Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu rādhe bhādrapade pitṛpakṣe harergṛham |
aryamādikapitṝṇāṃ haraye'rpayituṃ sutāḥ || 1 ||
[Analyze grammar]

kanyāḥ samāgatā miṣṭapāyasānnatilānvitāḥ |
phalapuṣpā'gurukastūrikākuṃkumataṇḍulaiḥ || 2 ||
[Analyze grammar]

karpūrādyairyuktasauvarṇādipātrasamanvitāḥ |
purāṇadevapūjārthaṃ sarvaśṛṃgāraśobhitāḥ || 3 ||
[Analyze grammar]

vimānairdivyasāmagrīsaṃbhṛtaiḥ premasaṃplutāḥ |
amāvāsyādine sarvāścāyayurlomaśāśramam || 4 ||
[Analyze grammar]

lomaśaṃ prathamaṃ natvā guruṃ ca pitaraṃ param |
sasmaruśca hariṃ tatra kṛṣṇanārāyaṇaṃ hi tāḥ || 5 ||
[Analyze grammar]

tāvattatra bālakṛṣṇaścāyayau lomaśāśramam |
kanyāpradattapūjādigrahaṇārthaṃ dayāvaśaḥ || 6 ||
[Analyze grammar]

pitṛkanyāḥ kṛṣṇanārāyaṇamāyāntamujjvalam |
manoharaṃ kiśoraṃ ca vilokyotthāya satvaram || 7 ||
[Analyze grammar]

abhijagmuḥ pramodena nemurlājā'kṣatādibhiḥ |
vardhayāmāsuratyarthaṃ nipetuḥ pādayorhareḥ || 8 ||
[Analyze grammar]

abhibhāṣya ca kuśalaṃ parasparamanāmayam |
puṣpahārān dadustasya gale sahasrakanyakāḥ || 9 ||
[Analyze grammar]

padrajo mastake dhṛtvā mūrtiṃ nyadhuśca mānase |
nyadhū rūpaṃ netrayośca snehaṃ nyadhustadantare || 10 ||
[Analyze grammar]

svayaṃ nyadhuścārpaṇe'tha militvā''śramamāyayuḥ |
brahmasarobhiḥ kanyābhiḥ satyalokīyamuttamam || 11 ||
[Analyze grammar]

divyamarpitamevādau haṃsāsanaṃ vimānavat |
śatacandrābhinaddhaṃ ca svarṇavarūthaśobhitam || 12 ||
[Analyze grammar]

amṛtasrāvi paritaḥ sugandhanirjharānvitam |
svayaṃ dolāyamānaṃ ca gītisvaramanoharam || 13 ||
[Analyze grammar]

yathākāmaṃ ca gatimaccaitanyastambabhūṣitam |
maṇisopānasaṃrājat sphāṭikapārśvaghaṭṭitam || 14 ||
[Analyze grammar]

mṛduvibhūtigaddīkātulikāpaṭṭarājitam |
adhyāruroha bhagavān kṛṣṇanārāyaṇaśca tat || 15 ||
[Analyze grammar]

siṃhāsanācchataguṇā śobhā harestadā'bhavat |
athā'psarobhiḥ kanyābhirupānahau sukomale || 16 ||
[Analyze grammar]

makhamallakṛte mṛdvyau vidyuccandrikatārakaiḥ |
svarṇarājatasantānairbharatena virājite || 17 ||
[Analyze grammar]

indragosannibhe ramye cārpite pādayorhareḥ |
niryātaste yathākāmaṃ yathākāmaṃ dhṛtikriye || 18 ||
[Analyze grammar]

kṛṣṇena ca pramodena dhṛte tūpānahau yadā |
ākṣaraṃ divyamevā''bhyāṃ tejaḥ prakaṭitaṃ bahu || 19 ||
[Analyze grammar]

yadavyāpnod digantāṃśca koṭicandranibhaṃ tadā |
athā'ryamādisūryāṇāṃ kanyābhiśchatramarpitam || 20 ||
[Analyze grammar]

suvarṇakaṭavastrāḍhyaṃ rājatīkiṃkiṇīyutam |
suvarṇakalaśaṃ ratnadaṇḍaṃ bhāsuramujjvalam || 21 ||
[Analyze grammar]

kauśeyamañjarīyuk ca ādityacitrarājitam |
atha kuberakanyābhiḥ pādapīṭhaḥ samarpitaḥ || 22 ||
[Analyze grammar]

mṛdusuvarṇakhacitaścandanadrumanirmitaḥ |
siṃhapādasuśobhāḍhyaścāṣṭakoṇasamanvitaḥ || 23 ||
[Analyze grammar]

padmapatramiva svacchaḥ śītalastejasānvitaḥ |
ādarśakhacitaḥ pārśve madhye candravirājitaḥ || 24 ||
[Analyze grammar]

tatra nyadhāccaraṇau śrīpatiḥ svāmipumuttamaḥ |
atha śailasya kanyābhiścāmarau śvetagobhavau || 25 ||
[Analyze grammar]

ratnasuvarṇadaṇḍau cārpitau kṛṣṇāya tuṣṭaye |
athendrakanyakābhiścārpitaṃ vetraṃ tu kānakam || 26 ||
[Analyze grammar]

vedhomastakasaṃśobhaṃ kambukaṇṭhaṃ ca vakṣasi |
valayairvividhairyuktaṃ tato vallyudaraṃ śubham || 27 ||
[Analyze grammar]

pītapaṭakabaddhaṃ ca prānte śeṣaphaṇāyutam |
madhye mauktikahīrakamaṇinaddhaṃ samantataḥ || 28 ||
[Analyze grammar]

atha ca dharmarājasya kanyābhiryaṣṭirarpitā |
kānakī saṃhṛtiśaktimastakā jīvanīpadā || 29 ||
[Analyze grammar]

samādhiśaktimadhyā ca dharmamūrtimukhānvitā |
madhye yāmyasabhāyuktā prānte dūtagaṇānvitā || 30 ||
[Analyze grammar]

atha vāyośca kanyābhirvyajane ratnayaṣṭike |
sauvarṇakaṭakairnaddhe kauśeyaprāntajhallare || 31 ||
[Analyze grammar]

sauvarṇapaṭavākṣepe sūryacandrobhayānvite |
vartule taijasamaṇinaddhe rautyanisargaje || 32 ||
[Analyze grammar]

athartukanyakāḥ kṛṣṇe daduḥ śekharagucchakau |
puṣpāṇāṃ kandukaṃ hārān torān sugandhisaṃbhṛtān || 33 ||
[Analyze grammar]

amlānān divyarūpāṃśca miṣṭasveṣṭasugandhikān |
atha viśvakarmakanyā dadurmukuṭamujjvalam || 34 ||
[Analyze grammar]

ābhūṣaṇāni ca svarṇanirmitāni ca mālikāḥ |
ūrmikā raśanāścāṅgulīyakāni ca mekhalām || 35 ||
[Analyze grammar]

kaṭakānaṃgadān śṛṃkhalāśca nupūrakiṃkiṇīḥ |
kaṇṭhabhūṣā vicitrāśca dadurnārāyaṇāya tāḥ || 36 ||
[Analyze grammar]

atha drukanyakāstasmai dadurvastrāṇi bhāvataḥ |
aṃgarakṣakaṃ dhautraṃ cottarīyakaṃ śiraḥpaṭam || 37 ||
[Analyze grammar]

skandhavastraṃ kaṭipaṭaṃ sauvarṇatārasaṃhitam |
naktakaṃ karavastraṃ ca paṭṭakaṃ satpaṭīṃ daduḥ || 38 ||
[Analyze grammar]

atha śravaṇapitṝṇāṃ kanyāḥ śrāvaṇya ityapi |
daduḥ śrīharaye vāribhṛtān svarṇaghaṭān śubhān || 39 ||
[Analyze grammar]

atha saṃvatsarapitṛkanyāḥ pakvānnapūrikāḥ |
pāyasāni ca śākāni bhojyāni haraye daduḥ || 40 ||
[Analyze grammar]

kālakanyā dadurdivyaṃ kare tvabhayacakrakam |
vahnipitṛkanyakāśca daduḥ pātrāṇi bhūriśaḥ || 41 ||
[Analyze grammar]

sthālīśca vaṭakīścāpi kalaśān tāpalīnikāḥ |
camacān jalapāṃścāpi sauvarṇān rājatādikān || 42 ||
[Analyze grammar]

atha pretapitṛputryo dadustāmbūlakāni ca |
khanijanmapitṛkanyā dadurmāṃgalyavastukam || 43 ||
[Analyze grammar]

dravāṃśca vividhān dhātuvikārotthān suraṃgiṇaḥ |
evamanyāśca pitryaśca nyadhuryogyaṃ hareḥ puraḥ || 44 ||
[Analyze grammar]

vārkṣyo daduścaṭanyādi tiktāmblakaṭumiśritam |
evaṃ bhādre hyamāyāṃ tu pitryaḥ sarvā hariṃ prabhum || 45 ||
[Analyze grammar]

arcayāmāsuratyarthaṃ naijā'sāmānyavastubhiḥ |
tarpayāmāsuratyarthaṃ bhojayitvā punaḥ punaḥ || 46 ||
[Analyze grammar]

pāyasādīni cānnāni phalāni vividhāni ca |
miṣṭapānāni śītāni svādyāni rasavanti ca || 47 ||
[Analyze grammar]

viśvaṃbharo hi bhagavān bubhuje bahurūpadhṛk |
sarveṣāṃ pitṝṇāṃ lakṣakanyānāṃ bhāvanānugaḥ || 48 ||
[Analyze grammar]

lakṣarūpo harirbhūtvā śrāddhaṃ jagrāha tatkṛtam |
atha śrībhagavān tatra sasmāra pitṛdevatāḥ || 49 ||
[Analyze grammar]

brahmādi mukhyadevāṃśca brahmordhvaretaso'pi ca |
munīnṛṣīn surāṃścāpi lokapālān digīśvarān || 50 ||
[Analyze grammar]

śrāvaṇān yāmyapitaṃśca pretapitṝṃśca kālikān |
sāmvatsarikapitṝṃśca khāneyāṃścāpi sarvaśaḥ || 51 ||
[Analyze grammar]

ājyapān somapāṃścāpi barhiṣadāṃstathā pitṝn |
agniṣvāttān karmavaśān sarvānatarpayaddhariḥ || 52 ||
[Analyze grammar]

jalaistilaiḥ phalairājyaiḥ pāyasairmiṣṭabhojanaiḥ |
śākairmadhubhirdadhyannairvividhairbhojyavastubhiḥ || 53 ||
[Analyze grammar]

annavastravāripānairmukhacūrṇādibhistathā |
āgatān sarvapitṝṃśca tarpayāmāsa mādhavaḥ || 54 ||
[Analyze grammar]

koṭiśaḥ pitṛdevān sa tarpayāmāsa keśavaḥ |
prāsādikaṃ mahāpuṇyaṃ bhojayāmāsa bhāvataḥ || 55 ||
[Analyze grammar]

tato dānāni ca dadau koṭiratnāni vai tadā |
kanyābhyaḥ koṭyarbudebhyaḥ sarvābhyo bhagavān svayam || 56 ||
[Analyze grammar]

bhojayāmāsa vidhinā pāyasādīni sarvathā |
miṣṭānnāni ca bahūni peyāni vividhāni ca || 57 ||
[Analyze grammar]

svaprāsādikatāmbūlādīnyapi pradadau prabhuḥ |
tṛptāstāḥ kanyakāḥ sarvāḥ prācyo'vācyaśca pitṛjāḥ || 58 ||
[Analyze grammar]

atha sāyaṃ kṛṣṇanārāyaṇaṃ pupūjurādarāt |
ārārtrikaṃ tataścakrurvandanaṃ ca yathepsitam || 59 ||
[Analyze grammar]

arthayāmāsuretā yāḥ pitṛkanyāḥ samāyayuḥ |
kṛṣṇasevanalābhaṃ vai dātuṃ yāvacca jīvanam || 60 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ prāha tathā'stviti |
sarvāstāstasthurautsukyāllomaśasyā''śrame sadā || 61 ||
[Analyze grammar]

bālakṛṣṇājñayā kṛṣṇasevāparāḥ sadā'bhavan |
pitaro ye ca tṛptāśca gatā naijaṃ svarādikam || 62 ||
[Analyze grammar]

bhagavān bālarūpaśca lomaśaṃ susamarcya ca |
bhojayitvā pūjayitvā tvekarūpo hariryayau || 63 ||
[Analyze grammar]

naijaṃ saudhaṃ kaṃbharāśrīnivāsaṃ sampadāśrayam |
atha sandhyāsamaye śrīhariḥ sasmāra sūryajam || 64 ||
[Analyze grammar]

nārakiṇāṃ tu jīvānāṃ vimokṣārthaṃ hi pāpinām |
tathā pramuktaśeṣāṇāṃ bhujyamānaśarīriṇām || 65 ||
[Analyze grammar]

dharmarājyasya yāmyānāṃ tvabhayaṃ kartumeva ca |
dharmarājaḥ samāyātastatkālaṃ harisannidhau || 66 ||
[Analyze grammar]

jarayā vyādhibhiścāpi mahākālena mṛtyunā |
citraguptena sahito dvitīyarūpadhṛk nayaḥ || 67 ||
[Analyze grammar]

etānāha prabhuścā''dya pitṝṇāṃ divaso mahān |
tṛptipradastataścā'haṃ tvājñāpayāmi sarvathā || 68 ||
[Analyze grammar]

yamalokagatāḥ sarve bhojanīyāstu pāyasaiḥ |
mama prasādaśākādyaiḥ pāvanīyā madicchayā || 69 ||
[Analyze grammar]

sarve śuddhā bhavantvadya yāta svargaṃ ca mokṣaṇam |
ityuktvā pradadau kṛṣṇastebhyaḥ prasādapāyasam || 70 ||
[Analyze grammar]

yamādyā jagṛhustatra bhakṣayāmāsurādarāt |
jalapānādikaṃ kṛtvā kṛtakṛtyān hi menire || 71 ||
[Analyze grammar]

atha kṛṣṇo dadau tebhyaḥ pāyasānnaṃ supuṣkalam |
yāmyebhyaśca pradānārthaṃ yamādyā jagṛhuśca tat || 72 ||
[Analyze grammar]

śrīharerājñayā dharmarājādyāḥ paripūjya tam |
natvā stutvā pādayośca patitvā ca yamakṣayam || 73 ||
[Analyze grammar]

yayuḥ samyak prasannāśca yāmyānāhūya nāṭakān |
yathājñāṃ bhojayāmāsuḥ prasādaṃ pāyasaṃ hareḥ || 74 ||
[Analyze grammar]

bhuktvā pāpāni tūrṇaṃ te kṣālayitvā''ntarāṇyapi |
nirmalāste ca sañjātā dharmarājājñayā tataḥ || 75 ||
[Analyze grammar]

svargaṃ satyaṃ paraṃ lokaṃ mokṣaṃ cāpi yayustadā |
hareḥ pratāpādevaṃ vai pretādyāḥ pitaro gaṇāḥ || 76 ||
[Analyze grammar]

tāritā hariṇā lokapitaraḥ karmavartinaḥ |
avagatiṃ gatāścāpi tāritāste dayālunā || 77 ||
[Analyze grammar]

anugrahārthaṃ jīveṣu yato janmā'sti bhūtale |
evaṃ vai rādhike kṛṣṇanārāyaṇaḥ parātparaḥ || 78 ||
[Analyze grammar]

paraṃ dhāma janān jīvānnayatyeva kṛpāvaśaḥ |
nijayogaṃ dadātyeṣa bhaktasaṃkalpatatparaḥ || 79 ||
[Analyze grammar]

paṭhanāchravaṇāccāsya pitṛmokṣo bhaveddhruvam |
tathaiva yoṣitaḥ pitryo muktiṃ prayānti vai śruteḥ || 80 ||
[Analyze grammar]

śrīrādhikovāca |
pitarastu śrutā devapitaraḥ śrāvaṇāstathā |
pretā yāmyāḥ sāmvatsarāḥ kālā khāneyakāstathā || 81 ||
[Analyze grammar]

agniṣvāttā bārhiṣadā ājyapāḥ somapāstathā |
aryamādyā ṛṣirūpā ūrdhvaretasa aiśvarāḥ || 82 ||
[Analyze grammar]

brahmaviṣṇumaheśāśca mānavā rākṣasāḥ khagāḥ |
yakṣā dūtāḥ piśācāśca bhūtāḥ kūṣmāṇḍakāstathā || 83 ||
[Analyze grammar]

vaināyakāśca vetālā adhogatiṃ gatāśca ye |
ta ete pitaraḥ sarve śrutāstvattaḥ prasaṃgataḥ || 84 ||
[Analyze grammar]

kintu putryastvayocyante yāstu kṛṣṇena tarpitāḥ |
kāstāḥ pitryo bhavantyatra śrāddhabhojanavāsanāḥ || 85 ||
[Analyze grammar]

rāseśvara kṛpāsindho tanme kṛṣṇa pradarśaya |
yāstā nāryo pitryībhūtāḥ kva kathaṃ nivasanti tāḥ || 86 ||
[Analyze grammar]

śrīkṛṣṇa uvāca |
samyak pṛṣṭaṃ tvayā rādhe lokānugrahakāmyayā |
tvaṃ tu jānāsi vai sarvaṃ nibodha kathayāmyapi || 87 ||
[Analyze grammar]

nārīvargo mayā sṛṣṭo goloke mama vāmataḥ |
rādhā lakṣmīḥ satī gaṃgā sarasvatī tathā'parāḥ || 88 ||
[Analyze grammar]

virajā śrīryamī durgā sāvitrī ca tathetarāḥ |
tāḥ pitryaḥ pūrvajāḥ śrāddhe bhuñjate tarpitāḥ priyāḥ || 89 ||
[Analyze grammar]

pitāmahī tu sāvitrī śrīśca vai prapitāmahī |
praprapitāmahī durgā śrāddhe cāyānti tāstadā || 90 ||
[Analyze grammar]

mātā lakṣmīśca vai mātāmahī sarasvatī tathā |
satī pramātāmahī ca śrāddhe cāyānti sarvathā || 91 ||
[Analyze grammar]

yāśca vadhvaḥ snuṣā bālā vidhavā vā kumārikāḥ |
adhavā'pyadatī cā'kṣatā jaraṭhāḥ savāsanāḥ || 92 ||
[Analyze grammar]

vicittāḥ kṛtavāgdānā vivāsitāḥ svatantrikāḥ |
nirvaṃśā niṣkuṭumbāśca nirādhārā nirāśrayāḥ || 93 ||
[Analyze grammar]

akṛtodakaśrāddhāśca tathā'pradattavahnikāḥ |
atīrthavāhikā yāśca'sambandhispṛṣṭayacchavāḥ || 94 ||
[Analyze grammar]

akālamṛtyumāpannā ākasmikamṛtiṃ gatāḥ |
garbhaprasūtidoṣeṇa mṛtā yāścābhicārikāḥ || 95 ||
[Analyze grammar]

abhicāramṛtāścāpi prasahyā'pi ca yā mṛtāḥ |
prasahya maithune mṛtā yakṣarākṣasasaṃhṛtāḥ || 96 ||
[Analyze grammar]

yoniduṣṭā mṛtā yāśca vaidhavyadharmavarjitāḥ |
bahuyogaṃ gatā yāśca parādhīnamṛtiṃ gatāḥ || 97 ||
[Analyze grammar]

bhūtapretapiśācādicchāyāvaśamṛtiṃ gatāḥ |
paścātpuṇyavihīnāścā'kṛtapuṇyavratotsavāḥ || 98 ||
[Analyze grammar]

etā nirvaṃśajāḥ sarvāḥ pitryo bhavanti rādhike |
yāmye vasanti nirvaṃśāḥ kumāryaḥ satyalokake || 99 ||
[Analyze grammar]

maharjanatapassveva tadanyāścāpamṛtyujāḥ |
svarge puṇyakṛtāścāpi nirvaṃśā apsarogaṇāḥ || 100 ||
[Analyze grammar]

bhūvarloke nivasanti bhūtī pretī piśācinī |
ḍākinī śākinī kūṣmāṇḍinī vaināyakī tathā || 101 ||
[Analyze grammar]

vaitālī bhairavī raṇḍā kṛtyā ṣaṇḍhā ca sūtakī |
śavī citā nanāmnī ca śmaśānī ceti rādhike || 102 ||
[Analyze grammar]

etāḥ pitryo bhavantyeva bhuvarbhūlokasaṃsthitāḥ |
nāginī bhikṣukī pipīlikā matsyī ca rākṣasī || 103 ||
[Analyze grammar]

kākī gṛdhrī ca makarī pātāle ca jale sthitāḥ |
etā nirvaṃśamṛtijāḥ pitryo bhavanti rādhike || 104 ||
[Analyze grammar]

mātaro devatā yāśca sāttvikyastā api striyaḥ |
krūradṛśo'thavā vaṃśayutā api mṛteḥ param || 105 ||
[Analyze grammar]

bhavanti pitryaḥ pāpena yathākarmanivāsikāḥ |
tābhyaḥ śrāddhaṃ pradātavyaṃ jānatā viduṣā sadā || 106 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇena tābhya eva ca |
jalānnādi tadā dattaṃ viśvaṃbhareṇa tṛptaye || 107 ||
[Analyze grammar]

tāḥ sarvā api saṃgṛhya prasādamadhigamya ca |
yayuḥ svargādikaṃ saukhyānandasthalaṃ vṛṣānvitāḥ || 108 ||
[Analyze grammar]

śṛṇu tvaṃ rādhike tatra camatkāro mahānabhūt |
niśithe rākṣasā gurormandiraṃ samupāyayuḥ || 109 ||
[Analyze grammar]

śirohīnasteṣu caiko'paro netravihīnakaḥ |
tṛtīyo nāsikāhīnaścaturthaḥ karṇaśūnyakaḥ || 110 ||
[Analyze grammar]

pañcamaḥ pādahīnaśca ṣaṣṭhaḥ kaṭitṛṇopamaḥ |
saptamaḥ pādapṛṣṭhaścā'ṣṭamaḥ pṛṣṭhānanastathā || 111 ||
[Analyze grammar]

navamo'ndho badhiraśca paṃgurmūkaśca kuṣṭhavān |
caturdaśo vātarogī jalodarī napuṃsakaḥ || 112 ||
[Analyze grammar]

saptadaśo malinaśca parito lagnamakṣikaḥ |
aṣṭādaśo galapāśaḥ saśūlaśca tathetaraḥ || 113 ||
[Analyze grammar]

viṃśaḥ śvaphāṭitaḥ kroḍatroṭitaśca tathā'pare |
evamādyā gaṇāścā'śvapaṭṭasaraḥ samāyayuḥ || 114 ||
[Analyze grammar]

krośanto bahudhā''krośān nivedayanto duṣkṛtān |
annahīnā jalahīnāḥ śuṣkakaṇṭhauṣṭhatālukāḥ || 115 ||
[Analyze grammar]

channodarāśca vai pretāścāyayurbahudhā tadā |
rurudurlomaśasyā'gre svoddhārārthaṃ bhṛśaṃ tataḥ || 116 ||
[Analyze grammar]

lomaśaḥ paripapraccha kathaṃ vai pretatāṃ gatāḥ |
tatraikaḥ prāha ca mayā chinnaṃ dvijaśiraḥ purā || 117 ||
[Analyze grammar]

tena pāpina vai jātaḥ śirohīno'tra rākṣasaḥ |
aparaḥ prāha ca mayā cauryakārye gṛheśituḥ || 118 ||
[Analyze grammar]

netre prasphoṭite tena netrahīno'bhavam ṛṣe |
tṛtīyaḥ prāha ca mayā patnyāśchinnā tu nāsikā || 119 ||
[Analyze grammar]

tenā'haṃ nāsikāhīnaḥ preto bhavāmi duḥkhavān |
caturthaḥ prāha ca mayā karṇau chinnau dvijasya vai || 120 ||
[Analyze grammar]

bhūṣāyuktau bhūṣaṇānāṃ mayā'paharaṇaṃ kṛtam |
tena jātaḥ karṇahīnaḥ preto bhavāmi duḥkhavān || 121 ||
[Analyze grammar]

pañcamastu tadā prāha mayā pravāsinaḥ purā |
hatau pādau vane dravyaharaṇārthaṃ tato'pyaham || 122 ||
[Analyze grammar]

pādahīnaḥ samabhavaṃ gacchāmyadhomukhaḥ sadā |
ṣaṣṭhaḥ prāha mayā yaṣṭyā māreṇa ghātitā kaṭiḥ || 123 ||
[Analyze grammar]

goḥ pūrvaṃ tena pāpena bhagnakaṭirbhavāmyaham |
saptamaḥ prāha ca mayā pādau badhvā mama striyāḥ || 124 ||
[Analyze grammar]

kleśitā sā vinā doṣaṃ tena doṣeṇa rākṣasaḥ |
pṛṣṭhapādo bhavāmyatra gatiśaktivihīnakaḥ || 125 ||
[Analyze grammar]

aṣṭamaḥ prāha ca mayā tvajābālāsya kaṇṭhataḥ |
mastakaṃ mroḍitaṃ paścānmāritaṃ cājabālakam || 126 ||
[Analyze grammar]

tena doṣeṇa jāto'smi pṛṣṭhānanaḥ suduḥkhitaḥ |
navamaḥ prāha ca mayā mṛgayākaraṇe purā || 127 ||
[Analyze grammar]

cakṣuḥ prasphoṭitaṃ caikamṛgasya jīvatastataḥ |
jāto'smi tena doṣeṇa jātyandho duḥkhaduḥkhitaḥ || 128 ||
[Analyze grammar]

daśamaḥ prāha ca mayā nindā viṣṇoḥ purā śrutā |
tenā'haṃ janmabadhiraścaikādaśo'pyuvāca tam || 129 ||
[Analyze grammar]

mayā pāde hataḥ śvā ca tenā'haṃ paṃgutāṃ gataḥ |
dvādaśaḥ prāha sādhūnāṃ nindayā mūkatāṃ gataḥ || 130 ||
[Analyze grammar]

agamyāgamanāt kuṣṭhī trayodaśo'vadattadā |
caturdaśo vātarogī viśvāsaghātako'bhavam || 131 ||
[Analyze grammar]

matsyādo'yaṃ jalodarī nāto'stīti jagāda ca |
ṣoḍaśo'yaṃ vyavāyī ca napuṃsako'ṇḍanāśakaḥ || 132 ||
[Analyze grammar]

vṛṣabhāṇāṃ tato jātastathā caṇḍālakarmakṛt |
makṣikāsamabhivyāptaḥ saṃjāto'yaṃ tathā'vadat || 133 ||
[Analyze grammar]

galapāśapradaścāyaṃ galapāśo'bhavattathā |
śūlapradaśca jīvānāṃ śūlarogī tato hyayam || 134 ||
[Analyze grammar]

viṃśaḥ prāha mayā pūrvaṃ śaśādyāḥ śvāpadādibhiḥ |
vidāritā bahupāpo bhavāmyadya vidāritaḥ || 135 ||
[Analyze grammar]

atikaṣṭaṃ ca bhuñjāmo bhojanaṃ nopalabhyate |
tṛṣitā duḥkhitāḥ smo'dya kṛpālurbhagavān yadi || 136 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇa uddhārayettu naḥ |
muktiṃ gatā bhaviṣyāmo vipra muktiṃ pradāpaya || 137 ||
[Analyze grammar]

ityukto lomaśastebhyo dadau mantraṃ jalānvitam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 138 ||
[Analyze grammar]

sasmāra bālakṛṣṇaṃ ca kṛṣṇo drāk tatra cāyayau |
nijapādajalaṃ tebhyo pāyayitvā hariśca tān || 139 ||
[Analyze grammar]

vidhāya divyadehāṃśca caturbhujasvarūpiṇaḥ |
vimānaiḥ preṣayāmāsa vaikuṇṭhaṃ dhāma śāśvatam || 140 ||
[Analyze grammar]

evaṃ muktiṃ pradatvaiva harirnaijālayaṃ yayau |
pāpināṃ muktidātā'yaṃ jayate parameśvaraḥ || 141 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya pitruddhāro bhaveddhruvam |
yaśaḥ kīrtirdhanaṃ dhānyaṃ gāvaścārogyamityapi || 142 ||
[Analyze grammar]

putraḥ pautrāḥ sutāḥ svarṇaṃ mokṣo lakṣmīrvibhūtayaḥ |
bhaveyuḥ sampadaḥ sarvāḥ śroturvakturna saṃśayaḥ || 143 ||
[Analyze grammar]

namastasmai bhagavate sarvoddhāradayālave |
karmāṇi pāpināṃ cā'vigaṇayya mokṣadāyine || 144 ||
[Analyze grammar]

daityadānavapāpānāṃ rakṣasāṃ pāvanāya ca |
bhūtapretapiśācānāṃ mokṣakartre namonamaḥ || 145 ||
[Analyze grammar]

dayāloḥ śrīharernāsti dayāyāḥ pāra ityapi |
pāpināṃ tu kvacinnāsti doṣāṇāmanta ityapi || 146 ||
[Analyze grammar]

ityevaṃ rādhike kṛṣṇanārāyaṇaṃ pareśvaram |
jñātvā bhajanti satataṃ te mokṣasthā na saṃśayaḥ || 147 ||
[Analyze grammar]

citte kṛṣṇo hṛdi kṛṣṇaścakṣuṣoḥ kṛṣṇa ātmani |
brahmarandhre yasya kṛṣṇaḥ sa bhavenmokṣago dhruvam || 148 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne pitṛpakṣe pitṛkanyākṛtaharipūjanaṃ harikṛtapitṛtarpaṇādi nārakāṇāṃ mokṣaṇaṃ pitṛstrījātiparicayaḥ pretānāṃ muktiścetyādinirūpaṇanāmā'ṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 18

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: