Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 575 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
kanyādānaṃ kīdṛśaṃ dātavyaṃ mama pituḥ sthale |
vada me śrīkṛṣṇanārāyaṇasvāmin kṛpāṃ kuru || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
svavittenā'nukartavyaṃ kanyodvāhanamuttamam |
yasyāgre naiva vittaṃ syāttena kanyā suśobhitā || 2 ||
[Analyze grammar]

vastrādyaistulasīpatraṃ saṃspṛṣṭvā vahnisannidhau |
kanyā deyā jalasākṣye viprasākṣye ca maṇḍape || 3 ||
[Analyze grammar]

varamālāṃ gṛhītvā ca kanyā taṃ varayed varam |
bhojanādyaṃ yathāśakti protsāhaśced dadecchubham || 4 ||
[Analyze grammar]

yogyaṃ hṛdyaṃ varaṃ labdhvā pradadyād vikrayaṃ vinā |
vikrayo dhanamāhṛtya dīyate pātakaṃ mahat || 5 ||
[Analyze grammar]

abhigamya pradātavyā cottamaṃ tārakaṃ tu tat |
āhūya tu pradātavyā madhyamaṃ tārakaṃ tu tat || 6 ||
[Analyze grammar]

prasahya ca pradātavyā tvadhamaṃ dānameva tat |
kiṃkarīvatpradātavyā niṣphalaṃ dāsikāsamam || 7 ||
[Analyze grammar]

kanyādāne jāyamāne kuryuḥ śrīharikīrtanam |
nāryaḥ kuṭumbināṃ tatra maṇḍape vādyaghoṣite || 8 ||
[Analyze grammar]

nirvartite ca taddāne pūjanaṃ darśanaṃ hareḥ |
kuryātāṃ dampatī paścād viśetāṃ nijamandiram || 9 ||
[Analyze grammar]

pūjanādi prakuryātāṃ nityaṃ prātaḥ suvastubhiḥ |
upacāraiḥ śreṣṭhatamaiḥ kuryātāṃ nā'parāddhakam || 10 ||
[Analyze grammar]

pūjāparādhakartṝṇāṃ pāpamevopajāyate |
śṛṇu lakṣmi vacmi doṣān prāyaścittayutān yathā || 11 ||
[Analyze grammar]

mama bhakto mama karmaparāyaṇaḥ sadā bhavet |
gṛhe devagṛhaṃ svalpaṃ pṛthak kṛtvā'rcayennu mām || 12 ||
[Analyze grammar]

mūrtiṃ yathepsitāṃ nyasya snānāmbarasucandanaiḥ |
patrapuṣpajalairbhojyairdhūpadīpanivedanaiḥ || 13 ||
[Analyze grammar]

pradakṣiṇā''rtikaraṇaiḥ stutikṣamāvisarjanaiḥ |
nityaṃ prapūjayed datvā dhyānaṃ vai matparāyaṇaḥ || 14 ||
[Analyze grammar]

kathāyāḥ śravaṇaṃ kuryāt kīrtanaṃ copadeśanam |
nartanaṃ vādanaṃ kuryādutsavaṃ sumanoharam || 15 ||
[Analyze grammar]

śṛṇu tattvena me lakṣmi mama dharmaṃ sanātanam |
devā etanna jānanti yogajñāḥ sāṃkhyavedinaḥ || 16 ||
[Analyze grammar]

vinā bhāgavatīṃ dīkṣāṃ pūjanaṃ me nirarthakam |
lakṣeṣu labhate kaścid dīkṣāṃ mama sukhāvahām || 17 ||
[Analyze grammar]

mayi śāntaṃ manaḥ kṛtvā tvabhigacched guruṃ prati |
tadājñāṃ tu puraskṛtya prārthayet śādhi māṃ guro || 18 ||
[Analyze grammar]

guruṇā darśitān dīkṣādravyādīn samupāharet |
lājā madhu kuśāṃścāpi ghṛtaṃ cāmṛtamityapi || 19 ||
[Analyze grammar]

dugdhaṃ dadhi gavāṃ mūtraṃ śakṛccāpi suśarkarām |
yajñopavītaṃ gandhaṃ ca kuṃkumaṃ cākṣatāṃstathā || 20 ||
[Analyze grammar]

puṣpāṇi tulasīṃ dhūpaṃ dīpaṃ naivedyakaṃ phalam |
jalaṃ mālāṃ ca kaṇṭhīṃ ca kṛṣṇājinaṃ ca dhotrakam || 21 ||
[Analyze grammar]

daṇḍaṃ kamaṇḍaluṃ vāsaṃ uttarīyaṃ ghaṭaṃ tilān |
pāduke'rghapātraṃ carusthālīṃ vrīhīṃśca darvikām || 22 ||
[Analyze grammar]

yavāṃśca guḍadhānāṃśca phalāni bhojanāni ca |
bhakṣyabhojyā'nnapānāni karmaṇyāni ca sarvaśaḥ || 23 ||
[Analyze grammar]

yāni kāni ca bījāni ratnāni vividhāni ca |
kācapātrāṇi kalaśaṃ cāmrapātrāṇi dorakam || 24 ||
[Analyze grammar]

aśokasya supatrāṇi paṭṭikāsanamityapi |
tribhāṇaṃ cācamanīyaṃ homapātraṃ sruvādikam || 25 ||
[Analyze grammar]

homakāṣṭhāni sarvāṇi pippalodumbarāṇi ca |
khādiraṃ bilvakāṣṭhaṃ cāpāmārgaṃ cārkamityapi || 26 ||
[Analyze grammar]

āmalakaṃ ca tulasīṃ candanaṃ ca vaṭaṃ tathā |
śālaṃ ca madhukaṃ ceti kāṣṭhāni samupāharet || 27 ||
[Analyze grammar]

snātvā maṃgalasaṃyukto vediṃ kuryāt suśobhanām |
brāhmaṇaścaturasrāṃ ṣoḍaśahastāṃ samantataḥ || 28 ||
[Analyze grammar]

tatra dhānyairmaṇḍalaṃ sarvatobhadraṃ prakārayet |
navaṃ jalaghaṭaṃ madhye puṣpapallavaśobhitam || 29 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ tāmraṃ sthāpayed ratnagarbhagam |
tasyopari tilaiḥ pūrṇāṃ sthālīṃ nyasya vidhānataḥ || 30 ||
[Analyze grammar]

pūjayenmāṃ parabrahma guruṃ cāpi suvastubhiḥ |
vedimadhye sudravyāṇi sthāpayet saṃskṛtāni vai || 31 ||
[Analyze grammar]

caturaḥ kalaśān dadyāccatuḥpārśveṣu sundari |
vāripūrṇānnūtnapatrayuktān phalairvibhūṣitān || 32 ||
[Analyze grammar]

sarvataḥ śuklavastraiśca veṣṭitānāmraśobhitān |
upaspṛśyā'vasathe ca maṇḍape gurusannidhau || 33 ||
[Analyze grammar]

pūrvamukhād gurormantraṃ śiṣyaścottarasanmukhaḥ |
vāmakarṇena gṛhṇīyānmantraṃ bhāgavataṃ param || 34 ||
[Analyze grammar]

anādiśrīkṛṣṇanārāyaṇo'stu śaraṇaṃ mama |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya pataye svāhā || 35 ||
[Analyze grammar]

etau mantrau guruḥ sarvān śrāvayet strīrnarānapi |
dīkṣāṃgo mantra evā'sti jñānātmako harirhi saḥ || 36 ||
[Analyze grammar]

eṣa bhāgavato jātaḥ śiṣyo mantraprabhāvataḥ |
etān bhāgavatān dṛṣṭvā cābhyutthānaṃ prakārayet || 37 ||
[Analyze grammar]

mānanīyā yathā'haṃ vai tathā bhāgavatā janāḥ |
yastu bhāgavatān dṛṣṭvā svayaṃ bhāgavataḥ śuciḥ || 38 ||
[Analyze grammar]

abhyutthānaṃ na kurvīta tenā'haṃ tu prahiṃsitaḥ |
kanyāṃ datvā tu bhaktāya punastāṃ preṣayenna yaḥ || 39 ||
[Analyze grammar]

aṣṭau pitṛgaṇāstena hiṃsitā nātra saṃśayaḥ |
bhāryāṃ priyasakhīṃ yastu sādhvīṃ hinasti nirghṛṇaḥ || 40 ||
[Analyze grammar]

satīṃ ca vaiṣṇavīṃ lakṣmīrūpāṃ gṛhasya devatām |
punastenaiva pāpena nāpnoti sa striyaṃ kvacit || 41 ||
[Analyze grammar]

strīṇāṃ duḥkhaprakartāro bhavanti duḥkhinaḥ sadā |
bilvavṛkṣodumbarau tūlasī cchakṣastathā'mrakaḥ || 42 ||
[Analyze grammar]

aśoko bakulaścāpyāmalakī karṇikā tathā |
daivataravaḥ karmaṇyā na chettavyā hi mūlataḥ || 43 ||
[Analyze grammar]

dīkṣitena tathā lakṣmi tvabhakṣyaṃ varjyameva ha |
apeyaṃ ca tathā varjyaṃ nindā varjyā ca hiṃsanam || 44 ||
[Analyze grammar]

paiśunyaṃ stainyamāvarjyaṃ kāryaṃ cātithyapūjanam |
vyavāyaḥ sarvathā tyājyo brahmacaryaṃ ca nigrahaḥ || 45 ||
[Analyze grammar]

rakṣaṇīyaṃ prayatnena guroḥ sevanamityapi |
dṛṣṭvā parasya bhāgyāni dravyāṇi sampadādikam || 46 ||
[Analyze grammar]

dāridryaṃ cātmano dṛṣṭvā kāryaṃ nodvejanaṃ kvacit |
evaṃ vai niyamān dadyānmātāpitrośca sevanam || 47 ||
[Analyze grammar]

niyamena pradadyācca śrīharerbhajanaṃ sadā |
atha vedyāṃ sthāpayedaudumbarasya daladvayam || 48 ||
[Analyze grammar]

jalapātraṃ kṣuraṃ cāpi tata āvāhayecca mām |
āgaccha bhagavaṃścātra mūrtau vedyāṃ ca sannidhau || 49 ||
[Analyze grammar]

arghyaṃ pādyaṃ gṛhāṇaitat tataḥ svavapanaṃ śubham |
kārayenmaṇḍapapārśve romapāpāni yānti yat || 50 ||
[Analyze grammar]

nīromaṃ ca śikhāyuktaṃ śoṇitena vivarjitam |
kṣauraṃ prakārayitvā ca snātvā vastraṃ ca dhautrakam || 51 ||
[Analyze grammar]

uttarīyaṃ tathā dhṛtvā namaskuryād guruṃ harim |
prajvālya vahnidevaṃ ca homapātreṇa cānale || 52 ||
[Analyze grammar]

ghṛtena madhumiśreṇa lājākṛṣṇatilādibhiḥ |
datvā homaṃ saptavārān viṃśatiṃ ca tilodanam || 53 ||
[Analyze grammar]

tataḥ satyasvarūpaṃ tvāṃ vahniṃ namāmi saṃvadet |
tisraḥ pradakṣiṇāḥ kṛtvā devaṃ bhāgavataṃ gurum || 54 ||
[Analyze grammar]

gurupādau prasaṃgṛhya prārthayet sadguruṃ tadā |
gurudevaprasāden labdhā dīkṣā yadṛcchayā || 55 ||
[Analyze grammar]

yaccaivā'pakṛtaṃ kiñcid gururmarṣayatāṃ mama |
ityuktavate śiṣyāya dadyād yajñopavītakam || 56 ||
[Analyze grammar]

kamaṇḍaluṃ tathā dadyājjalapātraṃ tu śuddhaye |
candanaṃ viṣṇave cāpi gandhaṃ tailaṃ ca vaiṣṇavam || 57 ||
[Analyze grammar]

madhuparkaṃ tathā dadyācchiṣyaḥ pūjākramāgatam |
vastraṃ bhūṣāṃ puṣpamālāṃ nārāyaṇāya cārpayet || 58 ||
[Analyze grammar]

tataḥ kaṇṭhīṃ taulasīṃ ca śiṣyakaṇṭhe gururdadet |
tilakaṃ candrakayutaṃ lalāṭe'sya dadettathā || 59 ||
[Analyze grammar]

nāma nārāyaṇanāmnā kuryādācāryatānvitam |
dāsyānvitaṃ ca vā kuryāttathā veṣaṃ yathocitam || 60 ||
[Analyze grammar]

yathāvyakti pradadyācca dānaṃ cāpi yathābalam |
homavahniṃ tathā devaṃ guruṃ natvā ca vaiṣṇavān || 61 ||
[Analyze grammar]

dakṣiṇāṃ bhojanaṃ vastraṃ tebhyo datvā gṛhaṃ saret |
kṛṣṇasārasya carmā'trāsanaṃ vipraḥ samarthayet || 62 ||
[Analyze grammar]

pālāśaṃ daṇḍamevā'yaṃ brāhmaṇo rakṣayet sadā |
kṣatriyastvāyudhaṃ tyaktvā dīkṣāṃ proktavidhānataḥ || 63 ||
[Analyze grammar]

gṛhṇīyācchāgacarmā'pi plakṣadaṇḍaṃ viśeṣataḥ |
vedikāṃ dvādaśahastāṃ kārayitvā ca pūrvavat || 64 ||
[Analyze grammar]

sarvamanyat pragṛhṇīyād dīkṣāyāṃ gurutaḥ śubham |
niyamān dhārayennāhaṃ śastraṃ spṛśāmi hiṃsakam || 65 ||
[Analyze grammar]

dīkṣāṃ pūrvoktavidhinā prāpya bhāgavatīṃ tataḥ |
śuddhān bhāgavatān sarvān bhojayed dānamarpayet || 66 ||
[Analyze grammar]

atha vaiśyaḥ sarvavastūnyāhṛtya vedikāṃ śubhām |
daśahastāṃ kārayecca lepayed gomayena tām || 67 ||
[Analyze grammar]

chāgacarma dhārayecca daṇḍamaudumbaraṃ tathā |
anyat sarvaṃ pūrvavacca kārayed dīkṣito bhavet || 68 ||
[Analyze grammar]

devābhivādanaṃ kṛtvā puro bhāgavateṣu ca |
sādhūbhyo bhojanaṃ dadyādaparādhān kṣamāpayet || 69 ||
[Analyze grammar]

śūdro'pi gṛhṇīyād dīkṣāṃ bhāgavatīṃ śubhāvahām |
sarvasaṃskāradravyāṇi mayā pūrvoditāni vai || 70 ||
[Analyze grammar]

tāni prakalpayed vedyāṃ vedī cāṣṭakarānvitā |
kartavyā tatra vidhinā pūrvavat pūjayeddharim || 71 ||
[Analyze grammar]

carma nīlasya chāgasya daṇḍaśca vaiṣṇavo'sya vai |
evaṃ dīkṣāṃ ca gṛhṇīyācchūdro bhāgavato bhavet || 72 ||
[Analyze grammar]

bhojayed vaiṣṇavān sādhūn sādhvīścāpi yathā ghanam |
caturṇāmapi varṇānāṃ chatramācāryavedakam || 73 ||
[Analyze grammar]

brāhmaṇe pāṇḍuraṃ chatraṃ kṣatriye raktameva ca |
vaiśye pītaṃ tathā śūdre nīlaṃ guruḥ pradāpayet || 74 ||
[Analyze grammar]

dīkṣitānāṃ prakartavyaṃ lakṣmi vadāmi te'tra vai |
sarvathā cintanīyo'haṃ gomukhyāṃ mālayā priye || 75 ||
[Analyze grammar]

gaṇanā kārikā mālā taulasī sā gaṇāntikā |
eṣā gaṇāntikā nāma dīkṣāṃgabījarūpiṇī || 76 ||
[Analyze grammar]

tayā me bhajanaṃ kāryaṃ dīkṣāyāḥ syānmahāphalam |
guptāṃ guṇāntikāṃ kṛtvā cintayenmāṃ budhottamaḥ || 77 ||
[Analyze grammar]

kārtike mārgaśīrṣe ca vaiśākhe śuklapakṣake |
ekādaśyāṃ nirāhāro dvādaśyāṃ prātareva ha || 78 ||
[Analyze grammar]

dīkṣāṃ pragṛhṇīyāccedvai mucyate bhavabandhanāt |
keśaprasādhanārthaṃ me dadyādvai kaṅkatīṃ śubhām || 79 ||
[Analyze grammar]

aṃjanaṃ darpaṇaṃ dadyāt tathā dadyācca mālikām |
nocchiṣṭaḥ saṃspṛśenmālāmākāśe sthāpayeddhi tām || 80 ||
[Analyze grammar]

sandhyāṃ kuryānmama bhaktaḥ samyag dhyānātmikā tu sā |
muhūrtaṃ dhyānamābadhya mama mantraṃ japenmuhuḥ || 81 ||
[Analyze grammar]

mamāgre dīpakaṃ kuryāttejorāśivivardhanam |
mallalāṭe tilakaṃ sacandraṃ vai kārayettathā || 82 ||
[Analyze grammar]

dhūpaṃ sugandhaṃ me dadyādimaṃ ślokamudīrayet |
sugandhāni tavā'ṅgāni svabhāvenaiva keśava || 83 ||
[Analyze grammar]

amunā śubhadhūpena dhūpitāni gṛhāṇa tam |
dīpaṃ dadyād ghṛtajanyaṃ pitṝṇāṃ tārakaṃ śubham || 84 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ kāṃsyaṃ pātraṃ mama praśasyate |
tāni tyaktveha sarvāṇi tāmraṃ hi mama rocate || 85 ||
[Analyze grammar]

śṛṇu tattvena me lakṣmi yena tāmraṃ mama priyam |
pūrvaṃ kamalapatrākṣi guḍākeśo mahāsuraḥ || 86 ||
[Analyze grammar]

tāmrarūpaṃ samādāya mamaivārādhane rataḥ |
varṣāṇāṃ tu sahasrāṇi caturdaśa suniścalaḥ || 87 ||
[Analyze grammar]

tasya tāmrāśramaṃ cāhaṃ yayau prasannatāyutaḥ |
caturbāhuṃ sa māṃ dṛṣṭvā praṇanāma sa vai muhuḥ || 88 ||
[Analyze grammar]

mayoktaṃ te prasanno'smi varaṃ brūhi hṛdīpsitam |
guḍākeśastadā prāha viśuddhenāntarātmanā || 89 ||
[Analyze grammar]

janmanāṃ tu sahasrāṇi tvayi bhaktirdṛḍhā'stu me |
cakreṇa vadhamicchāmi tvayā muktena mādhava || 90 ||
[Analyze grammar]

mama cakrahatasyaitadvasāmāṃsādikaṃ ca yat |
tāmraṃ nāma bhaved deva pavitrīkaraṇaṃ śubham || 91 ||
[Analyze grammar]

tāmrapātre'rpite te'stu prītiḥ sarvādhikā prabho |
bāḍhamiti mayoktaḥ sa yāvallokasya saṃsthitiḥ || 92 ||
[Analyze grammar]

tāvattāmrasvarūpastvaṃ mama pātraṃ bhaviṣyasi |
tattāmrabhājane mahyaṃ dīyate yat supuṣkalam || 93 ||
[Analyze grammar]

maṅgalyaṃ ca pavitraṃ ca mayā tāmraṃ kṛtaṃ tadā |
vaiśākhaśuklapakṣasya dvādaśyāṃ madhyage ravau || 94 ||
[Analyze grammar]

cakrādvadhamabhīpsan vai śubhaṃ kurvan madarthakam |
viṣṇusaṃstho bhaviṣyāmi kadā'hamiti cintayan || 95 ||
[Analyze grammar]

mama pūjāṃ tadā kṛtvā prārthayāmāsa māṃ prati |
muñca muñca prabho cakramapi vahnisamaprabham || 96 ||
[Analyze grammar]

ātmā me nīyatāṃ śīghraṃ nikṛttyā'ṅgāni sarvaśaḥ |
mayā cakreṇa ca hataḥ prāpto māṃ parameśvaram || 97 ||
[Analyze grammar]

tāmraṃ tanmāṃsamasrakva kataṃ mayā yathoditam |
tāmre prāpaṇakaṃ dadyāt pūjābhojanaprabhṛti || 98 ||
[Analyze grammar]

sikthe sikthe phalaṃ tasya śatāśvamedhajaṃ bhavet |
tāvadvarṣasahasrāṇi divyāni mama dhāmani || 99 ||
[Analyze grammar]

modate sa tato dhāma paraṃ yāti paraṃ padam |
evaṃ māṃ bhojayitvaiva tāmrapātre ca kānake || 100 ||
[Analyze grammar]

rājate'pi ca tāmbūlaṃ datvā visarjanaṃ caret |
ityevaṃ mama bhakto vai dīkṣito'rcanamācaret || 101 ||
[Analyze grammar]

nityaṃ nityaṃ priye lakṣmi satyaitacchaṃbhunoditam |
śravaṇātpaṭhanāccāpi mama dhāmagato bhavet || 102 ||
[Analyze grammar]

naro nārī tathā'nyaśca dīkṣāṃ labdhvā vidhānataḥ |
māṃ bhajedātmano mokṣaṃ labhejjanmaphalaṃ hi tat || 103 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛyugasantāne kanyādānaṃ bhāgavatīdīkṣāvidhānaṃ guḍākeśākhyāsurasya cakreṇa nāśottaraṃ tadvasā'sṛkprabhṛtīnāṃ tāmradhātutvaṃ cetyādinirūpaṇanāmā pañcasaptatyadhikapañcaśatatamo'dhyāyaḥ || 575 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 575

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: