Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 574 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tato gacchettīrthaṃ devamayaṃ śubham |
satīṃ śaṃbhurjagādaivaṃ nārmade codbhave sthitaḥ || 1 ||
[Analyze grammar]

sahasrayajñaṃ tīrthaṃ ca janārdanādhivāsitam |
kṛtvā yāmyāṃ ca nagarīṃ naiva paśyet kadācana || 2 ||
[Analyze grammar]

śuklatīrthaṃ tato gacchet sarvatīrthamayaṃ param |
tena śuklīkṛtā devā brahmaviṣṇumaheśvarāḥ || 3 ||
[Analyze grammar]

tīrthānāṃ koṭayastatra śuklatīrthe vasanti vai |
indraḥ śaṃbhuṃ snāpayitvā bilvapatraiḥ samārcayat || 4 ||
[Analyze grammar]

dikpālaiḥ śrīkṛṣṇanārāyaṇastatraiva pūjitaḥ |
kaśyapasyā''śramaṃ puṇyaṃ yatrāyutarṣimaṇḍalam || 5 ||
[Analyze grammar]

munīnāṃ koṭayaścāpi śukleśvaramupāsate |
sarvatīrthamayaṃ tīrthaṃ sarvadevamayaṃ hi tat || 6 ||
[Analyze grammar]

pitāmahena yatreṣṭo yajñe yajñeśvaraḥ purā |
sarvapāpāni naśyanti tasyā bhūmerniṣevaṇāt || 7 ||
[Analyze grammar]

agatyā tu mṛtānāṃ tanmuktidaṃ śuklatīrthakam |
yayātirnāma dharmātmā cakravartyabhavannṛpaḥ || 8 ||
[Analyze grammar]

iyāja sa mahāyajñaiḥ revāmadhumatīyujau |
yatra madhyeśvaraṃ liṃgaṃ mādhavo'haṃ narāyaṇaḥ || 9 ||
[Analyze grammar]

tatra snātā divaṃ mokṣaṃ yānti te na punarbhavāḥ |
yayātinā brāhmaṇaiścaikadā yajñaḥ pravartitaḥ || 10 ||
[Analyze grammar]

yatra nāsti hareḥ sthānaṃ śaṃbhoḥ sthānaṃ na vai tathā |
jaṭāsurastadā daityaśchidraṃ dṛṣṭvā hyupāyayau || 11 ||
[Analyze grammar]

asurairdhvaṃsito yajño yūpāśca vinipātitāḥ |
bhukto hutapuroḍāśaḥ somapānaṃ ca taiḥ kṛtam || 12 ||
[Analyze grammar]

aṣṭottaraśataṃ devā mṛgarūpeṇa nirgatāḥ |
rājā'straṃ pratijagrāha smṛtvā hariṃ haraṃ tadā || 13 ||
[Analyze grammar]

jaghāna dānavān yuddhe āhūtāśca punaḥ surāḥ |
punaḥ pravartito yajño haraviṣṇuprasādataḥ || 14 ||
[Analyze grammar]

hariṇā śaṃbhunā tatra pratyakṣeṇa svatejasā |
śuklīkṛtaṃ jagatsarvaṃ yathā golokamakṣaram || 15 ||
[Analyze grammar]

yayātinā vareṇāpi chanditau tu haro hariḥ |
tiṣṭhataṃ nityamatraiva divyarūpeṇa ceśvarau || 16 ||
[Analyze grammar]

tāvadārabhya tau śvetau dīpyamānau haro hariḥ |
vartete bhaktakalyāṇakarau tīrthe hi śuklake || 17 ||
[Analyze grammar]

yajñadānādikaṃ sarvamakṣayaṃ tatra jāyate |
ye ke'pi dehinastatra jalaṃ pāsyanti vā kvacit || 18 ||
[Analyze grammar]

te sarve dhāma yāsyanti śuklatīrthaprabhāvataḥ |
kāmayante tu yān kāmān tāṃstān prāpsyanti mānavāḥ || 19 ||
[Analyze grammar]

yayātistu gṛhaṃ tatra kārayitvā sumandiram |
tatra devau pratiṣṭhāpya nijarājyamupāgataḥ || 20 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā |
japan dhāma yayau cānte śrotā vaktā'pi mokṣagaḥ || 21 ||
[Analyze grammar]

dvīpeśvaraṃ tathā tīrthaṃ narmadāyāstaṭe sthitam |
tato gacchettu kārtikyāṃ vaiṣṇavaṃ tīrthamuttamam || 22 ||
[Analyze grammar]

nābhāgena stuto viṣṇuryatra pratyakṣatāṃ gataḥ |
tato gacchenmeghanādābhidhaṃ śrīśaṃkaraṃ priye || 23 ||
[Analyze grammar]

purā vai rāvaṇo rakṣaḥ paryaṭan pṛthivīmimām |
yayau devagirau yatra mayo nāmā'sti dānavaḥ || 24 ||
[Analyze grammar]

paulastyastaṃ mayaṃ prāha keyaṃ kanyā'sti kasya ca |
kinnāmadheyā tapati tapa ugraṃ tavā''śrame || 25 ||
[Analyze grammar]

mayaḥ prāha mama patnyāṃ tejovatyāṃ suputrikā |
janma prāpa ca patyarthaṃ tapate dāruṇaṃ tapaḥ || 26 ||
[Analyze grammar]

nāmnā mandodarīṃ viddhi gṛhāṇa svāgataṃ śubham |
rāvaṇastu tadā prāha rājā'haṃ dehi me'tra tām || 27 ||
[Analyze grammar]

mayo dadau sutāṃ tasmai vidhinā rāvaṇastataḥ |
yayau svaṃ siṃhalaṃ dvīpaṃ yatra sā suṣuve sutam || 28 ||
[Analyze grammar]

jātamātreṇa bālena ravaḥ kaṇṭhāt prakāśitaḥ |
meghavat tena nāmnā'sau meghanāda itikṛtaḥ || 29 ||
[Analyze grammar]

meghanādaḥ śaṃkarasya bhakto'bhavad yathā pitā |
bhāvayāmāsa deveśaṃ pārvatyā saha śaṃkaram || 30 ||
[Analyze grammar]

tapobhiścopavāsādyaiḥ kliśyate tatkalevaram |
meghanādastvekadā vai yayau kailāsaparvatam || 31 ||
[Analyze grammar]

liṃgaṃ pāṣāṇakaṃ nītvā prayayau nārmadaṃ taṭam |
meghanādena salile sthāpitaṃ pūjitaṃ tathā || 32 ||
[Analyze grammar]

meghāravākhyo grāmaśca garjanākhyastathā'paraḥ |
meghanādasamākhyātaṃ kṣetraṃ taccā'bhavattataḥ || 33 ||
[Analyze grammar]

śaṃkarastapasā tasya tatra pratyakṣatāṃ gataḥ |
tato muktiṃ gataḥ kālāntareṇa viṣṇughātitaḥ || 34 ||
[Analyze grammar]

atha dāruvanaṃ tīrthaṃ vartate puṇyadāyakam |
mātaliśca mahendrasya dārukākhyaḥ purā'bhavat || 35 ||
[Analyze grammar]

sa cāgatya jale tatra revāyāṃ sutapo'tapat |
abhajatparayā bhaktyā śaṃkaraṃ dārukeśvaram || 36 ||
[Analyze grammar]

śaṃbhustutoṣa pradadau varaṃ mantraṃ ca vaiṣṇavam |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 37 ||
[Analyze grammar]

aṃśā'vataraṇe viṣṇoḥ sārathistvaṃ bhaviṣyasi |
toṣayitvā jagannāthaṃ tato yāsyasi sadgatim || 38 ||
[Analyze grammar]

tataḥ śaṃbhustirodhānaṃ yayau divaṃ ca mātaliḥ |
vāsudevasutaḥ kālāntare'bhavatsa mātaliḥ || 29 ||
[Analyze grammar]

kṛṣṇayogena vai muktiṃ gato golokadhāmani |
athā'nyad vartate tīrthaṃ karañjeśvaramuttamam || 40 ||
[Analyze grammar]

kaśyapāttu danoḥ putraḥ karañjastvabhavatpurā |
tapaścacāra yatrā'yaṃ karañjeśvarameva tat || 41 ||
[Analyze grammar]

mahādevaḥ prasanno'bhūd dadau tasmai varaṃ śubham |
atra karañjaśaṃbhurvai nivatsyāmi sutīrthake || 42 ||
[Analyze grammar]

tato yayau divaṃ so'pi karañjaḥ śaṃbhvanugrahāt |
atha vai pippaleśasya tīrthaṃ muktipradaṃ śubham || 43 ||
[Analyze grammar]

pippalādakṛtaṃ cāste gantavyaṃ tatra vai tataḥ |
guhyatīrthaṃ tato gacched bālahatyāvināśanam || 44 ||
[Analyze grammar]

govindākhyo'bhavadviprastasya bhāryā pativratā |
tasyāṃ sa janayāmāsa putramekaṃ susundaram || 45 ||
[Analyze grammar]

kadācid brāhmaṇaḥ so'pi kāṣṭhānyānetumutsukaḥ |
vanaṃ yātastato nītvā kāṣṭhabhāraṃ gṛhāgataḥ || 46 ||
[Analyze grammar]

gṛhe tamasi bālastu supto'bhūd yatra pārśvake |
kāṣṭhabhāraṃ nicikṣepa vipraścā'jñāta eva saḥ || 47 ||
[Analyze grammar]

bālo mamāra bhāreṇa dvijo jānāti naiva tat |
brāhmaṇyapi kṣaṇādūrdhvaṃ jñātavatī tathāpi tam || 48 ||
[Analyze grammar]

na śaśaṃsa bhayāttasya so'pi punarvanaṃ gataḥ |
tataḥ sā vilalāpā'tha govinde tvāgate punaḥ || 49 ||
[Analyze grammar]

maunamāsthāya ca dadau bhojanaṃ śayanaṃ dadau |
rātrau svapantaṃ kāntaṃ sā kṛmivyāptaṃ dadarśa ha || 50 ||
[Analyze grammar]

bālahatyātmakāḥ sarve kṛmayastaṃ vavalgire |
brāhmaṇī svapatiṃ rātrau pāpakṛmisamāvṛtam || 51 ||
[Analyze grammar]

śuśoca vīkṣya manasā bahirnaivā'prakāśayat |
atha prātarbrāhmaṇo'pi śīghramutthāya narmadām || 52 ||
[Analyze grammar]

pratyaraṇyaṃ yayau kāṣṭhānyānetuṃ tṛṣito'bhavat |
jalaṃ pītvā vanadāruṇyādāya niśithe gṛham || 53 ||
[Analyze grammar]

āyayau bhojanaṃ jagdhvā śayane nidrito'bhavat |
punarviprā kṛmiśūnyaṃ dṛṣṭvā dehaṃ svasvāminaḥ || 54 ||
[Analyze grammar]

kathanīyaṃ svāmine me sutasya maraṇaṃ prage |
vicāryetthaṃ ca suṣvāpa prātaścāha patiṃ tataḥ || 55 ||
[Analyze grammar]

putro'yaṃ ghātitaḥ kāṣṭhabhārairnātha tvayā tu tat |
gatehni pātakaṃ ghoraṃ kṛmirūpaṃ tanau tava || 56 ||
[Analyze grammar]

lokitaṃ pūrvaniśithe nātra rātrau kva tadgatam |
vada puṇyaṃ kṛtaṃ kiñcit kiṃ vā jātaṃ śubhaṃ prabho || 57 ||
[Analyze grammar]

vipraḥ prāha mayā pītaṃ jalaṃ nārmadamatra yat |
tadā mayā'pi te dṛṣṭāḥ kīṭā dehādviniḥsṛtāḥ || 58 ||
[Analyze grammar]

kimidaṃ kimidaṃ caitanmatvā cāhaṃ mumoha ca |
kintu nātyavadhāryaṃ tanmatvā tubhyaṃ na voditam || 59 ||
[Analyze grammar]

īśvarecchā sukhaduḥkhapravāhe kāraṇaṃ priye |
ehi putraṃ nidhāyaiva gacchāvo narmadātaṭam || 60 ||
[Analyze grammar]

snāpayitvā kariṣyāvaḥ saṃskāraṃ jalavāhanam |
iti nirṇīya tau putraśavamādāya maunataḥ || 61 ||
[Analyze grammar]

yayaturnarmadātīraṃ snāpayāmāsatuḥ śavam |
sasnatuśca tadā tau dvau tāvatputraḥ sacetanaḥ || 62 ||
[Analyze grammar]

saprāṇastvabhavacchīghraṃ brahmahatyā'pi bhūsurān |
vinirgatya drutaṃ naṣṭā jajvāla vahninā tadā || 63 ||
[Analyze grammar]

ityāścaryaṃ paraṃ dṛṣṭvā tutuṣaturdvijau sutam |
gṛhītvā svagṛhaṃ tuṣṭau yayaturnārmadād balāt || 64 ||
[Analyze grammar]

jīvanākhyaṃ paraṃ tīrthaṃ bālahatyāpraṇāśanam |
tatra snātvā parāṃ siddhiṃ labhennātra vicāraṇā || 65 ||
[Analyze grammar]

atha tīrthaṃ viśvarūpānarmadāsaṃgamātmakam |
tatra pūrvaṃ mahendrasya śāpādapsarasāṃ varā || 66 ||
[Analyze grammar]

viśvarūpā sārikā cā'bhavaccūtanivāsinī |
śaṃkaraṃ sā samupāsya pratyakṣaṃ prākaroddharam || 67 ||
[Analyze grammar]

yatra prādurbhūta īśastatra sā mokṣaṇaṃ gatā |
sārikārūpamutsṛjyā'psaro rūpavatī śubhā || 68 ||
[Analyze grammar]

jātā tatra nadī cāpi viśvarūpā'bhidhānikā |
śaṃkarasya prasādena saṃjātā narmadāṃgatā || 69 ||
[Analyze grammar]

tattīrthe śāpanāśārthaṃ snātavyamṛddhimicchatā |
śāpasya kāraṇaṃ citrāṃgadaṃ gandharvamuttamam || 70 ||
[Analyze grammar]

nartane devasadasi kāmayāmāsa vai hṛdā |
nṛtyaṃ kṣatiṃ tadā prāpat tena doṣeṇa śāpitā || 71 ||
[Analyze grammar]

sā ca svargaṃ punargatvā yayau kailāsamityapi |
atha rājā dharmasenaḥ sārikātīrthamāyayau || 72 ||
[Analyze grammar]

kailāsādhipatirbhakto vaiṣṇavo vājirājitaḥ |
narmadāyāṃ jale svāśvaṃ samāplāvya jalaṃ papau || 73 ||
[Analyze grammar]

tāvadaśvo'bhavattatra caturbhujo manoharaḥ |
divyayānasamārūḍho yayau vaikuṇṭhameva saḥ || 74 ||
[Analyze grammar]

viṣṇudūto nṛpaṃ prāha rājaṃste pṛṣṭhamāgatā |
śunī ceyaṃ jalaṃ pītvā snātvā cāyāti paśya tām || 75 ||
[Analyze grammar]

ityukto nṛpatiryāvacchunīṃ paśyati tāvatā |
śvadehaṃ sā parityajyā'psarovarā babhūva ha || 76 ||
[Analyze grammar]

vimāne tatra saṃruhya yayau vaikuṇṭhameva sā |
vyomavāṇī ca rājānaṃ tadovāca dhṛtiṃ vaha || 77 ||
[Analyze grammar]

śarīrajena kaṣṭena tapaḥsādhyā vibhūtayaḥ |
pādacārī hi gaccha tvaṃ parapādaiḥ samāgataḥ || 78 ||
[Analyze grammar]

pādacārī samāyād yastasya muktirdhruvā'tra bho |
bhūyo yātrāṃ prakuruṣe padbhyāṃ svanagarānnṛpa || 79 ||
[Analyze grammar]

tadā muktistu te syādvai puṇyamādāya yāhi bho |
śrutvā rājā dharmaseno yayau tataḥ punargṛham || 80 ||
[Analyze grammar]

trayodaśyāṃ pādacārī narmadāyāmupāgamat |
caturdaśyāṃ prage snātvā sārikeśaṃ dadarśa ha || 81 ||
[Analyze grammar]

viṣṇuṃ nārāyaṇaṃ kṛṣṇaṃ sākṣāt kṛtvā smaran harim |
yayau vimānamāruhya vaikuṇṭhaṃ pārameśvaram || 82 ||
[Analyze grammar]

atha tīrthaṃ candramatyā narmadāyāṃ samāgamam |
candreśvaraḥ sadāśaṃbhurvirājate'tra sarvadā || 83 ||
[Analyze grammar]

atha tīrthaṃ hāriṇaṃ ca lubdhakena mṛgaḥ purā |
hato madhyandine śreṣṭhaḥ kuraṃgo narmadātaṭe || 84 ||
[Analyze grammar]

patito gatajīvaśca divyadehadharo'bhavat |
vimānena tu divyena brahmalokaṃ jagāma saḥ || 85 ||
[Analyze grammar]

dṛṣṭvā vairāgyamāpanno lubdhako maraṇāya ha |
nirṇayaṃ kṛtavāṃstatra salile nimamajja ha || 86 ||
[Analyze grammar]

tatkṣaṇād divyadeho'sau gandharvapuramāyayau |
hariṇeśvaramevaitalliṃgaṃ lubdheśvaraṃ tathā || 87 ||
[Analyze grammar]

tīrthaṃ bāṇeśvaraṃ cāpi dhanurīśvaramityapi |
rameśvaraṃ pañcamaṃ ca tīrthaṃ muktipradaṃ hi tat || 88 ||
[Analyze grammar]

tatra devāya bhāvena pradadyādaṣṭapuṣpakam |
vārijaṃ saumyamāgneyaṃ vāyavyaṃ pārthivaṃ tathā || 89 ||
[Analyze grammar]

vānaspatyaṃ prājāpatyaṃ śivapuṣpaṃ tathā'ṣṭamam |
vārijaṃ salilaṃ jñeyaṃ saumyaṃ madhuyutaṃ payaḥ || 90 ||
[Analyze grammar]

āgneyaṃ dhūpadīpādi vāyavyaṃ candanādikam |
pārthivaṃ kandamūlādi vānaspatyaṃ phalādikam || 91 ||
[Analyze grammar]

prājāpatyaṃ śubhā'nnādi śivapuṣpamupāsanam |
ahiṃsā prathamaṃ puṣpaṃ dvitīyamindriyagrahaḥ || 92 ||
[Analyze grammar]

tṛtīyaṃ tu dayāpuṣpaṃ caturthaṃ smaraṇaṃ hareḥ |
pañcamaṃ sadguroḥ sevā ṣaṣṭhaṃ vai pitṛpūjanam || 93 ||
[Analyze grammar]

saptamaṃ svāminaḥ sevā'ṣṭamaṃ nārāyaṇāśrayaḥ |
ebhirvai prāpyate'nādikṛṣṇanārāyaṇaḥ prabhuḥ || 94 ||
[Analyze grammar]

rādhā vai prathamaṃ puṣpaṃ lakṣmīḥ puṣpaṃ dvitīyakam |
tṛtīyaṃ pārvatī puṣpaṃ prabhā puṣpaṃ caturthakam || 95 ||
[Analyze grammar]

pañcamaṃ māṇikī puṣpaṃ jayā puṣpaṃ ca ṣaṣṭhakam |
lalitā saptamaṃ puṣpaṃ maṃjulā puṣpamaṣṭamam || 96 ||
[Analyze grammar]

etā me puṣparūpā vai santi puṣpeṣu saṃsthitāḥ |
vinā tā naiva gṛhṇāmi puṣpāṇi padmaje kvacit || 97 ||
[Analyze grammar]

haṃsā puṣpaṃ ca saguṇā puṣpaṃ campā supuṣpakam |
dayā puṣpaṃ devikā saṃpuṣpaṃ muktā supuṣpakam || 98 ||
[Analyze grammar]

ṣoḍaśeṣūpacāreṣu sahasrāṇyapi ṣoḍaśa |
kalā me saṃpraviṣṭā hi santi gṛhṇāmi tāṃstadā || 99 ||
[Analyze grammar]

vastunā matsvarūpeṇa pūjāṃ gṛhṇāmi nityadā |
evaṃ viṣṇumayo bhūtvā pūjayet sa gatiṃ labhet || 100 ||
[Analyze grammar]

kṛtvā vai hariṇaṃ tīrthaṃ tato yāyāttu bhārgavam |
tīrthottamaṃ paraṃ tīrthaṃ yatra kailāsavāsinaḥ || 101 ||
[Analyze grammar]

andhakāsuramāhatya śaṃkareṇa samaṃ surāḥ |
narmadāyāṃ yadā snātuṃ tīrthārthaṃ samupāyayuḥ || 102 ||
[Analyze grammar]

uttaraṃ dakṣiṇaṃ kūlamavagāhya prayatnataḥ |
gatvā tu dakṣiṇe kūle parvataṃ bhṛgusaṃjñitam || 103 ||
[Analyze grammar]

haro bibheda śūlena tena bhinnaṃ rasātalam |
pātālānniḥsṛtā gaṃgā nāmnā bhogavatī hi sā || 104 ||
[Analyze grammar]

tatra tīrthaṃ samutpannaṃ śūlabhedābhidhaṃ tathā |
tatra brahmā svayaṃ viṣṇuḥ śivastiṣṭhanti sarvadā || 105 ||
[Analyze grammar]

yatra gaṃgā ca yamunā narmadā ca sarasvatī |
saṃgatā divyarūpeṇa śūlabhede vyavasthitāḥ || 106 ||
[Analyze grammar]

cakratīrthaṃ paraṃ tīrthaṃ tatra vai vartate sadā |
sarvatīrthamayaṃ tīrthaṃ sarvatīrthādhikaṃ param || 107 ||
[Analyze grammar]

sarvapuṇyādhikaṃ puṇyaṃ sarvaduḥkhaghnamuttamam |
bhṛgutīrthaṃ paraṃ śreṣṭhaṃ yatra lakṣmīrhi bhārgavī || 108 ||
[Analyze grammar]

viṣṇave bhṛguṇā dattā vivāhavidhinā purā |
vaikuṇṭhasadṛśaṃ tīrthaṃ bhṛgutīrthaṃ taducyate || 109 ||
[Analyze grammar]

kanyādānaṃ pūjanaṃ śrīhareḥ kāryaṃ hi tatsthale |
śravaṇātpaṭhanāccāsya dānapūjāphalaṃ labhet || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne sahasrayajñatīrthaśuklatīrthadvīpeśvaratīrthameghanādatīrthadāruvanatīrthakaraṃjeśvaratīrthajīvanatīrthaviśvarūpārevāsaṃgamacandrāvatīnarmadāsaṃgamahariṇeśvarādiśūlabhedabhṛgu |
kṣetrāditīrthanirūpaṇa nāmā catuḥsaptatyadhikapañcaśatatamo'dhyāyaḥ || 574 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 574

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: