Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 583 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
atha te'tra camatkāraṃ kathayāmi śṛṇu priye |
mūrtirūpo'smyahaṃ divyo mokṣadaḥ sukhadaḥ śubhaḥ || 1 ||
[Analyze grammar]

yathā pṛthvyāditattvāni jīvātmano hi mūrtayaḥ |
amūrtasya gṛhaṃ mūrtaṃ tathā me pratimā gṛham || 2 ||
[Analyze grammar]

ekatattvātmakaṃ cātmasvarūpaṃ carmacakṣuṣā |
vīkṣyate na tataścā'haṃ mūrtyātmā dṛśyatāṃ gataḥ || 3 ||
[Analyze grammar]

pṛthvīśarīrakaścā'haṃ vāriśarīrakastathā |
tejaśarīrakaścāpi vāyuśarīrakastathā || 4 ||
[Analyze grammar]

ākāśamūrtikaścāhaṃ tanmātrāmūrtikastathā |
manobuddhyādiśarīraścātmeśvaraśarīrakaḥ || 5 ||
[Analyze grammar]

brahmaśarīrakaścā'haṃ muktaśarīrakastathā |
sarvaśarīrakaścāhaṃ sarvaṃ divyaṃ madāśrayāt || 6 ||
[Analyze grammar]

divyatve vedamantrādikarmakāṇḍaḥ prayojakaḥ |
pratiṣṭhā kāraṇaṃ tatra mukhyaṃ mama praveśane || 7 ||
[Analyze grammar]

tato'haṃ taccharīreṇa sarvaṃ karomi dehivat |
yadyevaṃ māṃ vijānīyānmukto bhavati macchritaḥ || 8 ||
[Analyze grammar]

niśceṣṭo dāruvarṣmā'pi divyalīlāvilāsakṛt |
kṣame'haṃ svalpabhaktyā'pi bhaktā'parādhakoṭikam || 9 ||
[Analyze grammar]

kurukṣetre purā tvāstāṃ brāhmaṇakṣatriyāvubhau |
sakhāyau dharmahīnau ca vṛttacyutau vimohitau || 10 ||
[Analyze grammar]

paṇyayoṣitsahavāsau svadhāsvāhāvivarjitau |
pāralaukikacintā tu tayoḥ svapne'pi nāgatā || 11 ||
[Analyze grammar]

ekadā tu kurukṣetre viṣṇuyāgo vyavartata |
agacchatāṃ yajñavāṭamapaśyatāṃ kriyāvidhim || 12 ||
[Analyze grammar]

śṛṇvānau vaidikān mantrān pāpaṃ tayornyavartata |
dharme matistayorjātā puṇḍarīkā'mbarīṣayoḥ || 13 ||
[Analyze grammar]

viveko'pi samudbhūtastarituṃ vai bhavārṇavam |
kṛtapāpaprapuñjānāṃ kṣālanārthaṃ ca bhūsurān || 14 ||
[Analyze grammar]

apṛcchatāmabhivādya vijñāpya kalmaṣaṃ nijam |
surāmiṣavyavāyādi cauryaṃ nāryādihiṃsanam || 15 ||
[Analyze grammar]

tacchrutvā vaiṣṇavaśreṣṭho mahābhāgavato dvijaḥ |
divyakriyāparaścaitāvuvāca bhaktisaṃbhṛtam || 16 ||
[Analyze grammar]

bho dvija kṣatradāyāda pāparāśeḥ sudāruṇāt |
muktiṃ ced vāñcchatastūrṇaṃ gacchataṃ puruṣottamam || 17 ||
[Analyze grammar]

kṣetrottamaṃ dārumayo yatrāste puruṣottamaḥ |
tamārādhya jagannāthaṃ lakṣmīrādhāprabhāpatim || 18 ||
[Analyze grammar]

pāpakṣayaṃ tathā muktiṃ prayasyathā'kṣare pade |
tanmā vilambaṃ kuruta prayātaṃ tatra satvaram || 19 ||
[Analyze grammar]

utkale nīlaśaile ca vāridheḥ sannidhau taṭe |
ityuktau tau ṛṣīnnatvā yayatuḥ puruṣottamam || 20 ||
[Analyze grammar]

dhyāyantau manasā viṣṇuṃ śuddhāhāravratāvubhau |
gatvā snātvā sarvatīrthāśrayābdhau mandiraṃ prati || 21 ||
[Analyze grammar]

dvāri kṛtvā daṇḍavacca tiṣṭhantau darśanecchayā |
bhagavantaṃ nirīkṣantau nā'paśyatāṃ yadā hi tau || 22 ||
[Analyze grammar]

nirāśau tu tadā bhūtvā''rabhete'naśanaṃ vratam |
kīrtayantau harernāmā'bhavatāṃ līnamānasau || 23 ||
[Analyze grammar]

atha tṛtīyarātrau tau jyotirekamapaśyatām |
punarlayaṃ gataṃ jyotistau copavasatāṃ sthirau || 24 ||
[Analyze grammar]

madhye saptamarātreśca tau śrīharimapaśyatām |
anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam || 25 ||
[Analyze grammar]

caturbhujaṃ sāyudhaṃ ca ratnāḍhyapādukāsthitam |
kamalākṣaṃ hāsyamukhaṃ vāme lakṣmīṃ svabāhunā || 296 ||
[Analyze grammar]

pārśve cākarṣayantaṃ ca gṛhṇantaṃ śrīkarācchubham |
tāmbūlakaṃ mukhe cākṣṇoḥ premapravāhapūritam || 27 ||
[Analyze grammar]

tejaḥparidhisaṃvyāptaṃ sakhībhiḥ parivāritam |
ratnavetrakarābhiśca tathā cāmarapāṇibhiḥ || 28 ||
[Analyze grammar]

dhṛtagandhapradīpābhirbhūṣitābhirvibhūṣaṇaiḥ |
ratnachatraṃ dhṛtavatyā śobhitaṃ puruṣottamam || 29 ||
[Analyze grammar]

dhūpapātraṃ dhṛtavatyā dhūpitaṃ puruṣottamam |
kāṃcit sahāsāṃ paśyantaṃ hasantaṃ sumanoharam || 30 ||
[Analyze grammar]

tathā stuvato devāṃśca siddhāṃśca sanakādikān |
nāradādyāṃśca gandharvān prahlādādīṃśca vaiṣṇavān || 31 ||
[Analyze grammar]

nṛtyantaṃ ca prasādārthamagrato'psaraso gaṇam |
evaṃ sarvaṃ ca tau dṛṣṭvā divyajñānau babhūvatuḥ || 32 ||
[Analyze grammar]

triḥ parikramya taṃ kṛṣṇanārāyaṇaṃ kṛtāñjalī |
tuṣṭuvāte muhustau ca hṛdayasthaṃ dṛśoścaram || 33 ||
[Analyze grammar]

āvāṃ kāmārthalubdhau ca pāpamātrābhicāriṇau |
ṛṣīṇāṃ kṛpayā cātra śaraṇaṃ te hyupāgatau || 34 ||
[Analyze grammar]

anukampaya nau nātha sudīnau śaraṇāgatau |
mūḍhau duṣkṛtakarmāṇau patitau bhavasāgare || 35 ||
[Analyze grammar]

ko'nyastvatsadṛśo bandhurmahābhayanivārakaḥ |
svārthaśūnyaḥ parāthaikadhyeyo'nāthapatiḥ prabhuḥ || 36 ||
[Analyze grammar]

nārāyaṇeti tvannāma caturvargaikasādhanam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 37 ||
[Analyze grammar]

mantraste mokṣadaścātipāpināṃ pāvako'sti hi |
japto bhavān paraṃ pāraṃ prāpayatyeva tena hi || 38 ||
[Analyze grammar]

tannau prasīda deveśa dṛḍhāṃ bhaktiṃ pradehi nau |
ghorād dustarakhātācca samuttāraya keśava || 39 ||
[Analyze grammar]

indriyāṇi mano buddhistava mūrtau vasantu naḥ |
ātmā saṃskārasahitaścārpitastava pādayoḥ || 40 ||
[Analyze grammar]

prasīda deva sarvātmannasaṃkhyeyaśirobhuja |
asaṃkhyaghrāṇanayanapāṇipāda namo'stu te || 41 ||
[Analyze grammar]

ṣaṅviṃśastvaṃ cāntarātman niṣprapaṃcaḥ pravartase |
catuṣpumarthamūrtistvaṃ jagannātha namo'stu te || 42 ||
[Analyze grammar]

tvadārādhanayā kṛṣṇa bhavanti sarvasiddhayaḥ |
yogābhyāsaṃ vinā cāsmai kṛṣṇāya te namonamaḥ || 43 ||
[Analyze grammar]

bhaktiṃ dṛḍhāṃ pradehyāvāṃ nāstyanyatprārthanīyakam |
yāvatprāṇāndhārayāvastāvadbhaktirdṛḍhā tvayi || 44 ||
[Analyze grammar]

tataḥ pāre'pi te bhaktiṃ dehi nārāyaṇaprabho |
agādhabhavapaṃke'tra nimagnayoḥ parāyaṇam || 45 ||
[Analyze grammar]

dāsyaṃ nātha sadā dehi cānukampaya nau vibho |
itistuvantau tau bhaktau petaturdaṇḍavat kṣitau || 46 ||
[Analyze grammar]

prasīdeti vadantau ca muhuścakraturdarśanam |
divyadṛṣṭyā vilokyaivaṃ nematuśca muhurmuhuḥ || 47 ||
[Analyze grammar]

tāvadadṛśyatāṃ yāto lakṣmīnārāyaṇaḥ patiḥ |
tāvubhau carmanetrābhyāṃ puṇḍarīkāmbarīṣakau || 48 ||
[Analyze grammar]

māyayā darśanaṃ divyaṃ svapnadṛṣṭamabudhyatām |
tataḥ siṃhāsanasthaṃ śrīpatiṃ dadṛśatuḥ punaḥ || 49 ||
[Analyze grammar]

kāṣṭharūpaṃ divyakalgiśobhāḍhyamukuṭānvitam |
lalāṭaphalake svarṇavarṇabindūrdhvapuṇḍrakam || 50 ||
[Analyze grammar]

navajīmūtasaṃkāśaṃ phullapadmāyatekṣaṇam |
sadratnasārajaḍitasauvarṇakuṇḍalojjvalam || 51 ||
[Analyze grammar]

raktādharaṃ tilapuṣpanāsikaṃ vanamālinam |
śaṃkhacakragadāpadmāyudha cāyatavakṣasam || 52 ||
[Analyze grammar]

mandahāsyānanaṃ divyasvarṇakaṭakabāhukam |
śrīvatsakaustubhamauktikādihārāḍhyavakṣasam || 53 ||
[Analyze grammar]

ājānuyugalaṃ svarṇaśṛṃkhalāḍhyaprakoṣṭhakam |
sadratnakhacitormikāśobhitāṅgulikākaram || 54 ||
[Analyze grammar]

abhayaṃ darśayantaṃ ca kareṇa mālikānvitam |
kṣaumapiśaṃgadhautraṃ ca divyacandanacarcitam || 55 ||
[Analyze grammar]

puṣpahārālisaṃśobhadvakṣaḥsthalasthitaśriyam |
puṣpagucchānvitakaraṃ suvartulakapolakam |
dhanuḥkammānikākārā'dharadvayamanoharam || 56 ||
[Analyze grammar]

īṣadgocaraśmaśrusatsūkṣmarekhā'dharānvitam |
kāmakoṭipralāvaṇyapremā'bdhikaṃjalocanam || 57 ||
[Analyze grammar]

āhvayantaṃ kaṭākṣeṇa jñāpayantaṃ ca hṛcchrayam |
saptaviṃśatihārālisauvarṇaraśanākaṭim || 58 ||
[Analyze grammar]

mañjīrakiṃkiṇījālaśabditacaraṇadvayam |
alaktakādisaṃlagnaśoṇarūpāḍhyapattalam || 59 ||
[Analyze grammar]

sūkṣmacandrakṛtāvāsonnatavartulasannakham |
dhanurdhvajatriśūlasvastikamatsyādihastakam || 60 ||
[Analyze grammar]

ūrdhvarekhā'rdhacandrādivajrāॆkuśādipattalam |
navayauvanapūrasthaṃ cittacauraṃ patiṃ prabhum || 61 ||
[Analyze grammar]

adrāṣṭāṃ ca tau subhaktau śrīsvāmipuruṣottamam |
tau śrīharerdakṣabhāge dadṛśāte halāyudham || 62 ||
[Analyze grammar]

saṃkarṣaṇaṃ prabhuṃ śeṣaṃ naikabrahmāṇḍasatphaṇam |
taṃ balaṃ yatsahasrādiphaṇāmaṇḍalabhūṣitam || 63 ||
[Analyze grammar]

dhavalaṃ samukuṭaṃ ca sauvarṇakuṇḍalāñcitam |
divyamālādharaṃ nīlāmbaraṃ paṃkajanetrakam || 64 ||
[Analyze grammar]

pronnatapīnavakṣaḥsthamaṇihārālirājitam |
śaṃkhacakragadāpadmamūśalahaladhāriṇam || 65 ||
[Analyze grammar]

atha madhye tayoḥ saumyāṃ bhadrāṃ campakasūjjvalām |
dadṛśāte ca tau ramyāṃ samārabdhasuyauvanām || 66 ||
[Analyze grammar]

kuṃkumāruṇabindvāḍhyalalāṭaphalakojjvalām |
sauvarṇatantikārājadbhāvakesaracandanām || 67 ||
[Analyze grammar]

kabarībhāraśobhāḍhyāṃ dhammilākarṣaṇānvitām |
karṇanāsāgalabāhuprakoṣṭhakaṭibhūṣaṇām || 68 ||
[Analyze grammar]

vidyutprabhojjvalaśāṭīkañcukīghargharīyutām |
sarvalāvaṇyasahitāṃ lakṣmīṃ kṛṣṇapriyāṃ dhruvām || 69 ||
[Analyze grammar]

tāmbūlakamalādyaiśca śobhitāṃ vyajanānvitām |
divyanepathyasaundaryasauratānandavāsinīm || 70 ||
[Analyze grammar]

adrāṣṭāṃ ca śatasūryasamaikārasudarśanam |
sahasrāra ca bhaktānāṃ rakṣākaraṃ pramuktidam || 71 ||
[Analyze grammar]

dārvagranirmitaṃ cakraṃ hariṃ bhadrāṃ balaṃ tathā |
caturdhā'vasthitaṃ kṛṣṇaṃ dṛṣṭvā tau viprabāhujau || 72 ||
[Analyze grammar]

vismayaṃ jagmatuḥ prātaḥ śraddadhatuśca divyatām |
na dārupratimā ceyaṃ sākṣād brahma prakāśate || 73 ||
[Analyze grammar]

dārumiśreṇa bhagavān tīrtharājataṭe sthitaḥ |
vaṭamūle divyarūpo yaṃ dṛṣṭvā mucyate janaḥ || 74 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇaḥ śrīpuruṣottamaḥ |
kṣitau yadāvatarati catūrūpaḥ prakāśate || 75 ||
[Analyze grammar]

jagannāthasya nikaṭe cāvāṃ sthāsyāva eva tu |
iti niścitya bhaktau dvau kṛṣṇe bhaktiparāyaṇau || 76 ||
[Analyze grammar]

tatra sthitau ciraṃ saṃprajayantau kṛṣṇamānasau |
divyau bhūtvā yayau śrīmatkṛṣṇanārāyaṇākṣaram || 77 ||
[Analyze grammar]

muktipadaṃ paraṃ dhāmā'punarāvṛttilakṣaṇam |
evaṃ ye bhajamānāstamanādiśrīnarāyaṇam || 78 ||
[Analyze grammar]

vāsaṃ yāsyanti puruṣottamapuryāṃ narāḥ striyaḥ |
divyāścaturbhujā bhūtvā prayāsyanti mamā'kṣaram || 79 ||
[Analyze grammar]

api kīṭapataṃgādyā viyujyante'subhiśca ye |
te'pi kṛṣṇasya sāmarthyāt prayāsyanti paraṃ padam || 80 ||
[Analyze grammar]

sakāmāḥ svargameṣyanti lokān vairājasaṃjñakān |
aiśvarāṃsteṣu vai divyān bhogān bhuktvā tataḥ param || 81 ||
[Analyze grammar]

prayāsyanti mama lokaṃ cākṣarādapi tūttamam |
ityāha bhagavān lakṣmīṃ cotkale puruṣottame || 82 ||
[Analyze grammar]

dakṣiṇasyodadhestīre vasanti vaiṣṇavā mama |
narā nāryo dharmayuktā mama bhaktiparāyaṇāḥ || 83 ||
[Analyze grammar]

ṛṣikulyāṃ samāsādya dakṣiṇodadhigāminīm |
svarṇarekhāmahānadyormadhye deśaḥ sa utkalaḥ || 84 ||
[Analyze grammar]

bhūsvarga eṣa evā'sti deśaḥ śrīpuruṣottamaḥ |
dharmārthakāmamokṣāṇāṃ prado nārāyaṇāśrayāt || 85 ||
[Analyze grammar]

nāryaḥ pativratā yatra narā patnīvratasthitāḥ |
sadā kṛtayugo yatra madbhakteṣu pravartate || 86 ||
[Analyze grammar]

teṣāṃ tu darśanāllakṣmi muktirbhavati śāśvatī |
paṭhanācchravaṇāccāsya bhuktiṃ muktiṃ labhejjanaḥ || 87 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śrījagannāthapuryāṃ viprakṣatriyayorbhagavatsākṣātkāreṇa muktirityādinirūpaṇanāmā tryaśītyadhikapañcaśatatamo'dhyāyaḥ || 583 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 583

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: