Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 573 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
ākarṇaya mahālakṣmi śaṃkaroditamuttamam |
suvarṇadvīpatīrthaṃ ca narmadājalamadhyataḥ || 1 ||
[Analyze grammar]

hārīto vai maharṣistu purā kṛtayuge'tapat |
tatra haritavarṇasya kṛṣṇanārāyaṇasya ha || 2 ||
[Analyze grammar]

darśanaṃ jāyate ramyaṃ tapatāṃ yogināṃ tathā |
atha revottare kūle paryaṃko nāma parvataḥ || 3 ||
[Analyze grammar]

tatra pāpaharo viṣṇuḥ svayaṃ tiṣṭhati mādhavaḥ |
krośamātrapramāṇaṃ tat harikṣetraṃ prakīrtitam || 4 ||
[Analyze grammar]

tatra snātā mṛtāścāpi prayānti paramāṃ gatim |
narmadāyāmyabhāge ca māṇḍavyāśramamuttam || 5 ||
[Analyze grammar]

vibhāṇḍakaḥ ṛṣyaśṛṃgastathā'nye nyavasanpurā |
viśokānarmadāsaṃgo'śokeśvaraśca śaṃkaraḥ || 6 ||
[Analyze grammar]

śobhane nimnage tatra narmadāvindhyasaṃgamaḥ |
nivasanti mokṣadāśca devyastatra samāgame || 7 ||
[Analyze grammar]

harṣasiddhā ca sāvitrī devamātā'ditistathā |
devayānī brahmatanvī rohiṇī kambharāyaṇī || 8 ||
[Analyze grammar]

lopāmudrā tathendrāṇī dākṣāyaṇī prabhā dhruvā |
ratnāvalī tathā saṃjñā tārā siddhiśca pārvatī || 9 ||
[Analyze grammar]

lakṣmīḥ rādhā maṇikī ca haṃsā ca maṃjulā'mṛtā |
maṃgalā saguṇā'śokā svasvasvāmiyutāstu tāḥ || 10 ||
[Analyze grammar]

dayā jayā ca lalitā mauktikī hemacampikā |
kastūrikā ca savitā vasanti vindhyanārmade || 11 ||
[Analyze grammar]

saṃbhede'śokavanikākṣetre gauryā varaḥ kṛtaḥ |
āśvine dhavale caturdaśyāṃ vratavatī ca yā || 12 ||
[Analyze grammar]

aputriṇī tathā vandhyā durbhagā bhartṛvarjitā |
pañcaratnaphalaiḥ snātā divyavastubhirarcayet || 13 ||
[Analyze grammar]

snāpayecca jalaiḥ saṃbhojayet kumārikāstathā |
akhaṇḍasaubhāgyayutā putriṇī mānitā bhavet || 14 ||
[Analyze grammar]

ādau kṛte raviścandraḥ kāñcīpurapatirnṛpaḥ |
somavaṃśasamudbhāvo narmadātīravāsinam || 15 ||
[Analyze grammar]

maitrāvaruṇikaṃ vipramagastyaṃ prati saṃyayau |
śāṇḍilyena samaṃ rājā purohitena tena vai |
nanāmā'gastikaṃ vipraṃ pādau jagrāha tasya ca || 16 ||
[Analyze grammar]

agastiḥ kuśalaṃ sarvaṃ papraccha cāsanaṃ dadau |
rājā prāha tapataste darśanāt kilbiṣaṃ gatam || 17 ||
[Analyze grammar]

adya me saphalaṃ janma rājyaṃ jīvanamityapi |
kasmin sthāne yaje yajñaṃ yathā saṃsiddhyate kratuḥ || 18 ||
[Analyze grammar]

surāṇāṃ cā'kṣayā tṛptiḥ pitṝṇāṃ mokṣaṇaṃ bhavet |
muniḥ prāha kratoryogyā narmadā saptakalpagā || 19 ||
[Analyze grammar]

aśokavanikā yajñabhūmiḥ khyātā surārcitā |
tatra yajñaṃ vaiṣṇavaṃ tvaṃ vidhehi pārameṣyasi || 20 ||
[Analyze grammar]

rājā'gastiṃ saha nītvā yayāvaśokikāṃ sthalīm |
revāyā dakṣiṇe kūle yajñayūpāṃśca maṇḍapam || 21 ||
[Analyze grammar]

daśakrośānābhivyāpya kārayāmāsa bhūpatiḥ |
saptarṣayastathā vālakhilyāścānye'pi bhūsurāḥ || 22 ||
[Analyze grammar]

brahmadṛśyo lomaśaśca kuṃkumavāpikāsthitaḥ |
surāśca brāhmaṇāścānye yayuryajñaḥ pravartitaḥ || 23 ||
[Analyze grammar]

tṛptāstu devatāḥ sarvā viprāḥ saṃlabdhadakṣiṇāḥ |
tatastatra samāyāto durvāsā munirāṭ krudhā || 24 ||
[Analyze grammar]

uvāca nātra me sthānaṃ vaivasvatasya nāsti ca |
nāradaḥ parvato nāsti kālo mṛtyurna vidyate || 25 ||
[Analyze grammar]

citraguptastathā nāsti kathaṃ yajñaḥ pravartitaḥ |
durvāsasaṃ raviścandro natvā prāha tadā vacaḥ || 26 ||
[Analyze grammar]

ko me samartho vighnāya surāsuragaṇeṣvapi |
aśokeśvaradevasya narmadāyāḥ prasādataḥ || 27 ||
[Analyze grammar]

mayā nirvartito yajño yajñe pūjyāḥ samāgatāḥ |
bhavanto'pi mama pūjāṃ gṛhṇantu dakṣiṇāstathā || 28 ||
[Analyze grammar]

dadāmi vo na sandeho durvāsā nāradādayaḥ |
yo yaṃ kāmayate kāmaṃ taṃ tasmai pradadāmyaham || 29 ||
[Analyze grammar]

āgatāḥ prastutāstatra nāradādyā maharṣayaḥ |
toṣitā bhūbhṛtā te ca yatheṣṭādipradānataḥ || 30 ||
[Analyze grammar]

durvāsasā tataḥ punastvarthitaṃ śṛṇu padmaje |
pūrvaṃ pārvatīśāpena pāṭalīputravāsinaḥ || 31 ||
[Analyze grammar]

śaptā vai brāhmaṇāḥ śvāno bhūtvā bhramanti vai kṣitau |
teṣāṃ muktiṃ ca rājaṃstvaṃ kuru puṇyapradānakaiḥ || 32 ||
[Analyze grammar]

rājā prāha kathaṃ te vai śāpaṃ prāptā vadasva me |
durvāsāḥ prāha te viprāḥ purā valkaladhāriṇaḥ || 33 ||
[Analyze grammar]

nepāle vai paśupatiṃ pūjayituṃ yayustadā |
pupūjuḥ śaṃkaraṃ bhaktyā gauryā virahitaṃ ca te || 34 ||
[Analyze grammar]

ardhanārīśvare nārībhāgaṃ hitvā puṃmātrakam |
candanādyaiḥ samānarcuḥ pārvatī krodhatastadā || 31 ||
[Analyze grammar]

śaśāpa brāhmaṇāṃstāṃśca nāryardhabhedakāriṇaḥ |
varṣasahasraṃ sarve vai śvayoniṃ tu gamiṣyatha || 36 ||
[Analyze grammar]

atha śāpena te sarve śvayoniṃ pragatāstadā |
vartante tānmocaya tvaṃ vanādāhūya cātra vai || 37 ||
[Analyze grammar]

atha rājñā preṣitāśca kiṃkarāstadvanaṃ prati |
śvāno jātismarāḥ śīghraṃ kiṃkaraiḥ saha cāyayuḥ || 38 ||
[Analyze grammar]

aśokavanikābhūmiṃ prāha tānnṛpatirmudā |
aśokeśvaradevasya narmadāyāḥ prabhāvataḥ || 39 ||
[Analyze grammar]

mama dānaprabhāveṇa maharṣīṇāṃ prasādataḥ |
tyaktvā śvayoniṃ munayo brahmalokaṃ prayāntu vai || 40 ||
[Analyze grammar]

yuṣmatpāpaṃ śāparūpaṃ mayi sarvaṃ viśāmyatu |
tatkṣaṇānmuktaśāpāste kāmikaṃ yānamāsthitāḥ || 41 ||
[Analyze grammar]

bhūtvā maharṣayo divyā raviścandraṃ pratuṣṭuvuḥ |
tvaṃ mātā tvaṃ pitā'smākaṃ tvaṃ gururmokṣadāyakaḥ || 42 ||
[Analyze grammar]

evamuktvā yayuḥ svargaṃ satyalokātmakaṃ śubham |
durvāsādyāḥ ṛṣayo'pi praśaśaṃsurnṛpaṃ tadā || 43 ||
[Analyze grammar]

sādhu sādhu mahābhāga tvaṃ tu yajñataponidhiḥ |
nānyastvayā samaḥ kaścit somavaṃśodbhavo nṛpaḥ || 44 ||
[Analyze grammar]

prāṇatyāgo hi sukaraḥ puṇyatyāgo'ti duṣkaraḥ |
puṇyaṃ pradāsyasi kṣmābhṛt phalaṃ tvasyā'sti śāśvatam || 45 ||
[Analyze grammar]

varaṃ vṛṇīṣva bhadraṃ te yatte manasi vartate |
rājā''ha mama puṇyena janā durbuddhayo'pi ca || 46 ||
[Analyze grammar]

prāpnuvantu paraṃ lokaṃ vara eṣa mama priyaḥ |
durvāsādyāḥ ṛṣayo'pi tathā'stvityabhidhāya vai || 47 ||
[Analyze grammar]

antardhānaṃ yayuḥ sarve tato dharmaḥ samāgataḥ |
prasannaḥ san dharmarājo varaṃ dadāmi cāha tam || 48 ||
[Analyze grammar]

yamaloko jito rājan devaloko jitastvayā |
yajñapuṇyapradānena śvāno muktāḥ kṛtāstvayā || 49 ||
[Analyze grammar]

pṛthivyāṃ duṣkaraṃ karma yajñapuṇyapradānakam |
varayogyo'si rājendra vṛṇuṣva ca yathepsitam || 50 ||
[Analyze grammar]

raviścandrastadā prāha yamalokagatāśca ye |
pāpino duḥkhabhoktāro nārakā yātanārditāḥ || 51 ||
[Analyze grammar]

mama yajñaśatenaiva dānena tapasā tathā |
prayāntu tvatprasādena svargaṃ satyaṃ sukhāvaham || 52 ||
[Analyze grammar]

yamaḥ prāha tathaivā'stu puṇyaṃ te vardhate bahu |
paroddhāre'rpitaṃ puṇyaṃ sahasraguṇitaṃ bhavet || 53 ||
[Analyze grammar]

tena puṇyena rājendra yāhi tvaṃ brahmapattanam |
śāśvataṃ dhāma yannityānandabhṛtaṃ parākṣaram || 54 ||
[Analyze grammar]

yatastvayā kaśmalādvai mocitāḥ pāpayonayaḥ |
kṣatriyāḥ śataśo rājan anye cāpi sahasraśaḥ || 55 ||
[Analyze grammar]

evamuktvā dharmarājo datvā rājñe japāya vai |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ || 56 ||
[Analyze grammar]

ṣoḍaśākṣaramantraṃ ca yayau svabhavanaṃ mudā |
rājā kālena divyo'bhūd yayāvakṣarataḥ param || 57 ||
[Analyze grammar]

brahmadhāmottaraṃ dhāma paraṃ pumuttamasya yat |
śravaṇāt kīrtanādasya gosahasraphalaṃ bhavet || 58 ||
[Analyze grammar]

atha tīrthaṃ vāgurevāsaṃgamākhyaṃ tataḥ param |
brahmadatto'bhavad rājā kośalānāṃ praśāsakaḥ || 59 ||
[Analyze grammar]

sūryavaṃśī kratuṃ revāvāguyoge cakāra ha |
daśayojanaparyantā yajñabhūmirabhūttadā || 60 ||
[Analyze grammar]

asya yajñe cātitṛptāḥ pretā muktiṃ parāṃ gatāḥ |
śṛṇu pretāḥ kathaṃ jātāḥ ke'bhavaṃste purā yathā || 61 ||
[Analyze grammar]

kārtikyāṃ puṣkare tīrthe purā maharṣayo yayuḥ |
ayogandhaḥ svayaṃbhūśca puṇḍarīkākṣa ityapi || 62 ||
[Analyze grammar]

brahmā kāvyastathā hotā sadano vedagarbhakaḥ |
kṛtadhvanaḥ svastikaśca sāvitro vāmadevakaḥ || 63 ||
[Analyze grammar]

aghamarṣo brahmatejāstathā'nye brāhmaṇā yayuḥ |
sarve gārhasthyadharmasthāstṛṣṇāhīnā hi vaiṣṇavāḥ || 64 ||
[Analyze grammar]

teṣāṃ bhāryāḥ patidharmā bhartṛśuśrūṣaṇe ratāḥ |
cīravalkaladhāriṇyaḥ śākaśyāmākabhakṣikāḥ || 65 ||
[Analyze grammar]

dāridryadoṣasantaptā viṣaṇṇāścaikadā tu tāḥ |
viprasthitiṃ yajanaṃ yājanaṃ cādhyāpanaṃ tathā || 66 ||
[Analyze grammar]

adhyayanaṃ tathā dānaṃ pratigrahaṃ vyagarhayan |
ṣaṭsveteṣu viprakarmasvatikaṣṭaṃ vilokyate || 67 ||
[Analyze grammar]

bhūṣaṇaṃ rājasaṃ kiñcinnāpyate brāhmaṇagṛhe |
evaṃ vyagarhayaṃstāsāṃ śrutvā viprā maharṣayaḥ || 68 ||
[Analyze grammar]

viṣaṇṇavadanāstāsāṃ pūrayituṃ manogatam |
sastrīputrā yayuḥ sūryagrahe kṣetre ca kaurave || 69 ||
[Analyze grammar]

yatra dānaṃ dadāti sma hariścandro ravergrahe |
pratigrahecchayā samāgatān dṛṣṭvā sa bhūpatiḥ || 70 ||
[Analyze grammar]

prasannavadano dānasāphalyaṃ praśaśaṃsa ha |
dhanyā me saphalā yātrā kurukṣetre'dya vartate || 71 ||
[Analyze grammar]

kṣudhārtā duḥkhitāścāpi bālā vṛddhāḥ kṛśā''turāḥ |
valkalājinavastrāśca durbalā me hyupāgatāḥ || 72 ||
[Analyze grammar]

evamuktvā namaskṛtyaikaikasya ca pṛthakpṛthak |
lakṣaṃ lakṣaṃ hiraṇyasya tathā gāvaḥ sahasraśaḥ || 73 ||
[Analyze grammar]

sahasraṃ turagāṇāṃ ca dantināṃ śatamityapi |
sāptabhaumān gṛhānramyān hemaprākāratoraṇān || 74 ||
[Analyze grammar]

yānavāhanadāsāṃśca dāsīstathā samārpayat |
rājapratigrahaṃ prāptāḥ pāpabhoktāra eva te || 75 ||
[Analyze grammar]

ṣaṭkarmāṇi parityajya vilāseṣvabhavan hṛtāḥ |
kālāntare mṛtā jātāḥ pretarūpā bhayāvahāḥ || 76 ||
[Analyze grammar]

pratigrahaprabhāvo'yaṃ viprasya patanaṃ yataḥ |
te ca jātismarāḥ sarve dānadagdhāḥ sabāndhavāḥ || 77 ||
[Analyze grammar]

duḥkhinastvāgatāstīrthaṃ puṣkaraṃ yatra nāradaḥ |
badarīṃ prati saṃyāsyannirgatastatpradeśataḥ || 78 ||
[Analyze grammar]

pretarūpān munīn dṛṣṭvā viṣādaṃ paramaṃ gataḥ |
papraccha ca kathaṃ pretā jātā iti tataśca te || 79 ||
[Analyze grammar]

ūcurvayaṃ hariścandranṛpatervai pratigraham |
kurukṣetre labdhavanto lobhena tatphalaṃ gatāḥ || 80 ||
[Analyze grammar]

pretabhāvaṃ samāpannā mokṣo'smākaṃ vidhīyatām |
śrutvā tānnāradaḥ prāha narmadāṃ yāta pāvanīm || 81 ||
[Analyze grammar]

vāgīśaṃ ca puraṃ tatra narmadātaṭamāśritam |
adhvare brahmadattasya mokṣaṇaṃ vo bhaviṣyati || 82 ||
[Analyze grammar]

ityuktvā nārado nārāyaṇāśramaṃ yayau tataḥ |
pretā yayustamuddeśaṃ vāgīśapuramuttamam || 83 ||
[Analyze grammar]

snātvā sūryaṃ hariṃ śaṃbhuṃ pūjayitvā yayurmakham |
makhaprāsādikaṃ prāśya pāpahīnāḥ surūpiṇaḥ || 84 ||
[Analyze grammar]

babhūvustān vilokyaitān vimalān sūryavarcasaḥ |
brahmadattādayo natvā papracchuryūyamatra ke || 85 ||
[Analyze grammar]

kathaṃ pretatvamāpannā babhūva muktatā katham |
atha tairnijavṛttāntastebhyastatra niveditaḥ || 86 ||
[Analyze grammar]

cakruścopari rājñaste puṣpavṛṣṭiṃ divaṃgatāḥ |
brahmayānaṃ samāruhya brahmalokaṃ yayustataḥ || 87 ||
[Analyze grammar]

rājānaṃ śaṃśamānā vai makhaṃ ca nārmadaṃ jalam |
devā viprā yayurnaijaṃ deśaṃ yajñe pratoṣitāḥ || 88 ||
[Analyze grammar]

śravaṇātkīrtanādasya gosahasraphalaṃ bhavet |
anyaccāpi sahasrāvartakaṃ tīrthaṃ pravidyate || 89 ||
[Analyze grammar]

tatra snātasya vidhivad vṛṣotsargaphalaṃ bhavet |
karāvanaṃ tathā tīrthaṃ saugandhikaṃ vanaṃ tathā || 90 ||
[Analyze grammar]

tatra sarasvatī cāste pitruddhārakarī śubhā |
triśūlākhyaṃ tathā'nyacca tīrtha gaṇeśatāpradam || 91 ||
[Analyze grammar]

brahmodaṃ cāparaṃ tīrthaṃ saptarṣisnānakāritam |
kapiñjalo muniśreṣṭho havyavāhaśca devatā || 92 ||
[Analyze grammar]

bhagavān devayānaśca viśvāvasurmahāmuniḥ |
asya tīrthasya māhātmyād brahmalokamupāgatāḥ || 93 ||
[Analyze grammar]

vasvāśramaṃ tathā ramyaṃ tīrthaṃ paramamasti ca |
saptasārasvataṃ tīrthaṃ yatra kṛṣṇanarāyaṇaḥ || 94 ||
[Analyze grammar]

sākṣād virājate brahmā stutiṃ tasya cakāra ha |
anādiśrīkṛṣṇanārāyaṇo bhavatu me gatiḥ || 95 ||
[Analyze grammar]

akṣarādhipatirmuktapatiḥ śrīpuruṣottamaḥ |
rādhāpatiśca lakṣmīśaḥ pārvatīśo'stu me gatiḥ || 96 ||
[Analyze grammar]

jayāpatirlaliteśo māṇikīśo'stu me gatiḥ |
vāsudevaḥ svayaṃ svāmī nārāyaṇo'stu me gatiḥ || 97 ||
[Analyze grammar]

bhūmā viṣṇurmahākṛṣṇo vairājeśo'stu me gatiḥ |
upendro haṃsanāthaśca bhūśrīśo'stu ca me gatiḥ || 98 ||
[Analyze grammar]

prabhāpatirmaṃjuleśo haṃseśaḥ saguṇāpatiḥ |
kāṃbhareyaśca bhagavān harikṛṣṇo'stu me gatiḥ || 99 ||
[Analyze grammar]

hṛṣīkeśo mādhavaśca devīnātho'stu me gatiḥ |
śaṃkhacakragadāpadmāyudhaḥ śrīgaruḍāsanaḥ || 100 ||
[Analyze grammar]

sarvāvirbhāvamūlaṃ ca janārdano'stu me gatiḥ |
paramātmā parabrahma gopālabālakaḥ prabhuḥ || 101 ||
[Analyze grammar]

viśvātmā cāntarātmā ca hṛdayastho'stu me gatiḥ |
bhaktasya bhagavān kṛṣṇaḥ prīyatāṃ savitāpatiḥ || 102 ||
[Analyze grammar]

sītāramāprapuṣpeśo bhaktapatiḥ prasīdatu |
janmaprabhṛti yatkiñcidarjitaṃ me tvadarpitam || 103 ||
[Analyze grammar]

nānyaḥ puṇyataro devo nāsti viṣṇuparaṃ tapaḥ |
nāsti svāmiparaṃ jñānaṃ sarvaṃ svāmimayaṃ jagat || 104 ||
[Analyze grammar]

etatstavaraveṇāpi janā yāsyanti mokṣaṇam |
śravaṇātkīrtanādasya hayamedhaphalaṃ labhet || 105 ||
[Analyze grammar]

brahmā stutvā jale snātvā kārtikyāṃ yānamāsthitaḥ |
anādiśrīkṛṣṇanārāyaṇaṃ raṭan yayau divam || 106 ||
[Analyze grammar]

etat tīrthaṃ kṛṣṇanārāyaṇodaṃ mokṣadaṃ smṛtam |
śaṃbhūditaṃ ca yatsatyai mayā lakṣmi tavoditam || 107 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyā prathame kṛtayugasantāne suvarṇadvīpatīrthaṃ viśokānarmadāsaṃgamaḥ aśokeśvare raviścandrayajñe pretoddhāraḥ vāgurevāsaṃgamaḥ śrīkṛṣṇanārāyaṇatīrthādi cetinirūpaṇanāmā trisapta |
tyadhikapañcaśatatamo'dhyāyaḥ || 573 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 573

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: