Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 576 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīrubāca |
ahaṃ dīkṣāṃ śubhāṃ śrutvā nārāyaṇa mukhāttava |
tava māhātmyabodhā ca jātā'smi vimalā prabho || 1 ||
[Analyze grammar]

aho devasya māhātmyaṃ cāturvarṇyasukhāvaham |
dīkṣādānena vai jñātaṃ tathā'nyad bhaktakāraṇāt || 2 ||
[Analyze grammar]

pṛcchāmi cāparādheṣu kiṃ phalaṃ kiṃ nivāraṇam |
tava pūjāparāṇāṃ tvaṃ śuddhiṃ vada janārdana || 3 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi pravakṣyāmi cāparādhaviśodhanam |
śuddho bhāgavato bhūtvā mama pūjāparāyaṇaḥ || 4 ||
[Analyze grammar]

āpadgato'pi rājānnaṃ bhuṃkte yaḥ pāpasaṃbhṛtam |
niraye tena pāpena vāsastasya prajāpate || 5 ||
[Analyze grammar]

rājā pravartate kurvan karma tāmasarājasam |
dāruṇaṃ garhitaṃ tasya cānnaṃ pāpabharaṃ mahat || 6 ||
[Analyze grammar]

dhārmikena na bhoktavyaṃ rājānnaṃ narakapradam |
yadvā rājñāṃ tu bhoktavyaṃ bhojyaṃ bhāgavatairnaraiḥ || 7 ||
[Analyze grammar]

sthāpayitvā tu māṃ lakṣmi nivedya māṃ ca sarvaśaḥ |
dhanyadhānyasamṛddhāni datvā māṃ svīkaroti cet || 8 ||
[Analyze grammar]

siddhaṃ bhāgavatairbhaktairmama śeṣaprasādikam |
bhuñjānasya na vai pāpalepastatra prajāyate || 9 ||
[Analyze grammar]

aprasādaṃ ca rājānnaṃ bhuṃkte tasya tu padmaje |
cāndrāyaṇena śuddhiḥ syānmama bhaktasya vai tathā || 10 ||
[Analyze grammar]

dantakāṣṭhamacarvitvā cā'kṛtvā mukhaśodhanam |
snātvā spṛśati māṃ cet sa durgandhimukhavān yataḥ || 11 ||
[Analyze grammar]

puṇyahīno bhaved bhakto mamā'parādhatastataḥ |
manuṣyaḥ kilbiṣī lakṣmi kaphapittamalānvitaḥ || 12 ||
[Analyze grammar]

pūyaśoṇitadurgandhi mukhamasya yataḥ sadā |
śuddha vāyuṃ samācamya durgandhaṃ ca vimuñcati || 13 ||
[Analyze grammar]

tena me mūrtisāmīpye'parādhastasya jāyate |
dantakāṣṭhena śuddhiḥ syātsugandhyadhadravyayojanāt || 14 ||
[Analyze grammar]

aparādhe tathā jāte vyomaśāyī dinadvayam |
bhavet mamā'tibhajanaṃ kuryāt kṛṣṇaparāyaṇaḥ || 15 ||
[Analyze grammar]

śatamālājapaṃ kuryādaparādho na vidyate |
atha kṛtvā maithunaṃ cā'snātaḥ śavātmako hi saḥ || 16 ||
[Analyze grammar]

tadaparādhapākaśca lālākhye niraye patet |
manuṣyasya paro dharmaḥ snānaṃ dhyānaṃ ca pūjanam || 17 ||
[Analyze grammar]

asnāto malamūtrāḍhyo malākhye niraye patet |
prāyaścittaṃ tasya kāryaṃ bhaktiyuktena cetasā || 18 ||
[Analyze grammar]

yāvakaṃ vā ca piṇyākaṃ bhakṣayedvai dinatrayam |
turyaṃ copavaset tena śuddhirbhaktasya jāyate || 19 ||
[Analyze grammar]

atha spṛṣṭvā śavaṃ gatvā śmaśānaṃ snāti naiva yaḥ |
tasyā'śuddhasya pitaraḥ patanti so'pi vai patet || 20 ||
[Analyze grammar]

śmaśāne jambukā bhūtvā bhavanti śavabhakṣakāḥ |
prāyaścittaṃ tasya kāryaṃ mama bhaktena cāṃjasā || 21 ||
[Analyze grammar]

ekāhāro dinaikyaṃ ca dinaikyaṃ cāpyupoṣitaḥ |
pañcagavyaṃ tataḥ pītvā śuddhyatyeva na saṃśayaḥ || 22 ||
[Analyze grammar]

nārīṃ rajasvalāṃ spṛṣṭvā yo māṃ spṛśati nirghṛṇaḥ |
tena pāpena bhakto'pi yāmye yāti rajomaye || 23 ||
[Analyze grammar]

andhastataḥ prajāyeta daridro buddhivarjitaḥ |
śuddhistasyāparādhasyopoṣaṇaṃ tvekameva ha || 24 ||
[Analyze grammar]

ākāśaśayanaṃ snānaṃ savastraṃ gavyaprāśanam |
kṛtvā mucyedaśuddheḥ sa mama karmaparāyaṇaḥ || 25 ||
[Analyze grammar]

spṛṣṭvā tu mṛtakaṃ lakṣmi yo matkṣetreṣu tiṣṭhati |
na snāti māṃ spṛśatyeṣaścāṇḍālajanma cāpnuyāt || 26 ||
[Analyze grammar]

andhaḥ sa jāyate paścānmaṇḍuko makṣikā bhavet |
ṭiṭṭibho vā maśakaśca kṛkalāsaḥ kharo'thavā || 27 ||
[Analyze grammar]

mārjāro vānaro vāpi jāyate tvaparādhavān |
śudyarthaṃ tādṛśo bhakto mama karmaparāyaṇaḥ || 28 ||
[Analyze grammar]

ekāhāraṃ pañcadaśadināni vartayettataḥ |
pañcagavyaṃ prāśayecca śuddhyatyevā'parādhataḥ || 29 ||
[Analyze grammar]

spṛśamānena māṃ laśmi muñcatyapānavāyukam |
tena doṣeṇa jāyeta makṣikā mūṣakastathā || 30 ||
[Analyze grammar]

śvā vā kūrmaḥ prajāyeta tataḥ sa mānavo bhavet |
ato naktaṃ trīṇyahāni vartayet tena śuddhyati || 31 ||
[Analyze grammar]

śatamālājapaṃ kuryāt snāyād bhaktiparāyaṇaḥ |
purīṣaṃ mucyate yastu vātena saha doṣataḥ || 32 ||
[Analyze grammar]

mama pūjāsthito vāpi mamānyakarmatatparaḥ |
purīṣanarake yāmye patet tena tataḥ param || 33 ||
[Analyze grammar]

manuṣyo jāyate lakṣmi mama karmaparāyaṇaḥ |
prāyaścittaṃ tataḥ kāryaṃ jale śayanamityapi || 34 ||
[Analyze grammar]

ākāśaśayanaṃ cāpi dinaikyaṃ prasamācaret |
śatamālājapaṃ kuryādaparādhātpramucyate || 35 ||
[Analyze grammar]

snātvā'pi yadi mārgeṣu malineṣu pragacchati |
aprakṣālitapādādyo yo hi māmupasarpati || 36 ||
[Analyze grammar]

so'pyaśuddhaḥ pāpavān syānmama vipriyakārakaḥ |
tena dattaṃ gandhamālyaṃ na vai gṛhṇāmi bhāvataḥ || 37 ||
[Analyze grammar]

tena prakṣālanaṃ kṛtvā pādayoḥ karayostathā |
ācamya ca yathānyāyaṃ śuddhaḥ san māmupaspṛśet || 38 ||
[Analyze grammar]

malatyāgaṃ tathā kṛtvā saptavāraṃ tu mṛttikām |
prakṣālanendriye datvā karayośca tathā dadet || 39 ||
[Analyze grammar]

pādayoḥ pañcavāraṃ ca tataḥ pātraṃ parimṛjet |
gaṇḍūṣān sapta kṛtvā ca tataḥ snānaṃ samācaret || 40 ||
[Analyze grammar]

madbhakto vai bhavecchuddhaḥ pūjako nānyathā priye |
gandhāṃśahastayuktaścetspṛśenmāṃ doṣabhāgbhabet || 41 ||
[Analyze grammar]

prāṇāyāmaṃ cācamanaṃ kṛtvā prakṣālayet karau |
evaṃ śuddhirbhavellakṣmi nā'parādhastadā bhavet || 42 ||
[Analyze grammar]

yastu krodhasamāyukto mama bhakto'pi mānavaḥ |
praspṛśenmama gātrāṇi sa tadā doṣabhāgbhavet || 43 ||
[Analyze grammar]

tena pāpena cillī syāt tataḥ śyeno bhavet sa ca |
mṛtkaṭiko bhavet kīṭaḥ krodhena kṛṣṇavarṇavān || 44 ||
[Analyze grammar]

kruddhena na ca kartavyaṃ lobhena tvarayā na ca |
matpūjanaṃ vidhānena kartavyaṃ mokṣadaṃ hiṃ tat || 45 ||
[Analyze grammar]

snātvā mālāśataṃ kuryāt krodhaśuddhistato matā |
akarmaṇyena puṣpeṇa yo māmarcayate bhuvi || 46 ||
[Analyze grammar]

mūrkho bhāgavataścāpi vānaro jāyate tataḥ |
mārjāro vā balīvardaḥ chāgo bā grāmakukkuṭaḥ || 47 ||
[Analyze grammar]

mahiṣo vā bhavet puṣpadātā yanme na rocate |
tacchuddhyarthaṃ caikabhojī bhavedvai dinasaptakam || 48 ||
[Analyze grammar]

sarvapāpapramuktaḥ syānmama loke gatirbhavet |
rudhirāktāmbarayukto yadi māmupasarpati || 49 ||
[Analyze grammar]

rajasvalārajoyuktavastrāḍhyo māṃ ca sarpati |
tena doṣeṇa jāyeta śvapaco nātra saṃśayaḥ || 50 ||
[Analyze grammar]

māsamekānnabhojī syānmālāsahasrakaṃ japet |
antime tu dine kuryādupavāsaṃ sa śuddhyati || 51 ||
[Analyze grammar]

andhakāre vinā dīpaṃ spṛśate māṃ sa doṣabhāk |
andhajanma bhavet tasya prāyaścittaṃ vadāmi ca || 52 ||
[Analyze grammar]

ekāhāraṃ pañcadinaṃ netrācchādanapūrvakam |
kuryānmālāśataṃ cāpi japecchuddho bhavettadā || 53 ||
[Analyze grammar]

kṛṣṇavastraṃ na vai dhāryaṃ pūjāyāṃ mama sarvathā |
tena doṣeṇa nakulaḥ kacchapo vā bhavettataḥ || 54 ||
[Analyze grammar]

pārāvato bhavedvāpi prāyaścittaṃ vadāmi te |
saptāhaṃ caikabhojī syānmālāśataṃ prakārayet || 55 ||
[Analyze grammar]

tataḥ śuddhirbhavettasya mama lokagato bhavet |
vāsasā cā'pyadhautena yo me karmāṇi cācaret || 56 ||
[Analyze grammar]

sa ca hastī tathoṣṭro vā hayo vā jambuko'thavā |
sāraṃgo vā bhavettasmācchuddhiḥ kāryā prayatnataḥ || 57 ||
[Analyze grammar]

upavāsaṃ caredekaṃ japecca śatamālikāḥ |
athocchiṣṭaṃ śunau yattad dadyāccenme ca karmaṇi || 58 ||
[Analyze grammar]

sārameyo bhavetso'pi gomāyurghūka eva vā |
śuddhiḥ kāryā śākamūlaphalāśinā dinatrayam || 59 ||
[Analyze grammar]

pañcagavyaṃ caturthe ca pibedupavasettathā |
aparādho vinaśyedvai mama lokagato bhavet || 60 ||
[Analyze grammar]

dīpaprakāśane kṛṣṇakajjalā cāṅgulirbhavet |
dagdhavartigandhayuktā kṣālanīyā prayatnataḥ || 61 ||
[Analyze grammar]

karasyā'kṣālane sparśe mama syādaparādhanam |
kuṣṭhī tena bhavedrogī tasmāddhastaṃ viśodhayet || 62 ||
[Analyze grammar]

aparādhe saṃjāte śatamālājapaṃ caret |
sopavāsaṃ tena śuddhirbhavet karmaṇyako bhavet || 63 ||
[Analyze grammar]

śmaśānaṃ yo jano gatvā tvasnātvaiva tu māṃ spṛśet |
jambuko gṛdhrako vā sa jāyate vā piśācakaḥ || 64 ||
[Analyze grammar]

tataścopavaseccaikadinaṃ mālāsahasrakam |
japettena bhavecchuddhirnānyathā snānamātrataḥ || 65 ||
[Analyze grammar]

śrīlakṣmīruvāca |
śmaśānaṃ tvapavitraṃ cecchaṃbhurbhāgavatottamaḥ |
tava bhaktaḥ kathaṃ cāste śmaśāne doṣabhāgyathā || 66 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi purāvṛttaṃ śaṃbhoste kathayāmyaham |
śmaśānaṃ nāsti śuddhaṃ vai yadaśuddhaṃ sadā matam || 67 ||
[Analyze grammar]

kenacittu nimittena śaṃbhurvāsamarocayat |
prāyaścittasvarūpaṃ taṃ vāsaṃ na manute sadā || 68 ||
[Analyze grammar]

yadyapi śaṃkaro bhaktottamo me vartate mahān |
śmaśāne vasatastasya gṛhṇāmi nā'rcanādikam || 69 ||
[Analyze grammar]

prāyaścittottaraṃ sarvaṃ gṛhṇāmi nānyathā kvacit |
śaṃkaro nāśayāmāsa tripurāṇi tathā'suram || 70 ||
[Analyze grammar]

bālān vṛddhāṃstathā strīśca tripure vāsinastataḥ |
tena pāpena saṃlipto naṣṭaiśvaryaśca śaṃkaraḥ || 71 ||
[Analyze grammar]

naṣṭayogabalo naṣṭamāyābalo babhūva ha |
vivarṇavadano bhūtvā na śaknoti viceṣṭitum || 72 ||
[Analyze grammar]

mṛtaprāyo'bhavacchāpairāsurastrīsamarpitaiḥ |
naṣṭasaṃjño hatajñāno naṣṭānando yathā'balaḥ || 73 ||
[Analyze grammar]

tato'haṃ taṃ samāpanno vilokya śaṃkaraṃ tataḥ |
avocaṃ mā śucaḥ śreyaḥ kariṣye tava vai drutam || 74 ||
[Analyze grammar]

mayā dṛṣṭaḥ śaṃkaraśca tadā divyena cakṣuṣā |
tāvadrudrasya sāmarthyaṃ prakāśamagamatpunaḥ || 75 ||
[Analyze grammar]

mayoktaṃ tava pāpasya nāśārthamahamāgataḥ |
śrutvovāca haro māṃ ca pāpasantaptalocanaḥ || 76 ||
[Analyze grammar]

he viṣṇo tvatprasādena hatastripurakā'suraḥ |
nihatā dānavāstatra garbhiṇyaśca nipātitāḥ || 77 ||
[Analyze grammar]

bālavṛddhā hatāścāpi dagdhāni tripurāṇi ca |
tatpāpasya prabhāveṇa na śaknomi viceṣṭitum || 78 ||
[Analyze grammar]

praṇaṣṭaiśvaryamāyaśca naṣṭajñānātmasadbalaḥ |
kiṃ kartavyaṃ mayā viṣṇo pāpāvasthena sāmpratam || 79 ||
[Analyze grammar]

viṣṇo tattvena māṃ brūhi pāpasyā'sya viśodhanam |
evaṃ prārthayamānasya mayā rudrasya bhāṣitam || 80 ||
[Analyze grammar]

kapālamālāṃ sandhārya samalo vihara kṣitau |
śaṃbhuḥ papraccha māṃ kīdṛk samalatvaṃ prakīrtyate || 81 ||
[Analyze grammar]

mayoktaṃ vai śmaśānaṃ ca malaṃ pūtikamucyate |
śmaśāne vāsa evā'tra samalatvaṃ prakīrtyate || 82 ||
[Analyze grammar]

tatrā''dāya kapālāni rama tatraiva śaṃkara |
bhūtapretādibhṛtyaiśca sārdhaṃ vasa samāśatam || 83 ||
[Analyze grammar]

tāvatpūjā mama naiva kartavyā bāhyataḥ kvacit |
mānasaṃ pūjanaṃ kāryaṃ nāparādho bhaviṣyati || 84 ||
[Analyze grammar]

pūrṇe varṣaśate yāte gautamasyāśramaṃ vraja |
prasādād gautamamunerbhavitā gatakilbiṣaḥ || 85 ||
[Analyze grammar]

tataḥ pāpavināśena śarīraśuddhimācara |
varṣamātraṃ vrataṃ payovrataṃ gṛhāṇa śuddhikṛt || 86 ||
[Analyze grammar]

brahmakūrcaṃ ca vā śreṣṭhaṃ vrataṃ māsikamityapi |
kariṣyasi tathā śuddhaḥ pūjanārho bhaviṣyasi || 87 ||
[Analyze grammar]

paścāt tvayā śmaśāne na vastavyaṃ karhicicchava |
yadīcchasi mama pūjāyogyatvaṃ vaiṣṇavaṃ vṛṣam || 88 ||
[Analyze grammar]

rudrāyaivaṃ varaṃ datvā tatraivā'ntarhito'bhavam |
rudropi bhramate varṣaśataṃ śmaśānake sthale || 89 ||
[Analyze grammar]

vinā tu kṛtasaṃskāro mamādeśaparāyaṇaḥ |
varṣaśate gate rudro yayau vai gautamāśramam || 90 ||
[Analyze grammar]

gautamena tadā tasyopadeśaḥ samprakīrtitaḥ |
rūpadvayaṃ sadā rudra pradhāraya kriyāvaśāt || 91 ||
[Analyze grammar]

pāpaṃ sarvaṃ gataṃ te'tra śuddho'si vaiṣṇavo mahān |
mahābhāgavataṃ rūpaṃ sadā gṛhāṇa sāttvikam || 92 ||
[Analyze grammar]

kailāse sarvadā tiṣṭha bhakteṣvapi ca sāttvikaḥ |
chāyātmakaṃ dvitīyaṃ ca rūpaṃ dhāraya bhairavam || 13 ||
[Analyze grammar]

bhūtapretapiśācānāmupāsyaṃ samalaṃ ca tat |
śmaśānavāsayogyaṃ ca tāmasānāṃ sadāśrayam || 94 ||
[Analyze grammar]

ityuktaḥ śaṃkaro dhṛtvā rūpadvayaṃ tataḥ punaḥ |
śmaśānastho na me bhakto na vā vaiṣṇava ityapi || 95 ||
[Analyze grammar]

kailāsastho hi me bhaktaḥ pūjārho vaiṣṇavottamaḥ |
ityetat kathitaṃ lakṣmi śmaśānaṃ samalaṃ sadā || 96 ||
[Analyze grammar]

śmaśānasthāḥ samalā vai na vai śuddhāḥ śavasthale |
paścād rudrasya bhūtādyaistāmasaistādṛśairjanaiḥ || 97 ||
[Analyze grammar]

śaṃkarasya tu kailāsaṃ śmaśānaṃ ceti varṇyate |
vastuto naivamevā'sti śmaśānaṃ śaṃkarapriyam || 98 ||
[Analyze grammar]

śmaśānaṃ naiva kasyāpi lakṣmi vai bhavati priyam |
devānāṃ tu kathaṃ tat syāt priyaṃ sattvakriyāvatām || 99 ||
[Analyze grammar]

iti te kathitaṃ tattvaṃ prāyaścittaṃ vadāmi te |
pañcagavyaṃ prāśanīyaṃ sopavāsaṃ dinaikake || 100 ||
[Analyze grammar]

savastraṃ snānamāptavyaṃ tulasīpatrabhojanam |
vimuktastena pāpena mama karmārhaṇo bhavet || 101 ||
[Analyze grammar]

madyapānaprakartā tu bhraṣṭo bhavati dehataḥ |
brahmakūrcavratenā'sya śuddhirbhavati sarvathā || 102 ||
[Analyze grammar]

ulūkaḥ syādanyathā saḥ kīṭo bhavati vai punaḥ |
brahmakūrcavrataṃ vacmi śṛṇu lakṣmi praśodhakam || 103 ||
[Analyze grammar]

māsaṃ vā pakṣakaṃ vā tat kartavyaṃ dehadhāriṇā |
payasyāmalakaṃ śuṇṭhīṃ palāśapatramityapi || 104 ||
[Analyze grammar]

śarkarāṃ tulasīpatraṃ kvāthayecca pibed dine |
yathāpacyaṃ bhavet tadvad vikṛtaṃ na yathā bhavet || 105 ||
[Analyze grammar]

anyat kiñcid bhakṣayenna jalaṃ pibettu śāntaye |
brahmakūrcavrataṃ tvetat pākṣikaṃ māsikaṃ ca vā || 106 ||
[Analyze grammar]

yāni kāni ca patrāṇi pāvanāni hi śākhinām |
kvāthayecca pibennityaṃ pālāśaṃ tatra niścitam || 107 ||
[Analyze grammar]

pañcagavyaṃ pibedvāpi pākṣikaṃ māsikaṃ ca vā |
brahmakūrcasamaṃ tacca sarvapāpapraśodhakam || 108 ||
[Analyze grammar]

kāyākalpakaraṃ tvetanmokṣadaṃ maraṇe sati |
śarīradhātuśuddhyarthaṃ recanaṃ kvāthanaṃ tu tat || 109 ||
[Analyze grammar]

brahmabhaktyā kṛtaṃ tadvai mokṣaṇārthaṃ prakalpyate |
prāyaścittīkṛtaṃ tadvai pāpakṣālanakaṃ bhavet || 110 ||
[Analyze grammar]

roganāśakṛte cettaddhātuśuddhikaraṃ bhavet |
apacyaṃ cet kvacittadvai maraṇāya prakalpyate || 111 ||
[Analyze grammar]

palāṇḍuśākapatrādibhakṣakaḥ syāddhi sūkaraḥ |
śvā bhavejambuko vāpi mamāparādhakṛnnaraḥ || 112 ||
[Analyze grammar]

brahmakūrcavrataṃ kṛtvā śatamālājapāṃścaret |
tena śuddhirbhavettasya mama karmārhaṇo bhavet || 113 ||
[Analyze grammar]

yaḥ pārakyena vastreṇa na dhautenāpi māṃ spṛśet |
mṛgajanma hyavāpnoti hīnapādaikako bhavet || 114 ||
[Analyze grammar]

māghamāse jale tiṣṭhetpraharadvayameva ha |
tena śuddhiḥ śatamālā japed bhavati nirmalaḥ || 115 ||
[Analyze grammar]

navānnaṃ yo nā'rpayenme svayaṃ bhuṃkte rasāhṛtaḥ |
pāpabhoktā bhavettena kartavyaṃ samupoṣaṇam || 116 ||
[Analyze grammar]

śatamālājapaścāpi tena śuddhyati mānavaḥ |
adattvā gandhamālyāni yo me dhūpaṃ prayacchati || 117 ||
[Analyze grammar]

yātudhāno bhavettena kartavyaṃ samupoṣaṇam |
śatamālājapaścāpi tena śuddhyati vaiṣṇavaḥ || 118 ||
[Analyze grammar]

vahannupānahau padbhyāṃ yastu māmupasaṃkramet |
carmakāraḥ sa jāyeta tataḥ śvā sūkaro bhavet || 119 ||
[Analyze grammar]

pākṣikaṃ caikabhuktaṃ ca śatamālāḥ samācaret |
tena śuddhirbhavet tasya mama bhaktasya padmaje || 120 ||
[Analyze grammar]

vinā ghaṇṭādiśabdaṃ tu yo vai māṃ pratibodhayet |
badhiro jāyate tena kartavyaṃ samupoṣaṇam || 121 ||
[Analyze grammar]

śatamālājapaścāpi mama bhaktaḥ sa śuddhyati |
annaṃ bhuktvā bahutaramajīrṇena pariplutaḥ || 122 ||
[Analyze grammar]

udgāreṇa samāvṛtto'snātaścāpyupasarpati |
vānaro vā śṛgālaḥ śvā chāgo vā jāyate hi saḥ || 123 ||
[Analyze grammar]

tridinaṃ copavāsī syānmālāśataṃ ca vartayet |
ya etena vidhānena prāyaścittaṃ samācaret || 124 ||
[Analyze grammar]

na sa lipyeta pāpena mama lokaṃ sa gacchati |
yastu bhāgavato nityaṃ kalyamutthāya vācayet || 125 ||
[Analyze grammar]

paṭhedvā śṛṇuyāccāpi mama lokaṃ sa gacchati |
śaṃbhunoktaṃ hi yat satyai mayoktaṃ tava padmaje || 126 ||
[Analyze grammar]

ārogyāṇāṃ mahārogyaṃ mokṣāṇāṃ mokṣaṇaṃ param |
śodhanānāṃ parā śuddhiḥ prasannānāṃ ca pātratā || 127 ||
[Analyze grammar]

tapaḥ paramaṃ tapasāṃ bhaktyātmakaṃ mayoditam |
mama bhaktena kartavyaṃ rakṣasāṃ na vicāraṇā || 128 ||
[Analyze grammar]

mumukṣūṇāṃ yogināṃ ca sādhvīnāṃ ca satāmapi |
mama bhaktiyutānāṃ ca kṛte mayātra kīrtitam || 129 ||
[Analyze grammar]

garbhaviṣaprasaktānāṃ vāsanāsaṃhṛtahṛdām |
nāstikānāṃ kṛte naitanmayoktaṃ lakṣmi śodhanam || 130 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne bhagavatpūjane'parādhā ye te teṣāṃ śuddhiḥ śarīrāntarayonyantarāptirvā cetyādi śaṃkarasya śmaśānapriyatvākhyānamaśmaśānavāsitā cetyādinirūpaṇanāmā ṣaṭasaptatyadhikapañcaśatatamo'dhyāyaḥ || 576 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 576

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: