Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śrūyatāṃ rādhike yuddhaṃ nārīṇāṃ caṇḍayoṣitām |
pherurājagṛhiṇīnāṃ rākṣasīnāṃ bhayānakam || 1 ||
[Analyze grammar]

dāruṇaṃ sarvathānāśakaraṃ prāṇārpaṇātmakam |
patayo'tra mṛtā yasmānmartavyaṃ tatra bhasmasu || 2 ||
[Analyze grammar]

iti kṛtvā yuyudhustā maraṇāṃkagatā yathā |
bhayaṃ tyaktvā hariṃ dṛṣṭvā hanyatāṃ hanyatāmiti || 3 ||
[Analyze grammar]

khaṇḍaśaḥ kūrcabhāgāśca vidhīyantāṃ pracukruśuḥ |
samudrasya yathā pūrapravāhaḥ pūrṇimādine || 4 ||
[Analyze grammar]

tathā sainyaṃ rākṣasīnāṃ bālakṛṣṇagṛhe'patat |
kanyakānāṃ mahāsainyaṃ miśritaṃ na tadā pṛthak || 5 ||
[Analyze grammar]

bhāti yataśca tāḥ krūrā mṛtvā'pi bālakṛṣṇakam |
uddhartuṃ pūravaccāpi prasahyāpi yathākatham || 6 ||
[Analyze grammar]

dhartavyo mārayitavyo jīvato nā'sumān bhavet |
ityeva maraṇaṃ cā'gre kṛtvā hantuṃ pradhāvitāḥ || 7 ||
[Analyze grammar]

pralaye śalabhā vyomno yathā patanti bhūtale |
tathā patanti tāḥ sarvā rākṣasyo bālamandire || 8 ||
[Analyze grammar]

dṛṣṭvaivaṃ vaiparītyaṃ tu bālakṛṣṇastadā prabhuḥ |
prahasan kuṃkumavāpīkṣetraṃ līnaṃ cakāra ha || 9 ||
[Analyze grammar]

rākṣasyastatra ha gṛhasthale vane jalātmakam |
sarvaṃ cākasmikaṃ dṛṣṭvā nirāśā yayurambaram || 10 ||
[Analyze grammar]

kanyakābhirmahāyuddhaṃ cakraḥ roṣātisaṃbhṛtāḥ |
kanyakā divyadehāstā vadhyante śastrakoṭibhiḥ || 11 ||
[Analyze grammar]

na ca tāsāṃ śarīrāṇi bhidyante vahnipiṇḍavat |
na ca duḥkhāni jāyante chedanāni bhavanti na || 12 ||
[Analyze grammar]

svāmivarmasamāvṛttā rakṣāmantrābhirakṣitāḥ |
na mriyante kṛṣṇapatnyo mriyante daityayoṣitaḥ || 13 ||
[Analyze grammar]

chidyante bahudhā śastraiḥ kanyakānāṃ tadolbaṇaiḥ |
dvedhā bhūtā rākṣasī yā sā naikā punarasti vai || 14 ||
[Analyze grammar]

hatā sā jīvato yātā gatā nāyāti vai punaḥ |
ākāśaṃ yuddhasaṃvyāptaṃ raṇacaṇḍīvibhūṣitam || 15 ||
[Analyze grammar]

abhavanmodamāpannaṃ cāvakāśān dadau bahūn |
sahasrakrośapāre vai yuddhākāśo'bhavattadā || 16 ||
[Analyze grammar]

samantataḥ surāṣṭre vai koṭyabjārbudayoṣitām |
eko'pi vidyate nā'tra pumān raṇaglahe tadā || 17 ||
[Analyze grammar]

rākṣasīnāṃ kabandhāśca śirāṃsi bāhavaḥ stanāḥ |
sakthīni ca nitambāśca vyomno nipeturambarāt || 18 ||
[Analyze grammar]

raktavarṣaṃ māṃsavarṣaṃ piṇḍavarṣaṃ babhūva ha |
keśavarṣaṃ śastravarṣaṃ śavavarṣaṃ babhūva ha || 19 ||
[Analyze grammar]

aṃgavarṣaṃ candranibhakhaṇḍavarṣaṃ babhūva ha |
navanītasamā dehā vidāryante'tikomalāḥ || 20 ||
[Analyze grammar]

pātyante patidevārthaṃ parasparaṃ priyāgaṇaiḥ |
yamarājaḥ kṣaṇaṃ yuddhaṃ draṣṭuṃ śrutvā samāgataḥ || 21 ||
[Analyze grammar]

devā ākāśagā yuddhaṃ lokayanti na bhūtajam |
yadā daityastrīgaṇaiśca vijñātaṃ nijanāśanam || 22 ||
[Analyze grammar]

kanyakāśāśvatikatvaṃ tadā mantraiḥ pramantrya ca |
muktānyastrāṇi divyāni bhūtasaṃhārakāṇi vai || 23 ||
[Analyze grammar]

rākṣasībhiḥ prathamaṃ ca bāṣpāstraṃ prahitaṃ tadā |
bāṣpaṃ cā'bhūdambareti nā'jñāyata tṛṇādikam || 24 ||
[Analyze grammar]

lakṣmyā muktaṃ kiraṇāstraṃ bāṣpanāśo babhūva ha |
atha mumoca vai śukrajīvanī dhūmramastrakam || 25 ||
[Analyze grammar]

ambaraṃ dhūmrasaṃchannaṃ netrayorjvalanaṃ hyabhūt |
añjanī ca tadā dhūmrapānaṃ sarvaṃ vidhāya ca || 26 ||
[Analyze grammar]

mumoca tatra vahnyastraṃ rākṣasīlayakārakam |
śukrasañjīvanī tatra meghāstraṃ pramumoca ha || 27 ||
[Analyze grammar]

vṛndā tadā pramumoca śālagrāmāstrakaṃ mahat |
ākāśe śālaśailā vai tāḍayanti tu rākṣasīḥ || 28 ||
[Analyze grammar]

koṭarā rākṣasī śālagrāmāstraṃ tvagilat tadā |
pāṃśvastraṃ pramumocā'tra dhūlyāḍhyaṃ śukrajīvanī || 29 ||
[Analyze grammar]

añjanī tu tadā vāyumantrāstraṃ pramumoca ha |
nāgāstraṃ ṣaṇḍhikā tatra prerayāmāsa sarvataḥ || 30 ||
[Analyze grammar]

gāruḍāstraṃ ca kamalā pramumoca sukhāvaham |
vṛścikāstraṃ pramumoca vikhātā rākṣasī tadā || 31 ||
[Analyze grammar]

cillikāstraṃ pramumoca garutmatī tadā punaḥ |
vahnyaṇuvṛṣṭimakarot prāṇahā śukrajīvanī || 32 ||
[Analyze grammar]

śāradā vahnivṛṣṭiṃ ca jagrāsa līlayā tadā |
atha rākṣasapatnyastā māyāyuddhaṃ tadā vyadhuḥ || 33 ||
[Analyze grammar]

pāṣāṇān maruto vṛkṣān māṃsalohitapūyakān |
sasṛjurmadyadhārāśca bāṇān śastrāṇi sarvaśaḥ || 34 ||
[Analyze grammar]

varṣayāmāsuratyugrān sphoṭacūrṇān savahnikān |
hetīn samantatastīkṣṇān malamūtrādikāṃstathā || 35 ||
[Analyze grammar]

hāhākārastadā jāto bhūtale kanyakāgaṇe |
tadā tu yoginīcakraṃ catuḥṣaṣṭigaṇātmakam || 36 ||
[Analyze grammar]

vidhāya nijarūpāṇi dharādharasamāni vai |
jagrasustāḥ samastāśca māyā mṛṣodbhavā muhuḥ || 37 ||
[Analyze grammar]

āmūlāllayamāpannā yoginībaladharṣitāḥ |
māyā vṛṣṭisvarūpāstā layaṃ yātāstadā punaḥ || 38 ||
[Analyze grammar]

pherucitākhyākṣasyā śavānāṃ varṣaṇaṃ kṛtam |
koṭiśo vai śavā vyomno nipeturyoṣitāṃ tathā || 39 ||
[Analyze grammar]

kukkuṭīnāṃ ca gṛdhrīṇāṃ kākīnāṃ śukayoṣitām |
śyenīnāṃ bhāsanārīṇāṃ kapotīnāṃ śavāstathā || 40 ||
[Analyze grammar]

kravyādīnāmulūkīnāṃ śyenīnāṃ cibarīśavāḥ |
nipeturambarāttatra bhūtalaṃ channatāṃ gatam || 41 ||
[Analyze grammar]

tadā vilokya vai śaṃbhorbhairavī hi mahāsatī |
rūpaṃ cakāra vai naijaṃ daśayojanamāyatam || 42 ||
[Analyze grammar]

lakṣabāhuyutaṃ lakṣarākṣasī śavasarjinīḥ |
jagrāha yugapatsarvā mardayāmāsa tāstataḥ || 43 ||
[Analyze grammar]

lakṣapādairmūḍhmāraistadā cakruśurulbaṇam |
śavasṛṣṭirlayaṃ yātā mṛṣā māyā layaṃ gatā || 44 ||
[Analyze grammar]

atha tadā tu bhairavyā hastagā daityayoṣitaḥ |
pratārayituṃ hastebhyo nirgantuṃ yatnamācaran || 45 ||
[Analyze grammar]

ekaikāstāḥ kare cakru rūpāṇyasaṃkhyakāni hi |
kāścid daśa tathā kāścit pañcāśaccāparāḥ śatam || 46 ||
[Analyze grammar]

yathā haste mamurnaiva tathā tā vyacarat kalāḥ |
bhairavī nijahastānāṃ vardhanaṃ tvakarottadā || 47 ||
[Analyze grammar]

tathā tā api rākṣasyo vṛddhiṃ naijāṃ dadhustadā |
evaṃ bhāre tu mahati tvasaṃkhyadehasarjane || 48 ||
[Analyze grammar]

bhairavīkaratastā vai vinirgatya vimuṣṭikāt |
jagarjurvyomamārgasthā bhairavīṃ mastake muhuḥ || 49 ||
[Analyze grammar]

tāḍayāmāsuratyarthamasaṃkhyā rākṣasastriyaḥ |
prāṇaglahe sthitāstābhirmṛtyubhīrnaiva gaṇyate || 50 ||
[Analyze grammar]

atha dṛṣṭvā mahālakṣmīrasaṃkhyā rākṣasīstadā |
koṭyasaṃkhyasvarūpāstā anantarūpadhāriṇīḥ || 51 ||
[Analyze grammar]

svayaṃ mātā mahālakṣmīḥ smṛtvā kṛṣṇanarāyaṇam |
dadhāra rūpaṃ brahmāṇḍatulyaṃ koṭibhujāyutam || 52 ||
[Analyze grammar]

grahanakṣatratārādyā lambante mūrdhajeṣu vai |
yasyāḥ sā tu mahāghorā sarvaśastraprahāriṇī || 53 ||
[Analyze grammar]

mārayāmāsa saṃgṛhya saṃgṛhya rākṣasīrmuhuḥ |
anyā lakṣmyaścaturhastā aṣṭahastāstathā'parāḥ || 54 ||
[Analyze grammar]

ṣoḍaśahastikāścānyā dvātriṃśaddhastasaṃyutāḥ |
catuḥṣaṣṭibāhuyuktāḥ śatasāhasrasatkarāḥ || 55 ||
[Analyze grammar]

daśasāhasrahastāśca mahālakṣmyā vinirmitāḥ |
ghnanti tā rākṣasīrvyomni samutplutya punaḥ punaḥ || 56 ||
[Analyze grammar]

bahvyastatra hatā naṣṭā vyasavaḥ peturarditāḥ |
mṛtāstāstu mṛtā eva punarutthānavarjitāḥ || 57 ||
[Analyze grammar]

tadātmāno mahālakṣmyāmantarbhāvaṃ prapedire |
balaṃ tvardhādhikaṃ sarvaṃ naṣṭaṃ rākṣasayoṣitām || 58 ||
[Analyze grammar]

mahālakṣmīrbhīrulakṣmīranyā lakṣmyastataḥ kṣaṇam |
vilokya vijayaṃ naijaṃ raṇatūryāṇyavādayan || 59 ||
[Analyze grammar]

kanyakāḥ śrībālakṛṣṇayutā modamathā'labhan |
athaikā rūḍhikā tatra rākṣasī śailarūpiṇī || 60 ||
[Analyze grammar]

bhūtvā papāta vai vyomno bālakṛṣṇopari drutam |
tāvattalājā hyabhavanmahacchailagṛhopamā || 61 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ talājāśailarakṣitam |
abhavat kanyakā garbhaṃ bhayaṃ dūraṃ tato gatam || 62 ||
[Analyze grammar]

rūṇḍhikā vegato yāvattalājāparvate'patat |
chinnā bhinnā ca śikharairvidīrṇā ca mṛtā'bhavat || 63 ||
[Analyze grammar]

athā'parā bhūmitalaṃ praviśya kṣitijātmikā |
hyabhavad dīrgharūpā vai śatayojanamāyatā || 64 ||
[Analyze grammar]

dardūṃrīrūpamāpannā daśayojanamucchritā |
adharoṣṭhaḥ kṛtaḥ pṛthvyāstalarūpaḥ suśobhanaḥ || 65 ||
[Analyze grammar]

ūrdhvoṣṭhaśca kṛtaḥ svargasamastārāmbarānvitaḥ |
yatra naiva hi kāsāñcid vibhramo bhayado bhavet || 66 ||
[Analyze grammar]

kāpaṭyena tathā kṛtvā sarvāstu kanyakāstathā |
kuṃkumavāpikākṣetraṃ cāśvapaṭṭasarovaram || 67 ||
[Analyze grammar]

lomaśasyā''śramaścāpi mukhamadhye cakāra sā |
tāvannārāyaṇaḥ kṛṣṇo jñātvā duśceṣṭitaṃ tadā || 68 ||
[Analyze grammar]

rākṣasyāstu vināśārthaṃ tathā kautukasṛṣṭaye |
svayaṃ vai kanyakārūpaṃ dadhāra kanyakāsu vai || 69 ||
[Analyze grammar]

cakraṃ sudarśanaṃ divyaṃ kare kṛtvā gale sthitaḥ |
kṛṣṇaḥ kṛṣṇānāmakanyā vyarājata kṣaṇaṃ tadā || 70 ||
[Analyze grammar]

sudarśanaṃ mahātejovahniyuktaṃ mumoca saḥ |
vahniyuktena cakreṇa tasyā galamukhodaram || 71 ||
[Analyze grammar]

cakarta khaṇḍaśastāṃ vai maṇḍukīṃ rūṇḍhikāṃ kṣaṇāt |
tasyā medā'sthito jātāścākacakyaciroṭikāḥ || 72 ||
[Analyze grammar]

athā'nyā dāminīnāmnī rākṣasī vīkṣya vai mṛtām |
dardūrikāṃ svayaṃ tejomayaṃ rūpaṃ dadhāra ca || 73 ||
[Analyze grammar]

vyomavyāptaṃ mahāvidyujjvālāmālākulaṃ tataḥ |
sudarśanamagilat sā mukhaṃ vyādāya vaiṣṇavam || 74 ||
[Analyze grammar]

tāṃ ca bhittvā viniryātaṃ drāgeva tat sudarśanam |
yathā vidyullatāṃśāśca nipateyuḥ kṣitau tathā || 75 ||
[Analyze grammar]

dāminī rākṣasī khaṇḍamayī papāta bhūtale |
athā'nyā dyuhanā tatra vapurnirmāya sūryavat || 76 ||
[Analyze grammar]

bālakṛṣṇaṃ mukhe nyasyotpapāta khaṃ divaṃ prati |
vīraśistāvadevā'tra saṃvīkṣya lomaśaṃ munim || 77 ||
[Analyze grammar]

mukhe nyasyotpapātordhvaṃ yayau dūraṃ yadā'mbaram |
kṛṣṇanārāyaṇo bālo lomaśo'pi ca yogirāṭ || 78 ||
[Analyze grammar]

vahnirūpāvubho tatraudare jātau hi dāruṇau |
vahninā jajjvalatuśca rākṣasyau mamratustathā || 79 ||
[Analyze grammar]

udare ca viniṣpāṭya nirgatau lomaśā'cyutau |
athā'nyā dāminī vahnirūpā'bhavat tadāśrame || 80 ||
[Analyze grammar]

lomaśasyā''śramaṃ sarvaṃ kṣetraṃ kuṃkumavāpikam |
dadāha vahninā yāvat kiñcinmātraṃ tadā drutam || 81 ||
[Analyze grammar]

bālāhakī mahālakṣmīrvṛṣṭirūpā babhūva ha |
vahniṃ ca rundhayāmāsa śāntayāmāsa varṣaṇaiḥ || 82 ||
[Analyze grammar]

dhṛtvā tu dāminīṃ tatra jaghāna prāṇataḥ satī |
mṛtā sā dāminī tatra prasārya pādahastakau || 83 ||
[Analyze grammar]

athā'parā ca dhībhakṣyānāmnī rākṣasakāminī |
devīṃ tu kambharālakṣmīṃ skandhe nidhāya khaṃ yayau || 84 ||
[Analyze grammar]

dṛṣṭvā tadā tu sā sādhvī muṣṭyā jaghāna dhīmakhīm |
brahmarandhre mṛtā dhībhakṣiṇī tūrṇaṃ papāta ha || 85 ||
[Analyze grammar]

śauṇḍī vyāghrīrūpadharī bhūtvā gopālakṛṣṇakam |
jagrāha pitaraṃ yāvattāvat pārvatī kārabhī || 86 ||
[Analyze grammar]

bhūtvā vyāghrīṃ cakhādaināṃ pitā svastho'bhavattadā |
athā'nyā raṇacaṇḍībhiḥ kanyābhiḥ sarvatobalaiḥ || 87 ||
[Analyze grammar]

hatāstatramṛtāḥ sarvāḥ śatamātrā'vaśeṣitāḥ |
tāstadā śaraṇaṃ prāptāḥ kuṇṭhādiṣṭidamādikāḥ || 88 ||
[Analyze grammar]

kanyābhistā nigaḍeṣu dhṛtāḥ śastravihīnakāḥ |
vidhavāstāḥ kṛṣṇanārāyaṇaṃ smṛtvā praṇemire || 89 ||
[Analyze grammar]

rurudurbhayamagnāśca prārthayāmāsurīśvaram |
hatā nāthā hi naḥ kṛṣṇa vayaṃ te śaraṇaṃ gatāḥ || 90 ||
[Analyze grammar]

uddhāraya mahāduḥkhāt parātpara mahāprabho |
lakṣalakṣapralakṣāṇāṃ mūlakṛtrimayoṣitām || 91 ||
[Analyze grammar]

rākṣasīnāṃ mṛtānāṃ tvaṃ samuddhāraṃ samācara |
vayaṃ tu cā'balāḥ kṛṣṇa tava priyā hatāḥ khalu || 92 ||
[Analyze grammar]

kva gacchāmaḥ kṛpāsindho talājāvat nijāḥ kuru |
yathālakṣmīḥ ramā rādhā śrīḥ satī pārvatī prabhā || 93 ||
[Analyze grammar]

māṇikyā maṃjulā tāsāṃ dāsīnaiṃjāḥ kuru prabho |
yadvā tāsāṃ ca dāsīnāṃ dāsīrvidhehi mādhava || 94 ||
[Analyze grammar]

tvāṃ vinā na gṛhaṃ cānyat sukhadaṃ tvāyatau matam |
vayaṃ tūbhayatobhraṣṭā labhāmo vai kathaṃ sukham || 95 ||
[Analyze grammar]

tasmānnaijāḥ kuru kṛṣṇa kṣamāpyā'smatsudāruṇam |
karmaprajvālya rakṣatvaṃ divyabhāvaṃ pradehi naḥ || 96 ||
[Analyze grammar]

surāśca bhogino daityā dānavā rākṣasāḥ khagāḥ |
ṛṣayo munayo martyā vṛkṣādyāste prasūtayaḥ || 97 ||
[Analyze grammar]

tava vaṃśa samutpannāstava yogamupāgatāḥ |
kathaṃ pāpena jīvāmo'labhyakāntamupāgatāḥ || 98 ||
[Analyze grammar]

kuru naḥ pāvanīḥ sarvā rakṣobhāvavivarjitāḥ |
ityevaṃ tvarthitastābhiḥ kṛṣṇanārāyaṇaḥ prabhuḥ || 99 ||
[Analyze grammar]

tāḥ sarvā divyadṛṣṭyā ca divyā''pprokṣaṇakena ca |
dveṣabhāvena ca svasya satatasmaraṇena ca || 100 ||
[Analyze grammar]

dhūtapāpā gatarakṣobhāvāśca tā vyadhāttadā |
kāmadhenugavāmāsyairantaḥkṛtvā gavodarāt || 101 ||
[Analyze grammar]

mūtradvāreṇa tatraiva lomaśena nikāsitāḥ |
brahmayogyā abhavaṃstā divyadehā ramā yathā || 102 ||
[Analyze grammar]

visasmarustadā naijān janmasaṃskāravigrahān |
divyā devyo yathā tadvajjātāścandrakalā yathā || 103 ||
[Analyze grammar]

sarvāstāḥ kanyakāḥ kṛṣṇanārāyaṇasya vāñcchayā |
saumyā dvādaśavārṣikyo vaiṣṇavyastilakānvitāḥ || 104 ||
[Analyze grammar]

anyathākartṛkṛṣṇasya prabhāveṇa hi rādhike |
atha yāśca mṛtāḥ kṛṣṇamūrtau līnā raṇe tadā || 105 ||
[Analyze grammar]

tāśca sarvāḥ kṛṣṇamūrternirgatā divyakanyakāḥ |
lakṣasaṃkhyāśca tāḥ sūryojjvalāmbarāśca nirmalāḥ || 106 ||
[Analyze grammar]

kaṭakamukuṭacakrakuṇḍalaraśanānvitāḥ |
ajāyanta kṣaṇāt kṛṣṇanārāyaṇehayā priyāḥ || 107 ||
[Analyze grammar]

oṃnamaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā |
mantraṃ śrīlomaśastābhyo dadau śrīharisannidhau || 108 ||
[Analyze grammar]

havanaṃ kārayitvā ca tābhyo'nyābhyaśca lomaśaḥ |
dadau yajñopavītāni pītāmbarāṇi mālikāḥ || 109 ||
[Analyze grammar]

taulasīrjapamālāśca kaṇṭhīścāpi dadau tadā |
śaṃkhacakragadāpadmacihnānyapi dadau tadā || 110 ||
[Analyze grammar]

bhojitā dīkṣitāḥ sarvā rakṣitā lomaśāśrame |
yāśca yuddhe'bhavaṃstatra ramādyāḥ koṭikanyakāḥ || 111 ||
[Analyze grammar]

tābhyaḥ kṛṣṇapatistatra parātparasukhaṃ dadau |
bāhūbhyāṃ tāḥ parigṛhya nipīḍya nijavakṣasi || 112 ||
[Analyze grammar]

dhanyā''śīrvādaśabdāṃśca cumbanāni dadau prabhuḥ |
yuddhaśramo'straśastrādisparśaśramādikaṃ tadā || 113 ||
[Analyze grammar]

kṣaṇāt sarvaṃ nivṛttaṃ ca romamātrā'pi na kṣatiḥ |
sarvāsāmabhavattatra jayakāro mahānabhūt || 114 ||
[Analyze grammar]

bhojitāḥ pūjitāḥ sarvāḥ parirabdhā dayālunā |
cumbitā vakṣasi svasya pīḍitāścāmṛtīkṛtāḥ || 115 ||
[Analyze grammar]

mahotsavaḥ kṛtastatra jayanimittajo'tra ca |
devādyāśca samājagmuḥ pūjitā bhojitāśca te || 116 ||
[Analyze grammar]

yathāgataṃ gatāste tu lomaśo munirāṭ tataḥ |
nāmāni lakṣakanyānāṃ vidadhe tu navāni vai || 117 ||
[Analyze grammar]

suśīlā susahā vidyut kiraṇā candrikā dyutiḥ |
ityādiśubhanāmāni kṛtavān lomaśo muniḥ || 118 ||
[Analyze grammar]

āśramaṃ nītavān sarvāḥ kṛṣṇanārāyaṇājñayā |
atha pṛthvī samāhūtā kṛṣṇanārāyaṇena tu || 119 ||
[Analyze grammar]

yuddhasthalīṃ svayaṃ bhūmiḥ samīcakāra vai tadā |
aśuddhiṃ lopayāmāsa śuddhāṃ bhūmiṃ cakāra sā || 120 ||
[Analyze grammar]

vṛṣṭyā cāpi kṣālitā sā devenāpi tataḥ śubhā |
bhūmiḥ sā lakṣatīrthākhyā hyabhavat kṛṣṇavanditā || 121 ||
[Analyze grammar]

śastrāṇi bhagavānnaije saudhe rarakṣa yāni ca |
yuddhe tatra patitāni divyāni bhautikāni ca || 122 ||
[Analyze grammar]

evaṃ vai rādhike yuddhaṃ purā tatra babhūva ha |
na bhūtaṃ na bhaviṣyacca strīṇāṃ divyagatipradam || 123 ||
[Analyze grammar]

lakṣāṇāṃ kanyakānāṃ tu rūpadvayaṃ harīcchayā |
vyajāyata ca pratyekaṃ tatraikaikaṃ vimānagam || 124 ||
[Analyze grammar]

bhūtvā ca pārṣadairnītaṃ paramākṣarasatpadam |
kanyārūpaṃ dvitīyaṃ ca lomaśāśramasaṃsthitam || 125 ||
[Analyze grammar]

ityevaṃ rādhike te'tra kathitaṃ paramā'dbhutam |
kathānakaṃ harerdivyaṃ nārīyuddhamayaṃ param || 126 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya cintanāccārpaṇāttathā |
kṛṣṇapriyātvamāsādya brahmaloke gatirbhavet || 127 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne'saṃkhyakanyakābhiḥ yuddhasamarthābhiḥ saha rākṣasīnāṃ yuddhe rākṣasīnāṃ vināśābhimukhaparājaye'nte śaraṇāgatirmuktipadaṃ kanyakāpadaṃ ca bālakṛṣṇakṛpayetinirūpaṇanāmā caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 14

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: