[Analyze grammar]

śāśvatikatā saṃrakṣyā śāśvatikamahotsave |
ityabhyarthya virame'tipratikṣan ṛtayācanām || 24 ||
[Analyze grammar]

ityevaṃ rādhike pitrā prabhoḥ kuṃkumapatrikā |
likhitā bhāvagarbhā ca preṣitā vai digantare || 25 ||
[Analyze grammar]

kṛṣṇāyudhāni sarvāṇi yayurnītvā divaṃ prati |
īśalokān guṇā yayurdhāmānyaiśvaryamaṇḍalam || 26 ||
[Analyze grammar]

pātālādau bhūṣaṇāni yayurnītvā ca patrikāḥ |
rādhike mūrtimantaste kṛṣṇadūtā yathā yayuḥ || 27 ||
[Analyze grammar]

āmantritāśca te yātuṃ prayāṇe cakrire mudā |
svasvalokasyavastūni śreṣṭhapreṣṭhāni sarvathā || 28 ||
[Analyze grammar]

divyānyupadāyogyāni sauvarṇarājatāni ca |
tāntavāni rāsanāni vimānādau dadhuśca te || 29 ||
[Analyze grammar]

ānandaṃ menire kṛṣṇanārāyaṇamahotsavam |
iṣṭaṃ bhāgyaṃ samāyātaṃ matvā babhūvurutsukāḥ || 30 ||
[Analyze grammar]

kuṃkumavāpikākṣetre gopālakṛṣṇalomaśau |
saptamyāmeva sāmagrīsamavāyaṃ pracakratuḥ || 31 ||
[Analyze grammar]

ghṛtakulyā dadhikulyā guḍakulyāśca śarkarāḥ |
madhūni ca vicitrāṇi miṣṭānnānyapi sarveśaḥ || 32 ||
[Analyze grammar]

peyāni mukhacūrṇāni kārayāmāsaturmudā |
kāndivikāśca devānāṃ tayā lakṣmyādiyoṣitaḥ || 3 ||
[Analyze grammar]

kanyakāśca harerbhaktāścakrurmāhānasīyakam |
pātheyaṃ jāṭharārpyaṃ ca yatkiñcidbhinnajātikam || 34 ||
[Analyze grammar]

sarvaṃ vyañjanasāhāyyaṃ cāranālādibṛṃhitam |
lehyaṃ coṣyaṃ bhojyamiṣṭaṃ bhakṣyaṃ bharjitamityapi || 35 ||
[Analyze grammar]

kvāthitaṃ pācitaṃ pratāpitaṃ cārdrīkṛtaṃ tathā |
pepitaṃ kūrcitaṃ dagdhaṃ sārīkṛtaṃ prapecetam || 36 ||
[Analyze grammar]

chūṃkāritaṃ vāṣpitaṃ ca miśritaṃ mathitaṃ tayā |
yadyad yogyaṃ ca tatsarvaṃ cakrurvai niśi sarvathā || 37 ||
[Analyze grammar]

darvī cullī kaṭāhī ca sthālī kuṃbhī mahānasī |
cipiṭī gargarī bhrāṣṭrī cāgaminī ca vardhinī || 38 ||
[Analyze grammar]

mūśalī vallarītyādyā devyaḥ pākasahāyadāḥ |
kuśalinyo ramādīnāṃ kaiṃkaryaṃ cakrurādarāta || 39 ||
[Analyze grammar]

dvādaśa rāśayaścāpi tadā sarvapradeśataḥ |
niyojitāḥ samānetuṃ vastūnyāninyurādarāt || 40 ||
[Analyze grammar]

rāśīnāṃ yatra saṃcārā yatra yatra vasanti ca |
tattadvastūni cādāya samāyayustadotsukāḥ || 41 ||
[Analyze grammar]

meṣī rāśirnivasati dhānyaratnākarādiṣu |
navaśādvalasaṃchannavasudhāyāṃ na sarvaśaḥ || 42 ||
[Analyze grammar]

nityaṃ carati phulleṣu sarasāṃ pulineṣu ca |
ajāvikadhanādau ca sasyeṣu vividheṣu ca || 43 ||
[Analyze grammar]

sā ca naijanivāsebhyo dhānyāni rasavanti ca |
ratnāni mīktikādīni hīrakāṃśca maṇīṃstathā || 44 ||
[Analyze grammar]

pādatrāṇe śirastrāṇaṃ varma caurṇaṃ samujjvalam |
hastatrāṇaṃ kaṭitrāṇaṃ kambalikāśca kambalān || 45 ||
[Analyze grammar]

vasūn vamumatīgarbhāt śākapatrāṇi sarvataḥ |
phullapuṣpāṇi hārāṃśca pakvā''makaṇikāṃstathā || 46 ||
[Analyze grammar]

phalakandān mukhacūrṇānānināya supuṣkalān |
divyā ca meṣadevī sā'rpayāmāsa tu śārṅgiṇe || 47 ||
[Analyze grammar]

atha rāśirvṛṣīnāmnī carate gokulādiṣu |
nivāso vartate tasyāḥ kṛṣīvaladharādiṣu || 48 ||
[Analyze grammar]

śaṃkarasya gṛhe cāpi dharmadevīsvarūpiṇī |
goloke vartate cāpi sāpi divyā tadutsave || 49 ||
[Analyze grammar]

ānināya ca golokāt kāmadhenūḥ sahasraśaḥ |
dhānyānyakṣatagodhūmādīni dugdhājyakāni ca || 50 ||
[Analyze grammar]

bhūrīṇi navanītāni dadhitakrāṇi sarvaśaḥ |
yānavāhanaśibikā bhogyavastūni yāni ca || 51 ||
[Analyze grammar]

ānināya ca kailāsādasaṃkhyaratnakāni ca |
dadau śrīharaye tatrotsavārthe vastupuṣkalam || 5 ||
[Analyze grammar]

mithunīnāmikā rāśirgītanartanaśilpiṣu |
vartate cāpi dampatyoḥ śayyāsanaparigrahe || 53 ||
[Analyze grammar]

vīṇāvādyādiṣu cāpi krīḍāyāṃ ca ratau tathā |
adhvādau ca vihāro'syā vartate gṛhamedhiṣu || 54 ||
[Analyze grammar]

rāśi gurau mahāloke mahājane ca sarvathā |
sāpi divyā divyavastūnyānināyopadātmikāḥ || 55 ||
[Analyze grammar]

gītikānṛtyaśilpādikalāścatuḥpraṣaṣṭikāḥ |
kanyakāḥ sā samānīyotsave śrīharaye dadau || 56 ||
[Analyze grammar]

dugdhaphenanibhāḥ śayyāścāsanāni dyumanti ca |
gṛhasāhāyyasāmagrīḥ sarvāścānāyya vai dadau || 57 ||
[Analyze grammar]

vīṇāvādyāni sarvāṇi rājabhogyasuvaibhavān |
guruyogyān devayogyānānāyya vaibhavān dadau || 58 ||
[Analyze grammar]

martyayogyāṃstathā sarvadehiyogyāṃśca vaibhavān |
nijāśramasthalebhyaścānāyya śrīharaye dadau || 59 ||
[Analyze grammar]

karkināmnī ca yā rāśiḥ kṛkalāsī hi devatā |
salilasthā ca kedāravāpipulinavāsinī || 60 ||
[Analyze grammar]

viviktā'vanisaṃsthā cā''nināya jalamauktikān |
kamalāni vicitrāṇi rasāṃśca vividhāṃstathā || 61 ||
[Analyze grammar]

nūtnakedārasasyānāṃ supakvāḥ śimbikāstathā |
ānināya dadau kṛṣṇanārāyaṇāya cotsave || 62 ||
[Analyze grammar]

siṃhī tu parvatāraṇyadurgakandarabhūmiṣu |
vasati vyādhapallīṣu gahvareṣu guhāsu ca || 63 ||
[Analyze grammar]

sā ca naijāvāsabhūmerānināya sucāmarau |
kastūrīdhātusaugandhyaṃ karpūracandanāni ca || 64 ||
[Analyze grammar]

kauśeyakāni vastrāṇi gajamauktikakāni ca |
aurṇakambalavastrāṇi mṛduni śītahāni ca || 65 ||
[Analyze grammar]

mṛgacarmāṇi ramyāṇi siṃhacarmāṇi vai tathā |
vyāghrahastipracarmāṇi karidantāṃśca hīrakān || 66 ||
[Analyze grammar]

svargarasān kupyarasān khāneyakān rasāṃstathā |
gūṭikāścauṣadhīn divyastambānakṣayakṛllatāḥ || 67 ||
[Analyze grammar]

divyagandhān divyaphalānyapi kalpadrumāṃstathā |
divyapradīpapatrāṇyānināya haraye dadau || 68 ||
[Analyze grammar]

atha vai kanyakārāśiḥ sarvasaubhāgyasundarī |
sarvamaṃgalamāṃgalyā svarṇacampakasūjjvalā || 69 ||
[Analyze grammar]

kalpakanyāsvarūpā ca bhāvanāphaladā sadā |
vrīhipradīpakakarā vasati dampatīśaye || 70 ||
[Analyze grammar]

tāmbūladā ganadharasasāradā''nandadāyinī |
naḍvaleṣu cāmareṣu puṇyeṣu kalikādiṣu || 71 ||
[Analyze grammar]

nagareṣu ca devānāṃ gṛheṣu vasati tathā |
svarge satye martyaloke pātālādau harergṛhe || 72 ||
[Analyze grammar]

sarvatra vasati kanyā cānināya śubhadravān |
kuṃkumā'kṣatasaubhāgyavibhūṣā ratnajhullarīḥ || 73 ||
[Analyze grammar]

kaṃcukān candrasannaddhān ṭopīṃ cāndrīṃ ca śāradīm |
hiraṇyagarbhopaskārān pātrāṇi kaṭakāṃstathā || 74 ||
[Analyze grammar]

asaṃkhyānantapātrāṇi kānakāni mahotsave |
kalaśān gargarīrhāṇḍān vaṭikāḥ sthālikāstathā || 75 ||
[Analyze grammar]

hārān vicitrān pramaṇīn sūryakāntān manoharān |
candrakāntān vahnikāntān devakāntān nināya sā || 76 ||
[Analyze grammar]

cāmarān ratnadaṇḍāṃśca chatrāṇi kānakāni ca |
vetrān yaṣṭīn vellaṇādīn vardhanīḥ kaṇḍanīstathā || 77 ||
[Analyze grammar]

tāmbūlāni vicitrāṇi gucchān cāmpakakaisarān |
kādambakāṃśca kaundāṃśca kalpayaṣṭīṃśca kānakīḥ || 78 ||
[Analyze grammar]

miṣṭānnasthālikā dīrghā naisargikapradīpakān |
gandhān rasān gandhasārān nināya haraye dadau || 79 ||
[Analyze grammar]

tulārāśiśca vai divyā tulānāmnī tu sundarī |
bīthyā''paṇakrayaśālānagarādhvagṛhādiṣu || 80 ||
[Analyze grammar]

dhanāḍhyavyāpṛtisthāne vasati carate tathā |
sā'pi divyā kṛṣṇakāntakṛte nināya cotsave || 81 ||
[Analyze grammar]

annānāṃ veṣavārāṇāṃ pauṣkalyaṃ hrāsavarjitam |
tulāṃ divyāṃ dadau yatra dhṛtaṃ tvakṣayameva hi || 82 ||
[Analyze grammar]

dhanāni svarṇaraupyāṇi mudrāḥ pāśān dadau tu sā |
kuberabhavanānnītvā bahvīḥ smṛddhīrdadau tadā || 83 ||
[Analyze grammar]

vṛścikī yā ca vai tīvrā rāśiḥ śvabhre ca bhūstare |
valmīke gomaye dīrṇe sthale bhūgarbhake tathā || 84 ||
[Analyze grammar]

pāṣāṇādau ca vasati carati drutvagādiṣu |
gṛhabhittau vane kṣetre'raṇye kaccarake truṭau || 85 ||
[Analyze grammar]

divyakanyā ca sā kṛṣṇakṛte nināya śailajān |
śilārasān drumarasān bhūmikandāṃśca mūlakān || 86 ||
[Analyze grammar]

raṇajanyān bhūmijanyān rasān lāvaṇasaṃjñitān |
kaṭvamblamadhurāṃścāpi viṣahāṃśca rasān dadau || 87 ||
[Analyze grammar]

dhanūrāśirdivyakanyā turaṃgarūpadhāriṇī |
dhanuryuktā śaratūṇā śūrā'straśastravidvarā || 88 ||
[Analyze grammar]

gaje rathe turage ca yāne vimānake kṣitau |
śakaṭe śibikāyāṃ ca tiṣṭhati carate tathā || 89 ||
[Analyze grammar]

tattatsthalāni yānāni gajavājirathādikān |
vyomayānāni divyāni vyomodyānayutāni ca || 90 ||
[Analyze grammar]

haṃsaturagahastyādiśobhitāni navāni vai |
vimānāni dadau kṛṣṇanārāyaṇāya cotsave || 91 ||
[Analyze grammar]

makarīnāmato rāśirmṛgāsyā divyakanyakā |
nadīṣu vasati vārdhau mahāsarovarādiṣu || 92 ||
[Analyze grammar]

khāteṣu devaparikhādiṣu sañcarate tathā |
tattatsthānaprajātāni ratnāni haraye dadau || 93 ||
[Analyze grammar]

kuṃbhikārāśirityākhyā puruṣaskandhavāsinī |
riktakuṃbhātmikā kanyārūpā śauṇḍikasadmasu || 94 ||
[Analyze grammar]

dyūtagṛheṣu śālāsu vasati carate tathā |
sā ca dadau koṭikuṃbhān sauvarṇān haraye tadā || 95 ||
[Analyze grammar]

mīnarāśiryugalaṃ saprema tīrthābdhisañcaram |
vasati puṇyatīrtheṣu devabrāhmaṇasadmasu || 96 ||
[Analyze grammar]

mīnī kanyātmikā divyā cāgatya haraye dadau |
pūjāpātrāṇi sarvāṇi pūjādravyottamāni ca || 97 ||
[Analyze grammar]

upacārān ṣoḍaśa saṃpradadau haraye mudā |
evaṃ rāśirdvādaśātmā divyakanyāgaṇastadā || 98 ||
[Analyze grammar]

satyapātālaparyantān sārān śrīharaye dadau |
viśvakarmā''hūta evā''gato maṇḍapamadbhutam || 99 ||
[Analyze grammar]

cakāra śatabhaumaṃ ca kṣetragarbhaṃ digantagam |
vyomavāṭaṃ yānavāṭaṃ samudyānasuśobhitam || 100 ||
[Analyze grammar]

dharmasabhā cendrasabhā sabhā cāpi bṛhaspateḥ |
śukrasabhā brahmasabhā sabhā viṣṇoḥ śivasya ca || 101 ||
[Analyze grammar]

yatra vai maṇḍape tatra samāveśagatāstadā |
siṃhāsanāni divyāni ketavaḥ kānakāstathā || 102 ||
[Analyze grammar]

kalaśāḥ svarṇanirmāṇāḥ śataikasaṃkhyayā sthitāḥ |
sahasraikaśikharāḍhyo naisargikadivākaraḥ || 103 ||
[Analyze grammar]

naisargikaśaśibhrājattejaḥpuñjavirājitaḥ |
vidyuddīpārbudaśobhaḥ koṭitārakarājitaḥ || 104 ||
[Analyze grammar]

vāpīkūpataḍāgādigṛhasādhanamaṇḍitaḥ |
bhośrayapānapramṛdyādidivyadravyavirājitaḥ || 105 ||
[Analyze grammar]

divyamaṇḍanamālādyairdivyamāṇikyabhittikaḥ |
divyamauktikamaṇyādyairhārakādyaiḥ subṛṃhitaḥ || 106 ||
[Analyze grammar]

naikagopuravāṭaiśca sahasradhruvaśāśvataḥ |
madhyevedīmahādivyānalanaisargikājyavān || 107 ||
[Analyze grammar]

lakṣalakṣātilakṣāṇāṃ stambhānāṃ rājirājitaḥ |
sarvadevarṣimunibhirjagatāṃ pālakaiḥ śubhaiḥ || 108 ||
[Analyze grammar]

stambhoparikṛtasthāno divyakīramayūrakaḥ |
divyaśravaṇavīkṣādidivyabhojyagṛhādibhiḥ || 109 ||
[Analyze grammar]

divyārāmavihārādidivyabhojyagṛhādibhiḥ |
divyāplavanabhāgaiśca varāṃgaṇairvirājitaḥ || 110 ||
[Analyze grammar]

vyomagaḥ kāmagaḥ koṭyarbudakanyābhiśobhitaḥ |
divyapradarśanavyāpto divyamallaraṇāṃgaṇaḥ || 111 ||
[Analyze grammar]

divyagāndharvavidyaśca divyanāṭakarañjitaḥ |
daivīvādyakṛtālāpasvaramiṣṭādyamaṇḍitaḥ || 112 ||
[Analyze grammar]

gajasiṃhādipratimaḥ sarvadevavirājitaḥ |
brahmāṇḍe caiśvare loke dhāmni nāsti ca yat khalu || 113 ||
[Analyze grammar]

tattatra nāsti vai viśvakarmanirmitamaṇḍape |
jīvasṛṣṭau ceśasṛṣṭau brahmasṛṣṭau pare sthale || 114 ||
[Analyze grammar]

yat kiñcid vidyate khyātaṃ tadatra maṇḍape kṛtam |
viśvakarmā'karocchailpyaṃ brahmā'karod vidhānakam || 119 ||
[Analyze grammar]

vāsudevo'karod vasturūpāṇi khyātimanti ca |
akṣaraṃ brahma rūpāṇāṃ vyaktatāmakarottadā || 116 ||
[Analyze grammar]

rādhike tvaṃ mahāmāyā nyūnatāmaharaḥ svayam |
lakṣmīḥ pūrṇatvamātiṣṭhajjayā jayamakārayat || 117 ||
[Analyze grammar]

ityevaṃ saptamīsāyaṃ maṇḍapaḥ śobhano'bhavat |
rātrirna dṛśyate tatra śāśvate dhāmni cāgate || 118 ||
[Analyze grammar]

nidrā kuṃkumavāpyāśca kṣetrāt krośagataṃ gatā |
ānandinī mahābrāhmī śaktiḥ saurāṣṭrake sthitā || 119 ||
[Analyze grammar]

sūryasyodayanaṃ pūrvaṃ bimbadarśanamātrakam |
rātryāgamo digantānāṃ kārṣṇyamātrābhiveditaḥ || 120 ||
[Analyze grammar]

vigamaśca digantānāṃ prabhādhāvalyaniścitaḥ |
bālakhilyāgamenaiva sūryodayastu tarkitaḥ || 121 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne kārtikakṛṣṇāṣṭamyāṃ bālakṛṣṇasya prabhordvitīyavarṣārambhotsave sarvalokeṣvāmantraṇapatrikāpreṣaṇaṃ rāśikṛtavastūpasthāpanaṃ mahāmaṇḍapanirmāṇaṃ cetyādinirūpaṇanāmaikonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 19

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: