Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 589 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi mahāvedīmahotsavaṃ vadāmi te |
vaiśākhaśuklatṛtīyātithau tu varayed dvijam || 1 ||
[Analyze grammar]

takṣāṇaṃ vṛṇuyāccāpi vanayāgāya vai vanam |
gatvā vṛkṣamadhyabhuvi vahnāvaṣṭottaraṃ śatam || 2 ||
[Analyze grammar]

hutvā''jyaṃ vṛkṣamūle'pi baliṃ datvā ca kṣetrape |
vṛkṣamūle dvijaḥ kiñcicchindyāt tatastu vardhakiḥ || 3 ||
[Analyze grammar]

kāṣṭhānyādāya ca rathaṃ kuryād gaṇeśamarcayet |
dvāviṃśatikarocchrāyaṃ caturdvāraṃ rathaṃ hareḥ || 4 ||
[Analyze grammar]

ṣoḍaśacakrasaṃyuktaṃ garuḍadhvajaśobhitam |
caturdaśāraṃ śeṣasya bhadrāyā dvādaśārakam || 5 ||
[Analyze grammar]

evaṃ sāṃgān kārayitvā cākacakyāyecca tān |
bṛṃhayet satpaṭaiḥ śṛṃgārayet sadratnakaiśca tān || 6 ||
[Analyze grammar]

āṣāḍhaśukladvitīyoruṇodaye'rcayeddharim |
tato yātrāṃ kārayecca guṇḍikāmaṇḍapaṃ prati || 7 ||
[Analyze grammar]

rājyopacāraiḥ racayedutsavaṃ lakṣamānavaiḥ |
nātaḥ parataraṃ viṣṇoryāntrātaramavekṣyate || 8 ||
[Analyze grammar]

cāturmāsye sthāpayecca kārtike'nnāni cārpayet |
viṣṇoḥ prasādaṃ bhuñjīta tatpāvitryaṃ śriyā kṛtam || 9 ||
[Analyze grammar]

naivedyānnaṃ jagadbharturgāṃgaṃ vāri samaṃ dvayam |
api kukkuracāṇḍālaspṛṣṭaṃ divyaṃ jalānnakam || 10 ||
[Analyze grammar]

yātrā dvādaśa vai kāryā mokṣadā jagadīśituḥ |
vaiśākhaśuklatṛtīye rathanirmāṇayātrikā || 11 ||
[Analyze grammar]

jyeṣṭhe yātrāṃ pañcatīrthī padbhyāṃ gatvā samācaret |
jyeṣṭhe kāryā guṇḍikābhigatirvai rathayātrikā || 12 ||
[Analyze grammar]

jyeṣṭhe prāsādābhigatisturyā dakṣiṇayātrikā |
āṣāḍhe śayanīyātrā kartavyā māścatuṣṭayī || 13 ||
[Analyze grammar]

bhādra pārśvaparivṛttiryātrā pūjanarūpiṇī |
kumude bodhinīyātrā mahotsavasvarūpiṇī || 14 ||
[Analyze grammar]

mārge prāvaraṇayātrā aurṇavastrādidhāraṇam |
pauṣe puṣyasnānayātrā tapaḥsnānātmikā śubhā || 15 ||
[Analyze grammar]

pauṣe sūryottarayānayātrā puṇyātmikā matā |
māghe vasantayātrā ca pūjotsavātmikā matā || 16 ||
[Analyze grammar]

phālgune puṣpadolāyā dolāyāḥ śrāvaṇe'thavā |
evaṃ mahotsavāḥ kāryā mokṣadā jagadīśituḥ || 17 ||
[Analyze grammar]

jagannāthapure divye jātibhedo na vidyate |
naranārīprabhedo'pi tatra kāryo na sarvathā || 18 ||
[Analyze grammar]

sarve caturbhujā divyā dṛśyante tu dvihastakāḥ |
vasanti sarve muktā me puṇyapuñjapradāyakāḥ || 19 ||
[Analyze grammar]

sarvaṃ prāsādikaṃ me'sti divyaṃ doṣavihīnakam |
golokaṃ cāpi vaikuṇṭhaṃ mayā pṛthvyāṃ samāhitam || 20 ||
[Analyze grammar]

nāryo lakṣmyo narā nārāyaṇā me jagadīśituḥ |
kṛpayā ca pratāpenā'nugraheṇa matā mama || 21 ||
[Analyze grammar]

bhojyā'nnapānavastrādi nā'śuddhaṃ tatra vidyate |
ekādaśīmayā tatrā'nnāśane tu vaśīkṛtā || 22 ||
[Analyze grammar]

matprasādānnabhojyairna dūṣaṇaṃ kintu bhūṣaṇam |
sādhusevā gurusevā mama sevā'tra muktidā || 23 ||
[Analyze grammar]

mayā gopīvihārairdīyate śaśvaddhi darśanam |
divyā krīḍā kāmarūpā saṃśayātmavināśinī || 24 ||
[Analyze grammar]

divyabhāvātmanāṃ mokṣānandasandohadāyinī |
evaṃ svātmani vijñāya divyatāṃ yānti dehinaḥ || 25 ||
[Analyze grammar]

ahaṃ gopīpatirvṛndāvane kuṃkumavāpike |
puruṣottamabhūmau ca durgabhūmau prasiddhimān || 26 ||
[Analyze grammar]

yasmai yasmai prasannaḥ syāṃ nānyattasyā'vaśiṣyate |
ānandadātā vai cāsmi yathā yairmatta iṣyate || 27 ||
[Analyze grammar]

lakṣmi kṣetre mokṣade me sthāpanaṃ jagadīśvare |
darśanaṃ sparśanaṃ dūrasmaraṇaṃ cāpi mokṣadam || 28 ||
[Analyze grammar]

tubhyaṃ mayā kathito'yaṃ kṛtasantānakhaṇḍakaḥ |
lakṣmīnārāyaṇasaṃhitāyāḥ prathamakottamaḥ || 29 ||
[Analyze grammar]

atrā''rambhe nāradasya vaikuṇṭhe dravatā harau |
muktādīnāṃ dravamuktiḥ sākāratvaṃ pare'kṣare || 30 ||
[Analyze grammar]

golokasya pranirmāṇaṃ rādhārthaṃ kṛṣṇarūpataḥ |
vaikuṇṭhasya ca nirmāṇaṃ lakṣmyarthaṃ cākṣareśituḥ || 31 ||
[Analyze grammar]

vāsudevātsamārabhya parameṣṭhyantasarjanam |
brahmaviṣṇumaheśānāmanekatvaṃ tataḥ param || 32 ||
[Analyze grammar]

avyākṛtasya ca badrikāśramasya ca divyatā |
brahmaṇā vīkṣitā sṛṣṭirnārāyaṇatanau dhiyai || 33 ||
[Analyze grammar]

brahmaviṣṇvormahattve ca vivādaḥ kavacādikam |
brahmatejomayaśaṃbhuliṃgāvirbhāvakīrtanam || 34 ||
[Analyze grammar]

liṅgāntavīkṣaṇe mṛṣāvādī brahmā ca ketakī |
apūjyatāṃ sadā prāptau viṣṇośca pūjyateti ca || 35 ||
[Analyze grammar]

aṇvaṇḍānāṃ samutpattirāvaraṇeṣu vāsinaḥ |
kṣaṇādikamahākālagaṇanā ca tataḥ param || 36 ||
[Analyze grammar]

brahmaṇā ca guṇā'jñānā'dharmādyā mānasāḥ kṛtāḥ |
dharmarudrakṛtāntānāṃ sṛṣṭiḥ rudralayastathā || 37 ||
[Analyze grammar]

sāttvikarudrarudrāṇīdāsadāsīprasarjanam |
sanakādiśāntasṛṣṭirvedaprākaṭyamityapi || 38 ||
[Analyze grammar]

māhātmyaṃ ca satāṃ divyagītādisṛṣṭirityapi |
upaniṣatkanyakānāṃ sṛṣṭirvidyāprasarjanam || 39 ||
[Analyze grammar]

brahmapriyādigāyatrīsarasvatīprasarjanam |
ekādaśījayantyādibhaktyārādhanasarjanam || 40 ||
[Analyze grammar]

mahālakṣmīramārādhāsatīgaṃgādisarjanam |
sādhvīnāṃ divyanārīṇāṃ divyacihnaguṇādikam || 41 ||
[Analyze grammar]

nārāyaṇāvatārātmanaranārīpracihnakam |
pativratāyā utpattiḥ sāmarthyaṃ ca tataḥ param || 42 ||
[Analyze grammar]

kuṃkumā'kṣatatāmbūlanārikelarasādikam |
raktagairikadhātvādi yathotpannaṃ tathoditam || 43 ||
[Analyze grammar]

kāmadhenusamutpattiḥ kāmadevādisarjanam |
patnīvratadvijotpattiḥ pitṛsevāmahattvakam || 44 ||
[Analyze grammar]

patnīvratasya māhātmyam ṛṇānubandhiputratā |
garbhe niṣeke prābalyaṃ kāladeśādijaṃ tathā || 45 ||
[Analyze grammar]

niṣekasamayo rajodoṣāpaharaṇaṃ vratam |
ādye dine brahmaṇastu brāhmaṇānāṃ prasarjanam || 46 ||
[Analyze grammar]

satyaloke mānasī carṣīṇāṃ sṛṣṭiḥ prakāśitā |
maharjanatapaḥsveva pitṝṇāṃ sarjanaṃ tathā || 47 ||
[Analyze grammar]

pitṛbhyo deyamannādi havyavṛkṣādikaṃ tathā |
sūryotpattirhiraṇyādi dhāma candrodbhavastathā || 48 ||
[Analyze grammar]

rohiṇyāṃ pakṣapātena candrasya kṣayarugṇatā |
saurāṣṭre somanāthasya sthāpanāt kṣayahīnatā || 49 ||
[Analyze grammar]

devamānuṣabhūtādidaityadānavajaṃgamāḥ |
yathā sṛṣṭā uditāste yugavarṣādisiddhayaḥ || 50 ||
[Analyze grammar]

siddhihrāso nagarādyauṣadhivarṇāśramādikam |
viśvarūpasya hatyāyāścaturdhādānamityapi || 51 ||
[Analyze grammar]

dadhyañcāsthikṛtavajraṃ vṛtranāśo'śvamedhakaḥ |
varāhasyā'vatāraśca pṛthoścā'vatarastathā || 52 ||
[Analyze grammar]

mithunīsṛṣṭisañcāraḥ svapnaṃ mṛtyupradaṃ tathā |
cakravartipracihnāni hiṃsāpakṣiprapātanam || 53 ||
[Analyze grammar]

dvāparasya svabhāvāśca raivataṃ nāradāgamaḥ |
tattvoddeśo vivaraśca bhuvo vivarapūraṇam || 54 ||
[Analyze grammar]

raivatasya candrabhāvo maṇyaṃśo raivataḥ svayam |
khadvāṃgasya tapaścā'śvapaṭṭasarasi varṇitam || 55 ||
[Analyze grammar]

kuṃkumavāpikātīrthaṃ gopālakṛṣṇakodbhavaḥ |
kambharāyā mahālakṣmyāḥ prādurbhāvaḥ samīritaḥ || 56 ||
[Analyze grammar]

lakṣmīnārāyaṇajanma barhiṣāṃgadakodbhavaḥ |
pannīvratarṣeśca gale mṛtasarpaprasañjanam || 57 ||
[Analyze grammar]

ṛṣeḥ putrasya śāpena kuhakadaṃśa ityapi |
prāyopaveśanaṃ rājñaḥ kathāyāḥ sthāpanaṃ tathā || 58 ||
[Analyze grammar]

mūrtidhyānaṃ vratadāyāstaṭe dhanvantarergamaḥ |
sarpasatre rakṣaṇaṃ ca sūryasyāpi vivāhanam || 59 ||
[Analyze grammar]

sūryapatnyāstu saṃjñāyā rūpadvayasya dhāraṇam |
śrāddhadevayamayamījananaṃ ca tataḥ param || 60 ||
[Analyze grammar]

chāyāyāmaśvinīvaidyādyutpattiśca tataḥ param |
yāmyamārgapurāṇāṃ varṇanaṃ nārakavarṇanam || 61 ||
[Analyze grammar]

nārakāṇāṃ phalaṃ karma janmacihnādikaṃ tathā |
śārīradaivacihnāni śriyāścihnāni yoṣitām || 62 ||
[Analyze grammar]

śavaurdhvadaihikaṃ pretapīḍā tasyā nivāraṇam |
pretatā pretabhojyādi sūtakaṃ piṇḍakārpaṇam || 63 ||
[Analyze grammar]

dānaphalaṃ piṇḍabrahmāṇḍaikyaṃ niṣekanirmitiḥ |
mṛtānāṃ dānakāryādyairgatayo muktisādhanam || 64 ||
[Analyze grammar]

nārāyaṇabaliścāpi dhanvantareḥ kathā tathā |
somajanma gurupatnyā apahṛtirbudhodbhavaḥ || 65 ||
[Analyze grammar]

dhanvantaritrayajanma divodāsakathānakam |
śaṃbhorvārāṇasītyāgo divodāse savighnatā || 66 ||
[Analyze grammar]

yoginyarkavidhātṛśrīgaṇeśasvapnavartanam |
viṣṇornāstikyakaraṇaṃ rājñaḥ pratāpanāśanam || 67 ||
[Analyze grammar]

lakṣmīnārāyaṇasaṃhitāyāḥ saptāhavācanam |
viśveśvarapratiṣṭhā ca rājño bhaktivivardhanam || 68 ||
[Analyze grammar]

indrasadasi ca guroravamānaṃ durvāsasaḥ |
mālāyā avamānaṃ ca śrīhrāso'bdhipramanthanam || 69 ||
[Analyze grammar]

ratnotpattiramṛtārthe daityānāṃ vañcanaṃ tathā |
surāsuraraṇaḥ paścāt pārvatyai mantrayojanam || 70 ||
[Analyze grammar]

puṇyavrataṃ ca putrārthaṃ kṛṣṇadarśanamityapi |
kārtikeyasamutpattirdevasenāpatitvakam || 71 ||
[Analyze grammar]

tārakāsuranāśaśca tārakākhyānamityapi |
bhikṣārthaṃ śrīkṛṣṇagatirgaṇeśotpattirityapi || 72 ||
[Analyze grammar]

śironāśo gajamastakasya sandhānamarcanam |
śanerdṛṣṭeḥ phalaṃ ceti gaṇeśakārtikeyayoḥ || 73 ||
[Analyze grammar]

pṛthvīpradakṣiṇaṃ cāpi vivāho mallikārjunam |
naranārāyaṇaprādurbhāvaḥ pitroḥ prasevanam || 74 ||
[Analyze grammar]

śaṃbhovaiṣṇavadīkṣāyā grahaḥ satyā api grahaḥ |
taptacakrāṃkanapuṇyaṃ mantrārthāstilākāni ca || 75 ||
[Analyze grammar]

dhāmnāṃ nāmāni ca parabrahmadhāmnaḥ pravarṇanam |
akṣaravarṇanaṃ cāpi golokavarṇanaṃ tathā || 76 ||
[Analyze grammar]

sthānānāṃ gopurādīnāṃ paṭṭāṃganānāṃ varṇanam |
mahāvaikuṇṭhakathanaṃ saptavyūhādivarṇanam || 77 ||
[Analyze grammar]

dāsadāsībhavanānāṃ pārṣadānāṃ ca varṇanam |
dvitīyavaikuṇṭhakasya varṇanaṃ ca jalopari || 78 ||
[Analyze grammar]

tṛtīyaśvetadvīpasya varṇanaṃ sopabhūtikam |
caturthakṣīravārdhisthavaikuṇṭhavarṇanaṃ tathā || 79 ||
[Analyze grammar]

śaṃbhorbhasmā'vaguṇṭhādiśaṃkāyā vāraṇaṃ tathā |
hayagrīvā'surotpattirmatsyāvataraṇaṃ tathā || 80 ||
[Analyze grammar]

naukāyā dhāraṇaṃ hiraṇyākṣanāśo varāhataḥ |
jayasya vijayasyā'pi vaikuṇṭhāttu vivāsanam || 81 ||
[Analyze grammar]

vārāheṇa yathāsthānaṃ pṛthivyāḥ sthāpanaṃ tataḥ |
tapo hiraṇyakaśipoḥ rudrācca varadānakam || 82 ||
[Analyze grammar]

prahlādasya tato dveṣo nṛharerudbhavastataḥ |
hiraṇyakaśipornāśaḥ prahlādasya prarakṣaṇam || 83 ||
[Analyze grammar]

raivatādrau vāmanasya pratāpaśca pradakṣiṇam |
mayarājasya yajñaśca tīrthāni vividhāni ca || 84 ||
[Analyze grammar]

aditeśca tapaścaryā vāmanotpattirityapi |
baleryajñe yācanā cendrāya trilokadānakam || 85 ||
[Analyze grammar]

payovrataṃ mṛgīkuṇḍakathā śakunakāni ca |
tīrthavidhirvratādīni cendreśvarakathānakam || 86 ||
[Analyze grammar]

śivarātrimahimādi mandarādyāgamastathā |
anekatīrthāgamanaṃ mahālakṣmīprapūjanam || 87 ||
[Analyze grammar]

alakṣmyāśca samutpattirvāsasthānāni yānyapi |
dvādaśyāṃ harivāsatvaṃ sthānaṃ lakṣmyāḥ samarcanam || 88 ||
[Analyze grammar]

revatījanma ca durdamena saha vivāhanam |
revatasya tathā janma kṛtavāco gṛhe punaḥ || 89 ||
[Analyze grammar]

revatījanma ca vivāhanaṃ balena pa punaḥ |
tīrthe dāmodarakuṇḍe śrāddhādikaphalaṃ tathā || 90 ||
[Analyze grammar]

patnīvratadvijasyā'tra sarvadhāmapradarśanam |
dvayornārāyaṇayośca śrāddhakarmapravartanam || 91 ||
[Analyze grammar]

vastrāpathasya tīrthāni rādhālakṣmyādisaṃbhavaḥ |
maghukaiṭabhanāśārthaṃ mohinībhavanaṃ hareḥ || 92 ||
[Analyze grammar]

mahiṣāsuranāśārthaṃ kātyāyanīprakāśyatā |
brahmaṇo vīryato janma maharṣīṇāṃ puroditam || 93 ||
[Analyze grammar]

satījanma dakṣajanma punarnāradajanma ca |
śuṃbhaniśuṃbhayorjanma kālīcāmuṇḍikājanuḥ || 94 ||
[Analyze grammar]

raktabījādināśaśca devīsainyodbhavastathā |
śuṃbhādīnāṃ vināśaśca satīprākaṭyakotsavaḥ || 95 ||
[Analyze grammar]

gopagopīgaṇotpādo devyutpattiśca naikadhā |
śaṃbhorvairājabhālotthā satyāstapasi vartanam || 96 ||
[Analyze grammar]

vivāhaśca vālakhilyādyutpattirvedhaso'pi ca |
kailāsapuranirmāṇaṃ śivasyā''tmaniveditā || 97 ||
[Analyze grammar]

dakṣayajñe dvijānāṃ ca śāpāḥ satyā vināśanam |
vīrabhadrakṛtayajñabhaṃgo dakṣasya vai tapaḥ || 98 ||
[Analyze grammar]

śaṃbhorbhasmā'sthidhāritvaṃ pārvatījanma ityapi |
pitṛkanyāstisra etā menā dhanyā kalāvatī || 99 ||
[Analyze grammar]

tāsāṃ putryaḥ śivā cāpi sitā rādhā haripriyāḥ |
kālīmantrotsavaścāpi pārvatīguṇavarṇanam || 100 ||
[Analyze grammar]

pārvatītapa evā'tha maṃgalotpattireva ca |
śaṃbhorgolokadhenvāṃ vai vṛṣarūpodbhavastathā || 101 ||
[Analyze grammar]

brahmavīryādbrahmaparyo brahmasarasa ityapi |
śaṃbhorvīryācca hanumān vāyudvārā samudgataḥ || 102 ||
[Analyze grammar]

śanaiścaraḥ pannatiśca kāmadāho varastataḥ |
gaurītapaḥ śaṃkarasya darśanaṃ ca gṛhaṃ gatiḥ || 103 ||
[Analyze grammar]

śaṃbhośca nartanaṃ śivanindā lagnavinirṇayaḥ |
maṃgalaṃ maṇḍapaśobhā patrikā varayātrikā || 104 ||
[Analyze grammar]

menāśokanivṛttiśca varasyāpi prapūjanam |
kuladevīpūjanaṃ ca śivasya maṇḍapāgamaḥ || 105 ||
[Analyze grammar]

vivāhaḥ kālikāyāśca gaurī jātā tataḥ param |
liṃgapāto dvādaśajyotirliṃgānāṃ samudbhavaḥ || 106 ||
[Analyze grammar]

gurupūjāmahimādi sandhyāpitrādikodbhavaḥ |
svarṇotpattirnāradasya tathā gandharvaputratā || 107 ||
[Analyze grammar]

maraṇaṃ jīvadānaṃ ca vaiṣṇavatvaṃ mṛtistathā |
punarnāradajanmāpi kailāsagamanam ṛṣeḥ || 108 ||
[Analyze grammar]

śaṃkarād brahmajñānaṃ ca badaryāgamanam ṛṣeḥ |
tīrthāni mārkaṃḍakasya cirajīvitvakāraṇam || 109 ||
[Analyze grammar]

pañcaśilāditīrthāni somakuṇḍādayastathā |
urvaśyāśca samutpattitīrthādīni śubhāni ca || 110 ||
[Analyze grammar]

nāradasya vivāhaśca tathā'gnivaṃśavarṇanam |
kāśyapīyaprajoddeśaḥ kalpādīnāṃ ca varṇanam || 111 ||
[Analyze grammar]

kalerdharmā athā''nartā''nītasaurāṣṭrdeśatā |
dvārikāvarṇanaṃ cāpi gomatyādikavarṇanam || 112 ||
[Analyze grammar]

nṛgarājasamākhyānaṃ durvāsaso rathe sthitiḥ |
gopītaṭākamāhātmyaṃ brahmakuṇḍāditīrthakam || 113 ||
[Analyze grammar]

kuśādidaityanāśaśca paṭṭarājñīsthalāni ca |
kṛṣṇārcanaṃ somaśarmapitṛpramokṣaṇaṃ tathā || 114 ||
[Analyze grammar]

śaṃkhapiṇḍārakatīrthaṃ godāvaryāstathā''gamaḥ |
vajralepā'ghanāśitvaṃ māyānandakathānakam || 115 ||
[Analyze grammar]

trispṛśaikādaśī daityamuranāśādikaṃ tathā |
unmīlanī pakṣavardhā tathānyāsāṃ vratāni ca || 116 ||
[Analyze grammar]

svarṇāṃgadasya ca vaiśvānarasya luṃbhakasya ca |
ketumataḥ kapilāyā gāndharvayoḥ kathāstathā || 117 ||
[Analyze grammar]

parśurāmajayo dhātrīkathā medhāvinaḥ kathā |
lalitayoḥ kathā varūthoddhārādiprakīrtanam || 118 ||
[Analyze grammar]

dhṛṣṭabuddhervimuktiśca śalabhāmokṣaṇaṃ tathā |
kratvākhyānaṃ hemamālyākhyānaṃ vāmanakṛcchrakam || 119 ||
[Analyze grammar]

śrāvaṇānāṃ mahāsiddhiḥ rateḥ kāmābhiprāpaṇam |
pururavopākhyānaṃ ca hariścandrakathā tataḥ || 120 ||
[Analyze grammar]

māndhātṛkathanaṃ śūdratapo dharmasya nāśanam |
candrasenakathā vedaśiraḥkathānakaṃ tathā || 121 ||
[Analyze grammar]

indrasenacandrabhāgākathā cāṇḍālamokṣaṇam |
kṛcchravratāni ca śākaṭāyanasyarddhivardhanam || 122 ||
[Analyze grammar]

puṇḍarīkakumudvatyorakṣarākhyapade gatiḥ |
udyāpanaṃ ca pratipadvratāni ca bahūnyapi || 123 ||
[Analyze grammar]

dvitīyāyāstṛtīyāyāścaturthyāśca vratānyapi |
pañcamyāḥ ṣaṣṭhikāyāḥ saptamyā vratāni yānyapi || 124 ||
[Analyze grammar]

aṣṭamyā navamyāśca daśamyāśca vratānyapi |
ekādaśyā dvādaśyāśca trayodaśyā vratāni ca || 125 ||
[Analyze grammar]

caturdaśyāḥ pūrṇimāyā amāyāśca vratāni ca |
dolāvrataṃ rathayātrā dhanurmāso vasantakaḥ || 126 ||
[Analyze grammar]

saṃkrāntiholikāpuṣpadolāśca śāradotsavaḥ |
lakṣmīnārāyaṇavrataṃ sumateśca kathānakam || 127 ||
[Analyze grammar]

haripañcakasaṃjñaṃ ca vrataṃ vāravratāni ca |
rukmāṃgadasamākhyānaṃ viddhā''khyamohinīkṛtam || 128 ||
[Analyze grammar]

yamasya śocanaṃ mohinyāśca janma tataḥ param |
rukmāṃgadasya patnītvaṃ vratabhaṃgakaraṃ vacaḥ || 129 ||
[Analyze grammar]

dharmāṃgadākhyaputrasya śiro'rpaṇādikaṃ tataḥ |
mohinyā dāhanaṃ paścād viddhātithitvamityapi || 130 ||
[Analyze grammar]

puruṣottamamāsasya vratadānamahattvakam |
badaryāṃ malamāsasya tiraskāre tataḥ param || 131 ||
[Analyze grammar]

akṣaraṃ dhāma gamanaṃ puruṣottamanāmitā |
tṛtīyārcāphalaṃ ramākṛtaṃ caturthikāvratam || 132 ||
[Analyze grammar]

śāradā śrīhareḥ patnī jātā vai pañcamīvratāt |
menādhanyākalānāṃ tu ṣaṣṭhīvratena īśvarāḥ || 123 ||
[Analyze grammar]

jāmātaro'bhavan śaṃbhurāmakṛṣṇāḥ pareśvarāḥ |
patayaḥ pārvatīsītārādhānāṃ parameśvarāḥ || 134 ||
[Analyze grammar]

saptamīvratataḥ siddhibuddhibhyāṃ śrīgaṇeśvaraḥ |
patiḥ prāptaśca golokeśvaraḥ śrīkṛṣṇa eva yaḥ || 135 ||
[Analyze grammar]

aṣṭamīvratato ghaṇṭākambudundubhiprabhṛteḥ |
vādyagaṇasya devānāṃ sannidhau vasatiḥ sadā || 136 ||
[Analyze grammar]

navamīvratato vahnisuvarṇayoḥ prapūjyatā |
daśamīvratataḥ pṛthvyāmavatāro hareḥ sadā || 137 ||
[Analyze grammar]

ekādaśīvratānmūrtyā naranārāyaṇodbhavaḥ |
dvādaśīvratataḥ sāvitrī brahmāṇamavāpa ha || 138 ||
[Analyze grammar]

trayodaśīvratājjayālalitāpārvatīprabhāḥ |
anādiśrīkṛṣṇanārāyaṇaṃ prāpuḥ patiṃ mudā || 139 ||
[Analyze grammar]

caturdaśīvratāllakṣmīrmāṇikī cāpatuḥ patim |
anādiśrīkṛṣṇanārāyaṇasvāminamīśvaram || 140 ||
[Analyze grammar]

pūrṇāvratātpreyasīśreyasyoḥ patirnarāyaṇaḥ |
anyapakṣe pratipadi vratāt sahasranetrakaḥ || 141 ||
[Analyze grammar]

rājā hyavāpa ca padaṃ vairājaṃ caiśvaraṃ śubham |
dvitīyāyā vratāt sarvahuto nṛpaḥ ṛtambharā || 142 ||
[Analyze grammar]

patnī jātau parameṣṭhī gāyatrī ceti daivatau |
tṛtīyāyā vratād brahmasavitā nṛpatistathā || 143 ||
[Analyze grammar]

bhūriśṛṃgā ca tatpatnī sūryasaṃjñe babhūvatuḥ |
caturthīvratakaraṇāt samitpīyūṣabhūpatiḥ || 144 ||
[Analyze grammar]

saptaviṃśatipatnībhiḥ saha candro babhūva ha |
pañcamīvratakaraṇād vasudānanṛpastathā || 145 ||
[Analyze grammar]

rādhyāsā tasya patnī ca hiraṇmayau babhūvatuḥ |
ṣaṣṭhīvratena ca devayavagirikṣitau purā || 146 ||
[Analyze grammar]

patnībhyāṃ saha māhendrapadamavāpaturdivi |
saptamīvratakaraṇātsandhyā jātā hyarundhatī || 147 ||
[Analyze grammar]

sandhyā dvedhā samutpannā kāmasya yauvane gatiḥ |
aṣṭamīvratakaraṇād gopālakṛṣṇasadgṛhe || 148 ||
[Analyze grammar]

kambharālakṣmīsuto'bhūt śrīkṛṣṇapuruṣottamaḥ |
navamīvratakaraṇāt śatamakhanṛpagṛhe || 149 ||
[Analyze grammar]

dyuvarṇāyāṃ rāmādityanarādityau babhūvatuḥ |
daśamīvratakaraṇād vikuṇṭhāyāḥ svarūpataḥ || 150 ||
[Analyze grammar]

ṣaṭśrīrūpāṇi catvāri vaikuṇṭhānyabhavanpurā |
ekādaśīvratenāpi vamrī daśapracetasām || 151 ||
[Analyze grammar]

patnī jātā vṛkṣaputrī brahmatanuvirājitā |
dvādaśīvratakaraṇāj jyoṣṭrī tredhā hareḥ priyā || 152 ||
[Analyze grammar]

trayodaśīvratena sudughā pañcapatipriyā |
caturdaśīvratād dṛḍhadhanvā mokṣamavāpa ha || 153 ||
[Analyze grammar]

amāyā vratakaraṇāt kadaryamokṣaṇādikam |
dharmapatnyaśca tatputrāḥ brahmādyā brahmadarśakāḥ || 154 ||
[Analyze grammar]

vratārādhanayā jātā harerdarśanakāriṇaḥ |
jālaṃdharasamākhyāne vṛndāyā rādhikāśapāt || 155 ||
[Analyze grammar]

kālanemisutā tvaṃ ca jālandharodbhavastathā |
devaparājayo jālaṃdharagṛhe'vasaddhariḥ || 156 ||
[Analyze grammar]

jālaṃdharo yayau netuṃ pārvatīṃ kailakāsanam |
vṛndāpātivratyabhaṃgo jālandharavināśanam || 157 ||
[Analyze grammar]

vṛndādatto dharmadeve śāpo vṛndā tu tūlasī |
lakṣmyāstulasīrūpatvaṃ gaṃgādyāḥ saritastathā || 158 ||
[Analyze grammar]

padmāvatyāstūlasītvaṃ sītā kuśadhvajodbhavā |
sudāmā śaṃkhacūḍo'bhūt yuddhaṃ tasya ca śaṃbhunā || 159 ||
[Analyze grammar]

tulasīśilabhaṃgaśca viṣṇuḥ śālaśilātmakaḥ |
pūjāmāhātmyaṃ tulasīviṣṇvorvivāhanaṃ tathā || 160 ||
[Analyze grammar]

gaṇḍakīviṣṇusālaṃkāyanākhyānāni cakrakam |
śālagrāmāt hariharakṣetre tīrthāni vai tataḥ || 161 ||
[Analyze grammar]

ruruṛṣīkeśatīrthaṃ lohārgalādikaṃ tathā |
māthurakṣetramāhātmyaṃ kṛṣṇāvataraṇaṃ purā || 162 ||
[Analyze grammar]

niṣādasya rājajanma rākṣasasya ca mokṣaṇam |
bhāṇḍīrādikatīrthāni prakramaṇaṃ vanāni ca || 163 ||
[Analyze grammar]

viprasya brahmahatyādināśanaṃ kapilāttataḥ |
vārāhamūrtidivyatvaṃ pratiṣṭhānādikaṃ tataḥ || 164 ||
[Analyze grammar]

viśrāmaghāṭasnānena rākṣasatvanivāraṇam |
ḍākinyādimokṣaṇaṃ ca kṛṣṇanārāyaṇakṛtam || 165 ||
[Analyze grammar]

subhadrasya sutaprāptirgaukarṇaṃ tīrthamityapi |
kuṃkumavāpikodyāne vṛkṣavallyādidivyatā || 166 ||
[Analyze grammar]

śukamokṣaśca gokarṇadvārā pretapramokṣaṇam |
pāñcāladvijamuktiśca bhaginīratināśikā || 167 ||
[Analyze grammar]

sāmbe kṣobhajapāpānāṃ kṣālanaṃ kṛṣṇayoṣitām |
dhruvatīrthe koṭipitruddhāro dāsīkṛtaḥ purā || 168 ||
[Analyze grammar]

niminā putratṛptyarthaṃ śrāddhaṃ kṛtaṃ vidhānataḥ |
medhātitheḥ kathā śrāddhe pitaraśca pradarśitāḥ || 169 ||
[Analyze grammar]

nāciketaḥkathā yāmyapurīprākāravarṇanam |
nārakāṇāṃ darśanaṃ ca phalodayasamīraṇam || 170 ||
[Analyze grammar]

pativratāyā māhātmye janakastrī vane purā |
sampadvatī ca sañjātā pātivratyakathā tathā || 171 ||
[Analyze grammar]

dhenusevā sādhusevā sāvitryāṃ vedadarśanam |
saramā gorakṣayitrī daityān dadāha śāpataḥ || 172 ||
[Analyze grammar]

aśvapatigṛhe putrī sāvitrī tapasā'bhavat |
karmaphalānāṃ kathanaṃ satyavataśca jīvanam || 173 ||
[Analyze grammar]

padmāyāḥ pippalādena vivāho dharmaśāpanam |
mahālakṣmyāḥ kathā divyā nahuṣasya ca sarpatā || 174 ||
[Analyze grammar]

ahalyayā kāśirakṣendrasya bhagāṃgatā tathā |
sītārāmavanāvāso rāvaṇādivināśanam || 175 ||
[Analyze grammar]

pātivratye rādhikāyā upadeśapraśaṃsanam |
gṛhagodhākathā cāpi kāṣṭhilāyāḥ kathānakam || 176 ||
[Analyze grammar]

strīdharmāṇāṃ varṇanaṃ ca hariṇyā vanarakṣaṇam |
reṇukāyāḥ kathā divyā bhārgavyāśca kathā tathā || 177 ||
[Analyze grammar]

bhārgavyāḥ śrīkṛṣṇanārāyaṇena ca vivāhanam |
cyavanarṣikathā tena sukanyāyā vivāhanam || 178 ||
[Analyze grammar]

māṇḍavyasya kauśikasya kathā sūryodayādikam |
madālasāvivāhaśca putrāṇāmupadeśanam || 179 ||
[Analyze grammar]

alarkasyā''tmavijñānaṃ dattātreyasya śiṣyatā |
padminyā janma ca tathā nārāyaṇavivāhanam || 180 ||
[Analyze grammar]

veṃkaṭādrau toṇḍamānakṛtavārāhamandiram |
ṛkṣaviśvāsasya hantuḥ dharmaguptādikasya ca || 181 ||
[Analyze grammar]

muktiśca sumatibhadrarāmānujapramokṣaṇam |
jābālitumburutīrthaṃ vyāsasya pūjanādikam || 182 ||
[Analyze grammar]

brahmahatyānivāraśca suvarṇamukharyāgamaḥ |
vārāhodbhava āñjanyāstapaḥ pakṣajaḍībhavaḥ || 183 ||
[Analyze grammar]

mahendrādijaḍībhāvaḥ khyāterujjīvanaṃ tathā |
jayantī devayānī ca śukrakathā tathoditā || 184 ||
[Analyze grammar]

nāradasya punarujjīvanaṃ mālāvatīkṛtam |
vīrāyāśca prabhāvatyāścamatkārau tathoditau || 185 ||
[Analyze grammar]

śaktipatnyā śilārūpā jātāḥ śaptā yamādayaḥ |
ambarīṣasamutpattiḥ śrīmatyāścāpi mokṣaṇam || 186 ||
[Analyze grammar]

daridratābubhukṣākalahādīnāṃ nivāsanam |
dāsīkiṃkarīpaṇyastrīdānadharmanirūpaṇam || 187 ||
[Analyze grammar]

pātivratyaṃ harau kṛṣṇe bāle nāginīsaṃdhṛtam |
lakṣmyādisatyudbhavaścā'saṃkhyapatnīsamudbhavaḥ || 188 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇasya darśanaṃ purā |
śrīmacchrīkambharālakṣmīgopālakṛṣṇayostapaḥ || 189 ||
[Analyze grammar]

caturyugānāṃ dharmāśca tato vai sannirūpitāḥ |
triveṇyā nūtanaṃ svargaṃ bharadvājagṛhe kṛtam || 190 ||
[Analyze grammar]

śabarīpampayoḥ rāmayogena mokṣaṇaṃ tathā |
citralekhācamatkārā mahīsāgarasaṃgame || 191 ||
[Analyze grammar]

kalahāyā rākṣasītvaṃ tataśca mokṣaṇaṃ param |
colarājaviṣṇudāsakathā kaikayījanma ca || 192 ||
[Analyze grammar]

gokulakanyakāmokṣo gopīnāṃ kṛṣṇamelanam |
vīrabāhoḥ kāntimatyāḥ muktirjanmatrayottaram || 193 ||
[Analyze grammar]

kālindyā uddhavasyāpi cānyāsāṃ pativartanam |
dānakanṛpateryātrā nārakāṇāṃ ca mokṣaṇam || 194 ||
[Analyze grammar]

saṃhitāyāḥ kathāśrāvāt piśācatvavimokṣaṇam |
hemantasya pātivratyād rājyaprāptiḥ pramokṣaṇam || 195 ||
[Analyze grammar]

patidveṣṭryāḥ śunītvaṃ corvaśītvaṃ ca tataḥ param |
vidhūmasyā'lambuṣāyā mokṣaṇaṃ parikīrtitam || 196 ||
[Analyze grammar]

vidyādharasudarśasya vetālatvanivāraṇam |
jaratkārvīcamatkāraḥ sumitrāyāḥ prabhāvanam || 197 ||
[Analyze grammar]

puṇyanidheḥ sutā lakṣmīḥ nārāyaṇakṛpādikam |
tapato dharmadevasya vardhinī sevikā'bhavat || 198 ||
[Analyze grammar]

gāndharvīṇāṃ kuladevītvādikaṃ vipragotrakam |
strīṇāṃ mokṣaḥ tulasyādivṛkṣāṇāṃ devatātmatā || 199 ||
[Analyze grammar]

suyajñarājasūye ca kṛtaghnānāṃ vivecanam |
suyajñasya tatpatnyāśca golokagamanaṃ tathā || 200 ||
[Analyze grammar]

tārāyā haraṇaṃ candrarakṣaṇaṃ dharmabodhanam |
dāśārhanṛpateḥ kṛṣṇamantragrahaṇe yogyatā || 201 ||
[Analyze grammar]

sīmantīnyā jale magnaḥ svapatiścopajīvitaḥ |
kanyāveṣasya putrasya putrītvaṃ samajāyata || 202 ||
[Analyze grammar]

puṇyakena vratenāpi gaṇeśaputralābhanam |
śabaradampatībhasma punastayośca jīvanam || 203 ||
[Analyze grammar]

śāradāyāḥ kṛṣṇabhaktyā kṛṣṇapatipramelanam |
śivā'cyutau cakraturvāravanitāpramokṣaṇam || 204 ||
[Analyze grammar]

bandulāyāḥ samuddhāro vindhyādrervardhanaṃ tathā |
lopāmudrāpātivratyaṃ kāśīyātrādikaṃ tataḥ || 205 ||
[Analyze grammar]

jamadagnervināśaśca reṇukāyāḥ satīvratam |
manoramāsatītvaṃ ca sahasrārjunanāśanam || 206 ||
[Analyze grammar]

gaṇeśasyaikadantatvaṃ gṛhapatyasya rakṣaṇam |
suśilāyā rājyalābho mokṣaṇaṃ patibhaktitaḥ || 207 ||
[Analyze grammar]

strīṇāṃ pavitratā śreṣṭhacihnānyapi bahūnyapi |
draupadyā kṛtadurvāsobhojanābhyāgamādikam || 208 ||
[Analyze grammar]

kadrūvinatāsamvādaḥ sūryāśvaviṣayastathā |
vinatāyāśca dāsītvaṃ garuḍena vināśitam || 209 ||
[Analyze grammar]

līlāvatyāstathā mokṣo dhūtapāpā pativratā |
dharmadevaṃ patiṃ prāptā kalāvatyāścamatkṛtiḥ || 210 ||
[Analyze grammar]

gāndharvī kṛṣṇayogena golokadhāmagā'bhavat |
saptarṣipramadāḥ kṛṣṇayogena divyatāṃ gatāḥ || 211 ||
[Analyze grammar]

surasā nāminī kṛṣṇabhaktyā saubhāgyamāgatā |
maṇḍukī śivabhaktyā ca gandharvī samajāyata || 212 ||
[Analyze grammar]

pārāvatadvayaṃ bhaktyā muktimavāpa śāśvatīm |
yamasya dharmarājatvaṃ paulomyā indrabhāryatā || 213 ||
[Analyze grammar]

abhijinnṛpateḥ putraprāptirgolokamokṣaṇam |
durvāsasaḥ kadalyāśca vivāhaḥ kadalīdrumaḥ || 214 ||
[Analyze grammar]

ambarīṣādbhayaṃ tasya vāraṇaṃ bhaktasevanam |
tvāṣṭrasya tu catuḥṣaṣṭikalāpatnīpralābhanam || 215 ||
[Analyze grammar]

kāśyāṃ vyāsacamatkāraḥ pārvatīmahimā tathā |
agniśarmā vālmikī cā'bhavanmuktiṃ tato gataḥ || 216 ||
[Analyze grammar]

avantyāṃ lakṣmaṇasyā'pi manomālinyamityapi |
vahnispṛṣṭāḥ ṛṣipatnyaḥ śuddhā vai pañcamīvratāt || 217 ||
[Analyze grammar]

vyāsajanma narmadāyāḥ pātivratyādikaṃ śubham |
anasūyātapaḥsiddhyā tridevāḥ putratāṃ gatāḥ || 218 ||
[Analyze grammar]

puruhūtāmokṣaṇaṃ ca ṛṣyaśṛṃgavighātanam |
lomaśena kṛtaṃ cendragarvasyāpi vināśanam || 219 ||
[Analyze grammar]

dhanvantarergarvabhaṃgaścāṣṭāvakrasya mokṣaṇam |
kalaśasya tu vyāghratvaṃ dhenuyogācca mokṣaṇam || 220 ||
[Analyze grammar]

śarmavatyā mokṣaṇaṃ ca kuṣṭhiviprasya mokṣaṇam |
mādhavyāḥ kṛṣṇapatnītvaṃ śāṇḍilyāśca camatkṛtiḥ || 221 ||
[Analyze grammar]

ambāvṛddhākanyayoḥ pādukāpūjanamityapi |
jyeṣṭhe rājyābhiṣikte ca vṛṣṭyabhāvena cānale || 222 ||
[Analyze grammar]

viśvāmitrakṛtaścāmiṣahomo'gnistiro'bhavat |
gajamatsyādiśāpāśca ajāpālacamatkṛtiḥ || 23 ||
[Analyze grammar]

daśarathasya ca śaneḥ rohiṇīvedharodhanam |
aṣṭaṣaṣṭipratīrthāni damayantyā samarpitam || 224 ||
[Analyze grammar]

dānaṃ jagṛhurviprāśca vyomno nipetureva te |
bhadrikāyāścamatkāraḥ karṇotpalākathānakam || 225 ||
[Analyze grammar]

yājñavalkyacamatkāro vāstupuṃsaḥ kathānakam |
pūrṇakalācamatkāro dīrghikāyāścamatkṛtiḥ || 226 ||
[Analyze grammar]

phalavatyā yoginītvaṃ vyāsaputrasya yogitā |
tilottamānimittena śaṃbhoḥ pañcā''syatoditā || 227 ||
[Analyze grammar]

viśvāmitrasya tapasā brahmarṣitvamathā'bhavat |
sābhramatyāḥ samutpattiḥ pippalādodbhavastathā || 228 ||
[Analyze grammar]

pañcapiṇḍikātmagaurīvrataṃ saubhāgyadaṃ śubham |
hāṭakeśvaraje yajñe gāyatryā vipratā tathā || 229 ||
[Analyze grammar]

śrīkṛṣṇasyā''gamastatra viśvāvasuśca rākṣasaḥ |
aṣṭaṣaṣṭimātṛgaṇāgamaśca kuladevatāḥ || 230 ||
[Analyze grammar]

rājaputrīvipraputryormokṣaṇaṃ kṛṣṇayogataḥ |
devalīlā nāganadī vipraputryāśca mokṣaṇam || 231 ||
[Analyze grammar]

brahmā śaptaśca mohinyā śuddho nāganadījale |
ṣaṇḍhotpattirhiṃgulājādīkṣayā mokṣaṇaṃ tathā || 232 ||
[Analyze grammar]

śaṃbhorgarvavināśaścā'ndhakanāśo hareṇa ca |
indradyumnasya ca kathā lomaśāśrama ityapi || 233 ||
[Analyze grammar]

kuṃkumavāpikākṣetraṃ nārade vedaveditā |
brāhmīvidyā janmadivyaṃ lomaśasya purābhavaḥ || 234 ||
[Analyze grammar]

kapilasya ca vijñānaṃ naikā'vatārarūpatā |
vasośca dharmavyādhatvaṃ vaiśālaraibhyamokṣaṇam || 235 ||
[Analyze grammar]

āvaṭyasya camatkāraḥ svapnādiphalavarṇanam |
sūryacandrā'darśanaṃ sahetukaṃ vyādhatodbhavaḥ || 236 ||
[Analyze grammar]

jayantyāṃ mahimā proktaḥ sanatkumārakeṇa ca |
yuddhaṃ maṇikṛte durjayasya gauramukhasya ca || 237 ||
[Analyze grammar]

mahātapābhihitaṃ ca vedāntajñānamityapi |
kuṃkumavāpikāśraiṣṭhyaṃ pārvatyai śaṃbhunoditam || 238 ||
[Analyze grammar]

ūrjakṛṣṇajayantyāṃ kailāsavāsisamāgatiḥ |
raivate somanāthe ca talaśyāme prabhāsake || 239 ||
[Analyze grammar]

uṣṇagrāme ca tīrthāni siṃhamuktistathoditā |
nyaṃkumatyāṃ devikāyāṃ sūryatīrthāni rāṣṭrake || 240 ||
[Analyze grammar]

cyavanā'gastivaiśālabhadrāśvatīrthakāni ca |
guptaprayāgonnatādibhīmanāthādayastathā || 241 ||
[Analyze grammar]

dvārikā ca camatkārapuraṃ cārbudamityapi |
agastyadivyatā maṃkaṇakatīrthādi cārbude || 242 ||
[Analyze grammar]

narmadā ṛkṣakaḥ śailaḥ kanyābhedāditīrthakam |
matsyātāpīsaṃgamaśca tathā'nye saṃgamā api || 243 ||
[Analyze grammar]

bilvāmrakāditīrthāni satyatapaso mokṣaṇam |
amarakaṇṭakajāleśvarauṃkārādayastathā || 244 ||
[Analyze grammar]

dhenudānaṃ candrasenamuktirgālavamokṣaṇam |
eraṇḍīsaṃgamo dhundhumāramuktyādivarṇanam || 245 ||
[Analyze grammar]

sukhaduḥkhādibhāvāśca kārtikādipraśaṃsanam |
mucukundādidṛṣṭāntairnarmadāyāḥ praśaṃsanam || 246 ||
[Analyze grammar]

somaśarmākhyaviprasya māyāniṣādinījanuḥ |
raibhyasyāpi camatkāro nakulasya suvarṇatā || 247 ||
[Analyze grammar]

yajñatīrthaśuklatīrthabhṛgukṣetrādikāni ca |
dīkṣā bhāgavatī guḍākeśāsurasya tāmratā || 248 ||
[Analyze grammar]

pūjāparādhāḥ śamanaṃ śṛgālagṛdhrayoḥ kathā |
khañjarīṭasya muktiśca sevayituḥ phalāni ca || 249 ||
[Analyze grammar]

nalameghavināśaśca samudrasaṃgamādayaḥ |
śrīpuruṣottamakṣetre nīlaparvatasatkathā || 250 ||
[Analyze grammar]

vaṭasya divyatā viprakṣatriyayoḥ pramokṣaṇam |
indradyumnasya ca sākṣāddarśana gamanaṃ purīm || 251 ||
[Analyze grammar]

bilveśādikathā yajñāvabhṛthādinirvartanam |
pūrṇatā pratimānāṃ ca prāsādasya ca nirmitiḥ || 252 ||
[Analyze grammar]

brahmaṇaścāgamastatra pratiṣṭhā rathanirmitiḥ |
avatārādikabhāvastathā yātrotsavādayaḥ || 253 ||
[Analyze grammar]

granthavaktuḥ prapūjādi kṛtasantānagāḥ kathāḥ |
saṃkṣepātkathitāścānyā gauṇyaścā'vāntarāśca yāḥ || 254 ||
[Analyze grammar]

ākhyānāni copavyākhyānāni santi hyanekaśaḥ |
dharmārthakāmanāsvāpamokṣadāni nisargataḥ || 255 ||
[Analyze grammar]

pūrvakalpopakalpādisaṃvṛtāni ca santi vai |
tapatāmṛṣimānyānāṃ munīnāṃ bhūbhṛtāṃ tathā || 256 ||
[Analyze grammar]

kanyakānāṃ ca bālānāṃ nārīṇāṃ bhaktayoṣitām |
sādhūnāṃ vṛkṣavallīnāṃ tīrthānāṃ saritāṃ tathā || 257 ||
[Analyze grammar]

devādīnāṃ paśūnāṃ ca pakṣiṇāṃ rakṣasāṃ tathā |
ākhyānāni prakīrṇāni prasaṃge kathitāni vai || 258 ||
[Analyze grammar]

asurāṇāṃ vināśārthaṃ devodyogāśca varṇitāḥ |
pāpyuddhārakathā divyā devānugrahataśca yāḥ || 259 ||
[Analyze grammar]

bahvyastāḥ kathitāścātra vaidikyaśca tathāvidhāḥ |
adhyāyānāṃ vācanena viditāḥ syuḥ samantataḥ || 260 ||
[Analyze grammar]

tīrthākhyānacamatkārā avāntaropadeśanāḥ |
tattatprakaraṇālokād viditāḥ syuḥ samantataḥ || 261 ||
[Analyze grammar]

samudrasya taraṃgāṇāṃ saṃkhyāḥ kartuṃ na śakyate |
saṃhitāyā viṣayāṇāṃ gaṇanā śaktivarjitā || 262 ||
[Analyze grammar]

ityevaṃ kramaṇādhyāyaḥ kṛtasantānakasya vai |
kathitaḥ sugamārthāya tattatkathāsumārgaṇe || 263 ||
[Analyze grammar]

kathārthānāṃ vācanena smaraṇena śraveṇa ca |
saṃhitāphalabhāk syācca kramaṇādhyāyaśīlanāt || 264 ||
[Analyze grammar]

sarvatīrthaphalaṃ sarvayajñaphalaṃ prajāyate |
sarvadānaphalaṃ mokṣaphalaṃ tasya prajāyate || 265 ||
[Analyze grammar]

āsya khaṇḍasya yaḥ pārāyaṇaṃ māsena kārayet |
tasyā'śvamedhasahasrayajñajaṃ jāyate phalam || 266 ||
[Analyze grammar]

sarvatīrthaphalaṃ syācca sarvadānaphalaṃ bhavet |
patre patre kṛṣṇanārāyaṇayogo'tra varṇitaḥ || 267 ||
[Analyze grammar]

yogināṃ yogajaṃ puṇyametasya śravaṇādbhavet |
ātmā brahmadaśāpannaḥ śrotṝṇāṃ jāyate'nayā || 268 ||
[Analyze grammar]

vaktustatra kathā kā vai vaktā nārāyaṇaḥ svayam |
śrotrī yatra svayaṃ lakṣmīrvedo'yaṃ sāmasaṃbhavaḥ || 269 ||
[Analyze grammar]

divyasāmāni santyatra pratyadhyāyaṃ padāni vai |
yaduccārayitāraṃ vai prama dhāma nayāmyaham || 270 ||
[Analyze grammar]

yathā tvaṃ me priyā lakṣmi tatheyaṃ saṃhitā priyā |
lekhayitvā gṛhe rakṣyā sampanmokṣapradāyinī || 271 ||
[Analyze grammar]

divyo'haṃ divyarūpā tvaṃ divyeyaṃ saṃhitā mama |
nā'nyaśāstreṇa tulyatvaṃ sthitā sarvocchrayā yataḥ || 272 ||
[Analyze grammar]

tvaṃ dvitīyasvarūpeṇa saṃhitātmatayā'si me |
śrotavyā sāvadhānena maṇḍape toraṇānvite || 273 ||
[Analyze grammar]

svarṇasiṃhāsane sthāpyā svarṇavastrādiśobhitā |
nityaṃ candanapuṣpādyaiḥ phaladhānyadhanādibhiḥ || 274 ||
[Analyze grammar]

ārārtrivādyaghoṣādyairdhūpadīpā'kṣatādibhiḥ |
kuṃkumā'gurugandhādyaiḥ pūjanīyā jayāravaiḥ || 275 ||
[Analyze grammar]

tataḥ saṃpūjayed vyāsaṃ svāmiśrīkṛṣṇavallabham |
lakṣmīnārāyaṇarūpaṃ dhanā'nnāmbarabhūṣaṇaiḥ || 276 ||
[Analyze grammar]

dugdhaghṛtaśarkarādyaistoṣayed bahusevanaiḥ |
matto nyūno nā'sya vaktā praveśastatra me tadā || 277 ||
[Analyze grammar]

tadāśīrvādavacanaṃ saphalaṃ vyāsapīṭhajam |
tatpādajalapānena dhvaṃsante pāparāśayaḥ || 278 ||
[Analyze grammar]

tatpuṣpahāralābhena mahendrasmṛddhimāpnuyāt |
tasya darśanamātreṇa kṛṣṇadarśanajaṃ phalam || 279 ||
[Analyze grammar]

tasya sparśanamātreṇa kṛṣṇasparśanajaṃ phalam |
tasya sevanalābhena kṛṣṇasevāphalaṃ labhet || 280 ||
[Analyze grammar]

divyayogād bhaved divyo naro vā pramadā'pi vā |
enāṃ kṛtvā pramūlaṃ ca vadiṣyanti kathā janāḥ || 281 ||
[Analyze grammar]

vyāsā granthān kariṣyanti hyetadādhāravistṛtān |
purātanāni bhāvānāṃ hṛdayānyatra santi hi || 282 ||
[Analyze grammar]

tatprakāśaprakartre vai vyāsapīṭhādhivāsine |
ācāryaśrīkṛṣṇasvāmisvarūpāya mahātmane || 283 ||
[Analyze grammar]

rājñā deyāni govājigajagrāmadhanāni ca |
anyaiścāpi yathāsmṛddhiṃ deyaṃ santoṣakāri yat || 284 ||
[Analyze grammar]

brahmāṇḍadānajaṃ puṇyaṃ bhaved vācakapūjanāt |
yānodyānabhavanāni dāsadāsīkulāni ca |
rājyopacārayogyāni deyāni vācakāya vai || 285 ||
[Analyze grammar]

yadyadiṣṭatamaṃ svasya deyaṃ vyāsāya śārṅgiṇe |
kṛtasantānakaścā'yaṃ satyakālīnaceṣṭikaḥ || 286 ||
[Analyze grammar]

satyadharmaiḥ pūritaśca sarvadharmairviśiṣyate |
śṛṃgārayitvā bahudhā gaje yāne ca mastake || 287 ||
[Analyze grammar]

dhṛtvā cāmarachatrādyairvardhayitvā mahotsavaiḥ |
gītakīrtananṛtyaiśca vādyavaidikasaṃstavaiḥ || 288 ||
[Analyze grammar]

sahasraśo janairgrāme pattane nagare gṛhe |
rājadhānyāṃ rājagṛhe śreṣṭhibhiśca nijālaye || 289 ||
[Analyze grammar]

nidhanairbhāvayuktaiśca pūjanīyo viśeṣataḥ |
kumārikābhiḥ kalaśairjalapatraphalānvitaiḥ || 290 ||
[Analyze grammar]

svāgatena vardhayitvā kuṃkumādyaiśca bhāvanaiḥ |
vandanīyo maṃgalātmā saubhāgyavaralabdhaye || 291 ||
[Analyze grammar]

sapatikābhiranyābhiḥ sveṣṭasaukhyādilabdhaye |
janairdārasutādyarthaṃ strībhiḥ saubhāgyavṛddhaye || 292 ||
[Analyze grammar]

vidyādhanasamṛddhyarthaṃ cārogyarddhyādilabdhaye |
kṛtasantānakaḥ khaṇḍaḥ pūjanīyo'tidānakaiḥ || 293 ||
[Analyze grammar]

pūgīphalaṃ dhanaṃ svarṇaṃ sparśayitvā svakaṃ tadā |
svakośe rakṣaṇīyaṃ yad dhanavṛddhikaraṃ bhavet || 294 ||
[Analyze grammar]

sādhanāni ca sarvāṇi nā'nena tulanāni vai |
atulyaṃ pūjayitvainaṃ bhrāmayitvā supattanam || 295 ||
[Analyze grammar]

aśeṣaṃ niyatasthāne sthāpanīyo'tibhāvukaiḥ |
paraṃdhāmā'kṣaraṃdhāmā'mṛtaṃ golokamuttamam || 296 ||
[Analyze grammar]

vaikuṇṭhaṃ śvetadvīpaṃ ca śrīdhāmecchettadāpnuyāt |
svargaṃ māhendrarājyaṃ vā pārameṣṭhyaṃ padṃ ca vā || 297 ||
[Analyze grammar]

vairājaṃ vā nāgarājyaṃ yadicchettallabheta ca |
ahaṃ divyasvarūpo'smi kṛtasantānamūrtikaḥ || 298 ||
[Analyze grammar]

adhyāyairnavatiyuktapañcaśatamitairayam |
ślokaistu pañcapañcāśatsāhasraiḥ keśarūpibhiḥ || 299 ||
[Analyze grammar]

mastakaṃ me hi boddhavyaḥ kaṇṭhordhvaṃ cāyameva hi |
brahmarandhraṃ mama lakṣmi vidyate tvayi cātra te || 300 ||
[Analyze grammar]

saubhāgyapuṇyamūrdhā'sti sarvathā sarvamaṃgalaḥ |
tvāṃ māṃ kṛtaṃ bhajeta yaḥ sarvārthānāpnuyāddhruvam || 301 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne mahāvedī mahotsavaḥ dvādaśayātrāḥ kṛtasantānoktakathānirdeśāḥ granthavaktṛpūjādimahimetinirūpaṇanāmaikonanavatyadhikapañcaśatatamo'dhyāyaḥ || 589 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 589

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: