Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīkṛṣṇa uvāca |
śṛṇu rādhe kambharāyā gṛhe tatra mahotsavaḥ |
sañjātaḥ sumahān saurāṣṭrasthānāṃ ca gṛheṣu ca || 1 ||
[Analyze grammar]

jñātvā brahmāṇḍapālāśca dikpālā īśvarādayaḥ |
mānavāśca surā devyo vimānairvyomamārgataḥ || 2 ||
[Analyze grammar]

darśanārthaṃ samāyātāḥ sarve vyomapracāriṇaḥ |
ākāśaṃ cābhavacchannaṃ vimānairdivyabhāsvaraiḥ || 3 ||
[Analyze grammar]

kambharāyā gṛhe puṣpavṛṣṭiścandanavarṣaṇam |
divyadhāmagatānāṃ cā'kṣatānāṃ varṣaṇaṃ hyabhūt || 4 ||
[Analyze grammar]

nipetuśca tadā vyomno divyakuṃkumabindavaḥ |
jayaśabdā vādyaśabdā gītayaścā'bhavaṃśca khe || 5 ||
[Analyze grammar]

yathā'paraṃ ca golokaṃ vaikuṇṭhaṃ cā'paraṃ ca vā |
avyākṛtaṃ dvitīyaṃ vā'kṣaraṃ dhāmā'paraṃ yathā || 6 ||
[Analyze grammar]

tathā kuṃkumavāpyākhyaṃ kṣetraṃ kāmasamaṃ hyabhūt |
avatārā īśvarāśca surāḥ stavanamādadhuḥ || 7 ||
[Analyze grammar]

upadāśca nyadhurnatvā kṛtvā darśanamuttamam |
vayaṃ yasmātsamutpannā yadaiśvaryaprabhoginaḥ || 8 ||
[Analyze grammar]

yanniyamyāḥ sarvadā smo namāmastaṃ pareśvaram |
satsvarūpaṃ pararūpaṃ sarvadhāmasu vāsinam || 9 ||
[Analyze grammar]

kṛpayā lokarakṣāyā dharmavantaṃ parātparam |
bālaṃ ca kambharālakṣmīnandanaṃ ca numaḥ prabhum || 10 ||
[Analyze grammar]

yasyaiśvaryavibhūtīnāṃ naiva pāro hi vidyate |
satvaṃ saṃkṣipya sañjātaḥ kṛpayā tvāṃ numaḥ prabhum || 11 ||
[Analyze grammar]

mokṣadaḥ sarvalokānāṃ dhāmadaḥ puṇyaśālinām |
svargado rāgayuktānāṃ yastaṃ numaḥ pumuttamam || 12 ||
[Analyze grammar]

daitye deve rākṣase ca mānave ca piśācake |
nāge nage munau nāryāṃ tiryakṣu ca drume tṛṇe || 13 ||
[Analyze grammar]

samadṛṣṭyā ca cāṇḍāle vartase tvaṃ kṛpāvaśaḥ |
samānapitaraṃ taṃ tvāṃ vandāmahe narottamam || 14 ||
[Analyze grammar]

bhāviyugeṣu cānyāni kṣetratīrthāni vai bhuvi |
bhaviṣyanti tathāpyetatsadṛśāni na tāni vai || 15 ||
[Analyze grammar]

matsyādyā avatārāśca bhaviṣyanti hyataḥ param |
etatkṣetraṃ samāsādya nivatsyanti tavā'ntike || 16 ||
[Analyze grammar]

yatrā''sse tvavatārāṇāṃ kāraṇaṃ parameśvaraḥ |
tatkṣetraṃ sarvadhāmnāṃ ca vandyaṃ sadā bhaviṣyati || 17 ||
[Analyze grammar]

anyā'ṇḍebhyaścā'dhikaṃ vai svastimaccā'ṇḍaka nvidam |
yadatra khaṇḍake'khaṇḍapūrṇaprabhurvirājase || 18 ||
[Analyze grammar]

tavā'nugrahahīno'pi samrāṭ dīnataro mataḥ |
tavā'nugrahayuktastu hīno'pi bhūbhṛtāyate || 19 ||
[Analyze grammar]

tava patkajahīnā tu divyā bhūrapi kalmaṣā |
tava patkajayuktā tu kṛṣṇā bhūrapi bhāsvarā || 20 ||
[Analyze grammar]

dhanyeyaṃ kambharālakṣmīrdhanyo gopālakṛṣṇakaḥ |
dhanyaḥ surāṣṭrako deśo dhanyā kuṃkumavāpikā || 21 ||
[Analyze grammar]

aśvapaṭṭasaro dhanyaṃ dhanyāstā vṛkṣavallikāḥ |
dhanyā narāḥ striyaścātra hyapi kīṭapataṃgikāḥ || 22 ||
[Analyze grammar]

yāsāṃ yeṣāṃ nityayogo'nādikṛṣṇanarāyaṇe |
jaya svāmin jaya cā''dya jaya deva namo'stu te || 23 ||
[Analyze grammar]

iti stutvā prabhuṃ sarve rādhike maunamāsthitāḥ |
hasan śrībhagavāṃstāṃśca devān devīstathā'parān || 24 ||
[Analyze grammar]

varaṃ vṛṇutetyuvāca bhagavān karuṇālayaḥ |
vakraḥ sarve namaskṛtya janma kuṃkumavāpike || 25 ||
[Analyze grammar]

kṣetre deśe surāṣṭre ca yatra tatpādapaṅkajau |
dhāmadhāmanivāsinyo devyo vavrustathā varam || 26 ||
[Analyze grammar]

tava pārśve nivasāmo gṛhītvā janma kanyakāḥ |
koṭyo'rbudāni tāsāṃ ca saurāṣṭrādau pralebhire || 27 ||
[Analyze grammar]

prākaṭyaṃ ca tathā devāḥ kumārāhyabhavaṃstadā |
saṃkalpamātrajanmāno gṛhe gṛhe ca devatāḥ || 28 ||
[Analyze grammar]

vṛkṣā vallyaśca tāḥ sarvā anantā devya eva tāḥ |
gāvo vṛṣāstathā cānye kariṇo vājinastathā || 29 ||
[Analyze grammar]

mṛgāśca medhyapaśavo divyadehāstadā'bhavan |
kalpadrumāḥ kalpalatāḥ kalpastambāstadā'bhavan || 30 ||
[Analyze grammar]

cintāmaṇayaḥ satataṃ kāmadughāśca koṭiśaḥ |
haṃsasārasamenākokilakīramayūrakāḥ || 31 ||
[Analyze grammar]

devatāstatsvarūpāścā'bhavan kuṃkumavāpike |
yatayo munayaścānye ṛtavaḥ sādhavo'pare || 32 ||
[Analyze grammar]

babhūvustatra vṛkṣādau śakunāni samantataḥ |
nadā nadyaśca tīrthāni vāsaṃ cakrustadantike || 33 ||
[Analyze grammar]

mūrtā'mūrtāni tattvāni kīṭapataṃgarūpiṇaḥ |
aśvapaṭṭasarastīre bhūtvā cakrurnivāsanam || 34 ||
[Analyze grammar]

gāndharvā gāyikāścānyā devyaśca nāgakanyakāḥ |
tatra jale nivāsaṃ ca divyadehā vyadhurmudā || 35 ||
[Analyze grammar]

svarṇasthalaṃ ratnapūrṇaṃ divyatāṃ prāpa tatsthalam |
yāni ratnāni cābdhau vai yāni svargādike sthale || 36 ||
[Analyze grammar]

yāni mervādiśaileṣu devānāṃ tvāśrameṣvapi |
siddhānāṃ sampado yāśca bhūmipānāṃ vibhūtayaḥ || 37 ||
[Analyze grammar]

tāḥ sarvāḥ kuṃkumavāpyāmāgatā haripādayoḥ |
raivatācalataḥ pūrvaṃ śatruṃjitāyāḥ paścimam || 38 ||
[Analyze grammar]

bhadrānadyā dakṣiṇaṃ ca pañcāśatkrośavartulam |
kuṃkumavāpikākṣetraṃ paraṃdhāma virājate || 39 ||
[Analyze grammar]

haristatra bālabhāvaiḥ rājate parameśvaraḥ |
brahmā tatra samāyātastasmai śrīhariṇā'rpitam || 40 ||
[Analyze grammar]

parameṣṭhipadaṃ cādye janmano divase svake |
viṣṇave lokarakṣārthaṃ vaikuṇṭhaṃ ca jalopari || 41 ||
[Analyze grammar]

arpitaśca tathā śvetadvīpo nārāyaṇāya ca |
kṣīrodaścārpitastena śeṣanārāyaṇāya ca || 42 ||
[Analyze grammar]

aryamṇe cārpitaṃ pitṛrājyaṃ śrīhariṇā tadā |
tena sanatkumārāyā'rpitaṃ cārṣaṃ padottamam || 43 ||
[Analyze grammar]

nāradāya tadā dattaṃ devarṣitvaṃ ca mānasam |
māhendraṃ ca padaṃ dattamindrāya divi rājasam || 44 ||
[Analyze grammar]

dharmarājāya ca yāmyaṃ padaṃ tena samarpitam |
kuberāya dhanāḍhyatvaṃ vāruṇaṃ varuṇāya ca || 45 ||
[Analyze grammar]

vāyave cāgnaye īśānāya nirṛtaye tathā |
dikpālatvaṃ pradattaṃ ca sūryāya taijasaṃ sthalam || 46 ||
[Analyze grammar]

somāyauṣadhināthatvaṃ tathā nakṣatrarājatā |
merave parvatarājyaṃ saridrājyaṃ ca sāgare || 47 ||
[Analyze grammar]

tattvānāṃ paramaṃ rājyaṃ tattattattveṣu cāhitam |
evaṃ tena kṛtā loke vyavasthā paramātmanā || 48 ||
[Analyze grammar]

ratnasiṃhāsane sthitvā mukuṭānyārpayat prabhuḥ |
te ca sattāśāsanāni gṛhītvā harimārcayan || 49 ||
[Analyze grammar]

janmamadhyāhnapūrvaṃ vai vyavasthā lokadhāriṇī |
anādiśrīkṛṣṇanārāyaṇena racitā purā || 50 ||
[Analyze grammar]

tadā janmanimittāni rājyanimittakāni ca |
pitā devāḥ pradaduśca dānānyasaṃkhyakāni ca || 51 ||
[Analyze grammar]

rudraḥ sahārakṛddhiṣṇya labdhvā dānāni sandadau |
gopālakṛṣṇo dānāni gavāṃ lakṣāyutāni ca || 52 ||
[Analyze grammar]

ratnāni svarṇapātrāṇi maṇīn gṛhāṇi sandadau |
ramyāṇi bhavanāni śrīmanti dāne dadau hi saḥ || 53 ||
[Analyze grammar]

yānāni svarṇavarṇāni savitānāni sandadau |
vyomayānāni divyāni gajāśverethavanti ca || 54 ||
[Analyze grammar]

kanyādānāni viprebhyo dadau dravyāṇi vai mudā |
bhojanāni vicitrāṇi sumṛṣṭāni ghṛtāni ca || 55 ||
[Analyze grammar]

śarkarā divyavastrāṇi vibhūṣā hīrakāñcitāḥ |
śārīrasādhanalepān viṣṇutailādikān dadau || 56 ||
[Analyze grammar]

ūrmikāḥ kaṃkaṇān divyān śayyāparyaṅkavalkalān |
kalaśān sthālikā kamaṇḍalūnāstaraṇāni ca || 57 ||
[Analyze grammar]

pūjāpātrāṇi divyāni pātrāṇyakṣayakāni ca |
vāhanāni vṛṣān yogyānannānāṃ sañcayān dadau || 58 ||
[Analyze grammar]

kalpavṛkṣān kalpakalmān kalpavallīrdadau mudā |
cintāmaṇīn dāsadāsīḥ sevakān kiṃkarān dadau || 59 ||
[Analyze grammar]

svarṇapadmāni cāndrāṇi pāṣāṇāni jvalanti ca |
prakāśakapradīpāṃśca svarṇapeṭīścaṭīrdadau || 60 ||
[Analyze grammar]

āsanāni svarṇarūpyatantujanyāni sadbṛsīḥ |
kaṭāni dhotrakañcukādīnyasaṃkhyāni vai dadau || 61 ||
[Analyze grammar]

bhakṣyabhojyāni peyāni cā'mṛtānyakṣayāṇi ca |
maṇḍapān savitānāṃśca suvarṇaśakaṭīrdadau || 62 ||
[Analyze grammar]

uṣṭrānajānāvikāśca ghoṭakān gavayān dadau |
jalayānāni sāmudrāntaḥsañcārīṇi sandadau || 63 ||
[Analyze grammar]

gaumukhīrjapamālāśca mṛgacarmāṇi vai dadau |
āsanāni vicitrāṇi kambalāni ghaṭīrdadau || 64 ||
[Analyze grammar]

kālavedhakayantrāṇi viṣahāramaṇīnapi |
kāyākalpakararasān daṃśāvaraṇakāni ca || 65 ||
[Analyze grammar]

dhruvavīkṣakayantrāṇi vahnikāntamaṇīn dadau |
mahiṣīścāmarīgāśca tadā kṛṣṇāmṛgān dadau || 66 ||
[Analyze grammar]

upaskarāṇi sarvāṇi gṛhayogyāni vai dadau |
yajñapātrāṇi sarvāṇi viprebhyo brahma vai dadau || 67 ||
[Analyze grammar]

mokṣapātrāṇi divyāni devamūrtīrdadau mudā |
tathā cā'bhayadānāni santoṣāṃśca dadau tadā || 68 ||
[Analyze grammar]

ramyayajñopavītāni dūradarśakayantrakān |
dūraśravaṇayantrāṇi śītahāramaṇīn dadau || 69 ||
[Analyze grammar]

sūryakāntānayaskāntānasaṃkhyān vai dadau tadā |
cintāmaṇīn bhogyamaṇīn saṃhārakṛnmaṇīn dadau || 70 ||
[Analyze grammar]

pauṣpabāṇān vilāsāṃśca phalapatrāṇi gandhakān |
vṛṣṭivāhān bhūgadaṇḍān camatkāradravān dadau || 71 ||
[Analyze grammar]

divyamantrān siddhabhāvān kāmarūpadharān dadau |
kalpajālacamatkārān brāhmasaṃkalpakān dadau || 72 ||
[Analyze grammar]

ujjvalāśca śubhā vidyā śāradāḥ kanyakā dadau |
viprebhyo viprayogyāni ṛṣiyogyāni yāni ca || 73 ||
[Analyze grammar]

kṣatriyebhyaḥ kṣātradharmapuṣṭidāni dadau tadā |
dhvānayantrāṇi ca vāyuyantrāṇi gūṭikāstathā || 74 ||
[Analyze grammar]

vaiśyayogyāni ca sarvakaraṇāni tadā dadau |
sevakānāṃ ca yogyāni vargāṇāṃ niyatāni ca || 75 ||
[Analyze grammar]

yāni yāni yadiṣṭāni tāni tāni tadā dadau |
adeyaṃ na tadā tasya kiñcidāsīnmahotsave || 76 ||
[Analyze grammar]

siddhijaṃ yogajaṃ divyaṃ mānasotthaṃ ca tattvajam |
bhautikaṃ mātrikaṃ bauddhaṃ mantrajaṃ cātmajaṃ ca vā || 77 ||
[Analyze grammar]

yat kiñcid yena yacceṣṭaṃ vāñchitaṃ vai tadā tadau |
mayā dattaṃ cā'kṣayaṃ vai yasmādakṣayameva tat || 78 ||
[Analyze grammar]

sarveṣāṃ lokavāsānāṃ tantuścā'kṣayatāṃ vrajet |
iti matvā sampadāṃ vardhakaṃ sampatpradaṃ dadau || 79 ||
[Analyze grammar]

kalpaputtalikā ramyāḥ sarvakāmadughā dadau |
kalpāṅgulīyakānyapi maṇiyuktāni vai dadau || 80 ||
[Analyze grammar]

evaṃ hyanādiśrīkṛṣṇanārāyaṇajanerdine |
dānānyārātriṃ pradadau śrīmadgopālakṛṣṇakaḥ || 81 ||
[Analyze grammar]

kambharā ca mahālakṣmīrdadau dānāni vai hṛdā |
śāṭikāḥ kaṃkatīścāpi darpaṇāni ca kañcukīḥ || 82 ||
[Analyze grammar]

ghargharīścolikāścāpi kuṃkumā'laktakāni ca |
tailāni ca sugandhīni kaṃkaṇāni ca śṛṃkhalāḥ || 83 ||
[Analyze grammar]

yoṣidbhyaḥ kanyakābhyaśca bālikābhyaśca baṃgiḍīḥ |
balayānaireyakāṃśca natthīścibūkabindvikāḥ || 84 ||
[Analyze grammar]

candrakāraśanā hārānūrmikā nūpurāṇi ca |
kauśeyakāni vastrāṇi saubhāgyasya dravāṇi ca || 85 ||
[Analyze grammar]

bhojanāni vicitrāṇi bālakrīḍanakāni ca |
bālāsanāni dolāśca preṅkhā hindolikāstathā || 86 ||
[Analyze grammar]

ghoṭikāḥ khaṭvikāḥ paryaṅkikāśca camacāni ca |
mṛdūni bālavastrāṇi kanyāvastrāṇi sandadau || 87 ||
[Analyze grammar]

kalaśān gargarīścāpi droṇān hāṇḍāni bhāṇḍakān |
pātrān darvīn sruvān sthālīḥ pātrāṇi vividhāni ca || 88 ||
[Analyze grammar]

kiṃkiṇījālasannaddhaprakoṣṭhabhūṣaṇāni ca |
hastidantajaramyābhūṣaṇāni sandadau satī || 89 ||
[Analyze grammar]

kṣetrāṇi vāṭikā grāmānudyānāni vanāni ca |
sasyānyuttamadhānyāni mṛṣṭānnāni dadau tadā || 90 ||
[Analyze grammar]

sindūrān patrikāḥ sūtrāṇyapi kānakacīpiṭān |
svarṇahārān maṇinaddhān hīrakāñcitamālikāḥ || 91 ||
[Analyze grammar]

keyūrakāṃśca mukuṭān cūllikā vrellaṇāni ca |
tāmrapeṭāstālikāśca cāmaravyajanāni ca || 92 ||
[Analyze grammar]

kaśipugendukaguptadorakādīni sandadau |
dugdhaṃ dadhi ghṛtamājyaṃ miṣṭaṃ miśraṃ dadau tadā || 93 ||
[Analyze grammar]

peyaṃ svādyaṃ ca sammṛdya sugandhadravyamādadau |
piṣṭaṃ śālīnakṣatāṃśca jārikā barjarān dadau || 94 ||
[Analyze grammar]

godhūmān mudgamāṣāṃśca rājamāṣādikān dadau |
yavān vrīhīṃścaṇakāṃśca kaṇān kulatthikān dadau || 95 ||
[Analyze grammar]

guḍān madhūni ca tilān madhuparkāṃstadā dadau |
sarpihaiyaṃgavīnaṃ ca pāyasāni tadā dadau || 96 ||
[Analyze grammar]

yad yadāsīt smṛtau tatra tattat dānaṃ tadā dadau |
devā daityā ṛṣayaśca mānavā vismayaṃ yayuḥ || 97 ||
[Analyze grammar]

īśvarā lokapālāśca dṛṣṭvā jagmuśca vismayam |
suvarṇarasavallīścasandhinyādyauṣadhīrdadau || 98 ||
[Analyze grammar]

gṛhītvā divyavallīśca divyabījādigūṭikāḥ |
kāmarūpapradāḥ sarvā gṛṭikāḥ prāpya yoṣitaḥ || 99 ||
[Analyze grammar]

mumuduścāpyatīvāti dadurāśiṣa īśikāḥ |
mahotsavo mahān jāto bhojyadānā'bhinandanaiḥ || 100 ||
[Analyze grammar]

caturdaśānāṃ lokānāṃ śrīhariṃ vīkṣya vāsinaḥ |
upadāḥ sampradāyaiva gṛhītvā ca pratigrahān || 101 ||
[Analyze grammar]

bhuktvā pītvā ca saṃbhūya tṛptimāsādya śāśvatīm |
nītvā prāptaṃ dānamānaṃ sāyaṃ lokān yayuḥ svakān || 102 ||
[Analyze grammar]

janmottaraṃ darśitaṃ ca nālacchedādikaṃ tadā |
mahāmāyā mahāpuṃsaḥ patnī svayaṃ cakāra ha || 103 ||
[Analyze grammar]

snānasaṃskārakān śuddhiṃ vahnisevanamityapi |
devavallokavat sarvaṃ sūtikāgṛhamāntaram || 104 ||
[Analyze grammar]

snānādi yogyamevāpi cakāra janako'pi ca |
bhagavān bālavajjātaḥ suṣvāpa yoganidrayā || 105 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ dvitīye tretāsantāne parameśvarasya janmadine'vatārā īśvarā lokapālāḥ prajāḥ samāgatāḥ vividhadānāni ceti |
nirūpaṇanāmā caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 4

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: