Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 588 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi yadā cendradyumnaḥ satyaṃ jagāma ha |
tadā khaṇḍeśarājā vai niyukto'bhūnnirīkṣaṇe || 1 ||
[Analyze grammar]

gālo nāma mahīpālaścotkalelāprabhūpatiḥ |
oḍhrarājaḥ sa vai proktastena mādhavamūrtikā || 2 ||
[Analyze grammar]

sthāpitā svalpakālārthaṃ nityadarśanahetave |
apasārya ca tāṃ mūrtiṃ siṃhāsanavarāṇi ca || 3 ||
[Analyze grammar]

kārayāmāsa nṛpatiḥ prāsāde madhyame sthale |
tāni saṃśobhayāmāsa rājā cendradyutistadā || 4 ||
[Analyze grammar]

tāvadvyomni sandadṛśe vimānaṃ brahmaṇaḥ śubham |
haṃsavāhyaṃ sāvitryādiśobhitaṃ tejasā'nvitam || 5 ||
[Analyze grammar]

brahmā cā'vātatārā'smād gaṃgājalasamanvitaḥ |
jayaśabdā harṣaśabdā namaḥśabdāstadā'bhavan || 6 ||
[Analyze grammar]

caturdaśabhuvanānāṃ dehināṃ darśanecchayā |
sammardaśca mahānāsīdahaṃpūrvikayā tadā || 7 ||
[Analyze grammar]

brahmāṇaṃ vardhayāmāsurlājākusumakā'kṣataiḥ |
brahmā kṛṣṇarathaṃ gatvā nanāma ca dadarśa ca || 8 ||
[Analyze grammar]

tato balarathaṃ paścād bhadrārathaṃ jagāma ca |
nanāma ca pratuṣṭāva pupūja divyavastubhiḥ || 9 ||
[Analyze grammar]

namaḥ kṛṣṇāya śeṣāya lakṣmyai cakrāya vai namaḥ |
viṣṇurāmasubhadrāṇāmabhedāya namo namaḥ || 10 ||
[Analyze grammar]

ajñānanāśakartre ca sudarśanātmane namaḥ |
evaṃ praṇamya vivṛtya nāradādiṣṭapatsṛtiḥ || 11 ||
[Analyze grammar]

nīlācalasthaprāsādaṃ vīkṣituṃ samupāgamat |
mandiraṃ maṇḍapaṃ vedīṃ śālāṃ dṛṣṭvā tutoṣa ha || 12 ||
[Analyze grammar]

brahmāsane kānane ca hyupaviṣṭaḥ svayaṃ hyajaḥ |
devā ṛṣayo viprāśca niṣedustatra maṇḍape || 13 ||
[Analyze grammar]

ṛtvigādyā yathāsthānaṃ sthitā brahmājñayā tataḥ |
bhāradvājaḥ samārebhe kartuṃ śāntikapauṣṭike || 14 ||
[Analyze grammar]

trailokyavāsināṃ pūjā cakāra nṛpatistadā |
kalevaraṃ bhagavataḥ prāsādaṃ ca manoharam || 15 ||
[Analyze grammar]

pratiṣṭhāpya bharadvājaḥ samucchritamahādhvajam |
vyajñāpayat pratiṣṭhāyai prāṇānāṃ tu pitāmaham || 16 ||
[Analyze grammar]

kṛtasvastyayano brahmā ṛṣibhirbrāhmaṇāribhiḥ |
saha gatvā rathān vādyaghoṣairjayaravaiḥ saha || 17 ||
[Analyze grammar]

stutvā'vatārayāmāsuḥ rathāt sopānavartmanā |
bhaktā bhāgavatā ninyuḥ śanaiḥ prāsādasannidhim || 18 ||
[Analyze grammar]

tūlikāsu sthitāsvāsu puṣpavṛṣṭirabhūnmuhuḥ |
jaya tvaṃ jagatāṃ nātha jaya kṛṣṇanarāyaṇa || 19 ||
[Analyze grammar]

jaya saṃkarṣaṇa bhadre jaya saukhyaṃ vidhehi naḥ |
ityuddhoṣaiḥ samāninyuḥ prāsādadvāri maṇḍape || 20 ||
[Analyze grammar]

vāsayitvā'bhiṣekāya sammukhā''darśamaṇḍale |
adhivāsitakuṃbhaiśca tīrthavāryupasaṃbhṛtaiḥ || 21 ||
[Analyze grammar]

sūktābhyāṃ śrīpuruṣayoścakārā'jo'bhiṣecanam |
tato hyalaṃkṛtān devān gandhamālyopaśobhitān || 22 ||
[Analyze grammar]

viprā stān saṃpracakruvaiṃ siṃhāsanagatān prabhūn |
brahmā śalākayā netre tvaṃjayāmāsa nimnadṛk || 23 ||
[Analyze grammar]

nyāsāṃścakāra vidhivad divyaśṛṃgāraśobhitān |
bhāvayāmāsa divyāṃstān mūrtisthān saṃpracetanān || 24 ||
[Analyze grammar]

tato nīrājayitvā tān prārthayāmāsa bhaktitaḥ |
sarvajagatpratiṣṭha tvaṃ mūrtāvatra sthiro bhava || 25 ||
[Analyze grammar]

tvayi pratiṣṭhite devā vayaṃ cāpi pratiṣṭhitāḥ |
divyamūrtimayo bhūtvā prāsāde'tra sthiro vasa || 26 ||
[Analyze grammar]

tvadājñayā pratiṣṭheyaṃ pūrṇā''stāṃ tvatprasādataḥ |
ityuktvā hṛdayaṃ spṛṣṭvā jajāpa mantramācyutam || 27 ||
[Analyze grammar]

bhogān nivedayāmāsa bhojayāmāsa dehinaḥ |
dāpayāmāsa dānāni parihāraṃ cakāra saḥ || 28 ||
[Analyze grammar]

vaiśākhasyā'male pakṣe cāṣṭamyāṃ puṣyayogataḥ |
kṛtā pratiṣṭhā ca gurau brahmaṇā parameṣṭhinā || 29 ||
[Analyze grammar]

taddine ca kṛtaṃ puṇyaṃ snānaṃ dānaṃ japādikam |
tapo vrataṃ pūjanaṃ ca sarvamakṣayatāṃ vrajet || 30 ||
[Analyze grammar]

taddine tatra gatvā ca kṛṣṇaṃ rāmaṃ ca bhadrikām |
sudarśanaṃ ca paśyanti muktāste mama dhāmagāḥ || 31 ||
[Analyze grammar]

atha lakṣmi dine tasmin kṛṣṇamūrtāvadṛśyata |
sāyaṃ nṛsiṃho bhagavān sarvairadbhutadarśanaḥ || 32 ||
[Analyze grammar]

atha kṣaṇāntare matsyastathā'dṛśyata kacchapaḥ |
vārāho'dṛśyata kṣaṇāntare haṃso'pyadṛśyata || 33 ||
[Analyze grammar]

hayagrīvo'dṛśyatā'pi kapilo'dṛśyatā'pi ca |
hariścāpyadṛśyatā'pi vāsudevo'pyadṛśyata || 34 ||
[Analyze grammar]

pṛthuradṛśyata tatra dattātreyo'pyadṛśyata |
ṛṣabho'dṛśyata paścād vāmano'thāpyadṛśyata || 35 ||
[Analyze grammar]

paraśurāmo'dṛśyata yajñanārāyaṇastataḥ |
rāmādityo'dṛśyatātha kumārāḥ sanakādayaḥ || 36 ||
[Analyze grammar]

adṛśyanta nārado'dṛśyatā'pi rājarājakaḥ |
vyāso buddhastataḥ svāmikṛṣṇanārāyaṇaḥ punaḥ || 37 ||
[Analyze grammar]

vairājo'dṛśyata tatra lakṣmīnārāyaṇo'pi ca |
naranārāyaṇaścaite'dṛśyantā'pi kṣaṇe kṣaṇe || 38 ||
[Analyze grammar]

atyāścaryaṃ gatāḥ sarve jñātavantaśca vai tadā |
avatārā hareḥ sarve puruṣottamasaṃbhavāḥ || 39 ||
[Analyze grammar]

asmādeva prajāyante bhaktānurūpadarśanāḥ |
prajahṛṣurnṛpādyāśca dṛṣṭvā hariṃ hi tādṛśam || 40 ||
[Analyze grammar]

saṃśayā nāśamāpannā avatārā'vatāriṇoḥ |
sarvarūpamayo mūlaṃ sākṣāt yat puruṣottamaḥ || 41 ||
[Analyze grammar]

ārādhyate yathā yena tathā tasya phalapradaḥ |
yasya yāvāṃstu viśvāsastasya siddhistu tāvatī || 42 ||
[Analyze grammar]

atha brahmā jagannāthaṃ prārthayāmāsa gadgadaḥ |
bhagavan indradyumnasya sahasrāṇi tu janmanām || 43 ||
[Analyze grammar]

tava bhaktiṃ kurvato'tra vyatītāni purā purā |
adya janmani bhakteśca phalaṃ prāptastavecchayā || 44 ||
[Analyze grammar]

bhaktiyogena rājā tvāṃ samarcayitumicchati |
upadeśaṃ pradehyenaṃ vratotsavān samādiśa || 85 ||
[Analyze grammar]

ityarthito brahmaṇā''ha kāṣṭhamūrtirhasan hariḥ |
indradyumna prasanno'smi tava bhaktyā'tibhāvayā || 46 ||
[Analyze grammar]

varaṃ dadāmi te bhūpa mayi bhaktiḥ sthirā'stu te |
utsṛjya vittakoṭīstu yanmamā''yatanaṃ kṛtam || 47 ||
[Analyze grammar]

bhaṃge'pyetasya rājendra naitat tyakṣye kadācana |
anena dāruvapuṣā sthāsyāmyatra parārdhakam || 48 ||
[Analyze grammar]

dvitīyaṃ padmayonestad yāvatparisamāpyate |
atha nyagrodhottarasthakūpasya ye jalena mām || 49 ||
[Analyze grammar]

rāmaṃ bhadrāṃ snāpayeyuste mallokamavāpnuyuḥ |
snānasthitaṃ tu māṃ paśyet sa yāyāt paramaṃ padam || 50 ||
[Analyze grammar]

caturdaśyāṃ svarṇakuṃbhairuddhareyurdvijā jalam |
jyeṣṭhyāṃ prātarmañcake māṃ rāmaṃ bhadrāṃ tu maṇḍape || 51 ||
[Analyze grammar]

aiśānīsthe sthāpayitvā snāpayitvā punarnayet |
dakṣiṇābhimukhaṃ yāntaṃ saṃpaśyenmāṃ sa mucyate || 52 ||
[Analyze grammar]

tataḥ pañcadaśāhāni sthāpayitvā tu māṃ nṛpa |
virūpamabhirūpaṃ vā na paśyettu kadācana || 53 ||
[Analyze grammar]

jyeṣṭhasnānamidaṃ datvā kṛtvā mucyaiेta bandhanāt |
atha māghasya pañcamyāmaṣṭamyāṃ caitraśuklake || 54 ||
[Analyze grammar]

guṇḍicayātrāṃ kuryācca mokṣadā sukhadā hi sā |
āṣāḍhasya dvitīyā puṣyarkṣayutā'pi mokṣadā || 55 ||
[Analyze grammar]

ṛkṣābhāve tithau yātrotsavaḥ kāryoḥ mama nṛpa |
tasyāṃ rathe samāropya rāmaṃ māṃ bhadrikāṃ tathā || 56 ||
[Analyze grammar]

guṇḍicāmaṇḍapaṃ nāma yatrā'hamajanaṃ sthalam |
aśvamedhasahasrasya vedī yatra tvayā kṛtā || 57 ||
[Analyze grammar]

tatra yātrā prakartavyā mama sthāne dharāgate |
dināni nava yāsyāmi taḍāgaṃ cendradyumnakam || 58 ||
[Analyze grammar]

tataḥ paraṃ mama devālayaṃ yāsyāmi vai punaḥ |
tadā draṣṭuḥ pratipadaṃ tvaśvamedhaphalaṃ bhavet || 59 ||
[Analyze grammar]

mamotthānaṃ mama svāpaṃ matpārśvaparivartanam |
mārgaprāvaraṇaṃ cāpi puṣyasnānamahotsavam || 60 ||
[Analyze grammar]

phālgunyāṃ krīḍanaṃ kuryād dolāyāṃ sumahotsavam |
caitre sitatrayodaśyāṃ kuryāt karmaprapūraṇam || 61 ||
[Analyze grammar]

caitre śuklacaturdaśyāṃ damanairme prapūjanam |
vaiśākhaśuklatṛtīye lepayeccandanaiśca mām || 62 ||
[Analyze grammar]

ityutsavāḥ prakartavyāstvayendradyumna sarvadā |
bhuktimuktipradā me te prasādasanmukhā yataḥ || 63 ||
[Analyze grammar]

brahman satyaṃ yāhi devāḥ svargaṃ yāntu nṛpo'tra ca |
tiṣṭhatu cātra sthāsye'haṃ brahmāyuḥpūrṇimāvadhim || 64 ||
[Analyze grammar]

ityuktāḥ prayayuḥ sarve kṛṣṇo mūrtirbabhūva ha |
brahmā satyaṃ yayau paścād rājā cakāra cotsavān || 65 ||
[Analyze grammar]

śṛṇu lakṣmi kathayāmi jyeṣṭhasnānaṃ śubhāvaham |
jyeṣṭhaśukladaśamyāṃ ca vrataṃ saṃkalpya vāgyataḥ || 66 ||
[Analyze grammar]

ekādaśe prage yāyānmārkaṃḍeyā'vaṭaṃ tataḥ |
ācamya śaṃkaraṃ natvā snātvā vṛṣaṇayorvṛṣam || 67 ||
[Analyze grammar]

spṛṣṭvā'ṅguṣṭhena liṃgaṃ ca muṣṭinā śaktimityapi |
pūjayitvā tato yāyānnārāyaṇamanāmayam || 68 ||
[Analyze grammar]

nyagrodhaṃ praṇamet kuryāt pradakṣiṇaṃ namettataḥ |
garuḍaṃ praṇameccātha praviśet kṛṣṇamandiram || 69 ||
[Analyze grammar]

taṃ triḥpradakṣiṇaṃ kṛtvā'rcayet kuryācca darśanam |
upadāḥ sampradāyaivograsenamanujñāpya ca || 70 ||
[Analyze grammar]

svargadvārasya mārgeṇa yāyāt snātuṃ samudrakam |
ācamya prāṅmukho likhenmaṇḍalaṃ nyāsamācaret || 71 ||
[Analyze grammar]

prāṇāyāmatrayaṃ kṛtvā baghnīyātkavacaṃ dṛḍham |
pūrve māṃ pātu govindo vārijākṣastu dakṣiṇe || 72 ||
[Analyze grammar]

pradyumnaḥ paścime pātu hṛṣīkeśastathottare |
āgneyyāṃ narasiṃhaśca nairṛtyāṃ madhusūdanaḥ || 73 ||
[Analyze grammar]

vāyavyāṃ śrīdharaḥ pātu aiśānyāṃ ca gadādharaḥ |
ūrdhvaṃ trivikramaḥ pātu tvadho vārāharūpadhṛk || 74 ||
[Analyze grammar]

sarvatra pātu māṃ svāmī manaḥ kṛṣṇo narāyaṇaḥ |
cittaṃ pātu garuḍastho buddhyahaṃ tu janārdanaḥ || 75 ||
[Analyze grammar]

indriyāṇi sadā pātu śrīmān patiḥ prabhāpatiḥ |
iti varma dhārayitvā ṣoḍaśādyupacārakaiḥ || 76 ||
[Analyze grammar]

maṇḍale pūjayettatra śrīsvāmipuruṣottamam |
antaḥśuddhyarthamācāmed bāhye darbhajalaṃ kṣipet || 77 ||
[Analyze grammar]

samudre ca triḥsnāyācca sarvapāpakṣayo bhavet |
tilakaṃ bindukaṃ kuryād vastre dhṛtvā'rcayeddharim || 78 ||
[Analyze grammar]

maṇḍale śrīdharāyuktamāvāhayed bṛsīṃ dadet |
pādyamarghyamācamanaṃ madhuparkaṃ tathā''plavam || 79 ||
[Analyze grammar]

vastraṃ yajñopavītaṃ bhūṣaṇaṃ gandhānulepanam |
puṣpamālāṃ dhūpanaṃ ca dīpaṃ miṣṭānnapānakam || 80 ||
[Analyze grammar]

tāmbūlaṃ cārārtrikaṃ pradakṣiṇaṃ stavanādikam |
kṣamā'parādhanaṃ visarjanaṃ kuryāt kramārcanam || 81 ||
[Analyze grammar]

dhyānaṃ dānaṃ tapo jāpyaṃ śrāddhaṃ ca surapūjanam |
sindhurāje kṛtaṃ sarvaṃ koṭikoṭiguṇaṃ bhavet || 82 ||
[Analyze grammar]

abdhiṃ ca mandiraṃ natvā yāyādindradyuteḥ saraḥ |
narasiṃhamanuprārthya tatra snāyād yathāvidhi || 83 ||
[Analyze grammar]

paścimābhimukhaṃ tato yāyānnṛsiṃhamarcayet |
samudre snapanaṃ kṛtvā prapaśyet puruṣottamam || 84 ||
[Analyze grammar]

evaṃ kuryāt pañcatīrthī dhruvaṃ mokṣamavāpnuyāt |
jyeṣṭhaśuklapūrṇimāyāṃ jyeṣṭhāgaśca śaśī guruḥ || 85 ||
[Analyze grammar]

tadā tīrthāni gacchanti kṣetraṃ śrīpuruṣottamam |
jyeṣṭhapaṃcakasaṃjñaṃ ca vratamudyāpanaṃ caret || 86 ||
[Analyze grammar]

kṛṣṇaṃ balaṃ nṛsiṃhaṃ ca bhadrāṃ cakraṃ prapūjayet |
nīlamādhavaṃ garuḍaṃ pūjayet puruṣottamam || 87 ||
[Analyze grammar]

svarṇakalaśe daśamīdine'rcayettu mādhavam |
nārāyaṇaṃ tvekādaśyāṃ dvādaśyāṃ yajñasūkaram || 88 ||
[Analyze grammar]

trayodaśyāṃ ca pradyumnaṃ caturdaśyāṃ tu nṛharim |
pūrṇimāyāṃ sarvadevān pūjayitvā vidhānataḥ || 89 ||
[Analyze grammar]

nityaṃ vā pūrṇimāyāṃ vā naivedyaṃ pāyasaṃ dadet |
miṣṭānnāni supeyāni phalādyāni samarpayet || 90 ||
[Analyze grammar]

homaṃ cāṣṭottaraśataṃ hunet sādhūn prabhojayet |
gavāṃ dānāni kuryācca yatheṣṭaphalabhāgbhavet || 91 ||
[Analyze grammar]

evaṃ yātrādikaraṇānmokṣamavāpnuyād dhruvam |
paṭhanācchravaṇāllakṣmi tadyātrāphalabhāg bhavet || 92 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne brahmaṇa āgamanaṃ jagannāthādiprāṇapratiṣṭhā svamūrtau avatārāṇāṃ darśanam utsavāḥ rathayātrā rathayātrāphalāni pañcatīrthī tadvidhirityādinirūpaṇanāmā'ṣṭāśītyadhikapañcaśatatamo'dhyāyaḥ || 588 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 588

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: