Lakshminarayana Samhita [sanskrit]
by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818
The Lakshminarayana Samhita Chapter 570 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.
Chapter 570
śrīlakṣmīruvāca |
śrutaṃ vai nārmadaṃ puṇyaṃ māhātmyaṃ cāmareśvare |
koṭitīrthodbhavaṃ kṛṣṇa kurukṣetrāt sahasragam || 1 ||
[Analyze grammar]
kathamevaṃ tvayā nātha racitaṃ māyayā purā |
kvacitpuṇyaṃ kṛte sāmye kvacinnyūnaṃ tathā'dhikam || 2 ||
[Analyze grammar]
śrīnārāyaṇa uvāca |
sarvaṃ me racanālabhyaṃ narmadā saptakalpagā |
sāptakālpikadevānāmṛṣīṇāṃ ca satāṃ tathā || 3 ||
[Analyze grammar]
yogānmamā'vatārāṇāṃ narmadā sarvato'dhikā |
nityaṃ ca pralaye revā kṣīrode ca mamāntikam || 4 ||
[Analyze grammar]
pādasevāparā bhūtvā tiṣṭhate mama bhāminī |
mama yogānmama māyā divyā bhavati cottamā || 2 ||
[Analyze grammar]
śṛṇu māyāmayaṃ sarvaṃ mayā yādṛk prakalpitam |
tat sṛṣṭvā'nupraviśāmi mama yogena śiṣyate || 6 ||
[Analyze grammar]
śṛṇu māṃ na vijānanti rudrendrāḥ sapitāmahāḥ |
mayā nārāyaṇenaiva kṛtā api sureśvarāḥ || || 7 ||
[Analyze grammar]
sarve tīrthamayāḥ santi mama vāsena sundari |
parjanyau varṣati deśe deśo jalena pūryate || 8 ||
[Analyze grammar]
vyoma nirjalatāṃ yāti māyā matkṛtirūpiṇī |
punarjalaiḥ samāvṛttaṃ vyoma vai dṛśyate kṣaṇāt || 9 ||
[Analyze grammar]
punarvṛṣṭiḥ punā riktaṃ māyaiṣā nirmitā mayā |
pāvanaṃ tu jalaṃ sarvaṃ mama vāsena bhāmini || 10 ||
[Analyze grammar]
saṃkalpitaṃ viśeṣeṇa pāvanaṃ vai viśeṣataḥ |
nirjharāṇāṃ jalaṃ sādhusevitaṃ pāvanaṃ yathā || 11 ||
[Analyze grammar]
tato devaiḥ sevitaṃ pāvanataraṃ bhavatyapi |
mayā prasevitaṃ tatpāvanatamaṃ prajāyate || 12 ||
[Analyze grammar]
kiṃ muhuḥ sevitaṃ tacca tatrāpi pratikalpagam |
mayā prasevitā revā kṣīrode matsamā tataḥ || 13 ||
[Analyze grammar]
pāvanī pāvanānāṃ ca māṃgalyānāṃ ca maṃgalā |
mokṣadānāṃ paramokṣapradā manmāyayā hi sā || 14 ||
[Analyze grammar]
somo yatkṣīyate pakṣe pakṣe punarvivardhate |
amāyāṃ dṛśyate naiva māyeyaṃ madvinirmitā || 15 ||
[Analyze grammar]
hemante salilaṃ kūpe coṣṇaṃ bhavati sundari |
jāyate śītalaṃ grīṣme māyeyaṃ ca mayā kṛtā || 16 ||
[Analyze grammar]
bhāskaraścaikamārgeṇa sadā yāti na cānyathā |
udeti pūrvato nityamastameti ca paścime || 17 ||
[Analyze grammar]
nimnatāṃ mṛdutāṃ śaitye cordhvaṃ tu tigmatāṃ tataḥ |
prayāti klṛptivaicitryānmāyeyaṃ mama sundari || 18 ||
[Analyze grammar]
śukraṃ ca śoṇitaṃ bhinnaṃ bhinnadehe prajāyate |
tayoryoge bhavedgarbho nānyathā tu kadācana || 19 ||
[Analyze grammar]
sajātīye ca jāyeta na vaijātye prajāyate |
garbhe praviśya jīvastu sukhaduḥkhe hi vindati || 20 ||
[Analyze grammar]
vinā dehaṃ na vai duḥkhaṃ sukhaṃ vā cātmanaḥ kvacit |
jātaśca vismared garbhaṃ māyaiṣā nirmitā mayā || 21 ||
[Analyze grammar]
yathākarma bhavejjanturbhinnadeho'pi jīvati |
yathākarma bhavenmūृtyurdehasthito'pi gacchati || 22 ||
[Analyze grammar]
śukraśoṇitasammiśre garbhe karkandhusadṛśe |
aṅgulyaścaraṇau cāpi bhujau śīrṣaṃ kaṭistathā || 23 ||
[Analyze grammar]
pṛṣṭhaṃ tathodaraṃ cāpi dantauṣṭhapuṭanāsikāḥ |
karṇau netre kapālau ca lalāṭaṃ jihvikā tathā || 24 ||
[Analyze grammar]
māyayā me bhavantyete jāyante jantavastataḥ |
tasyaiva jīryate bhuktamagninā pītameva ca || 25 ||
[Analyze grammar]
adhastu sravate mūtraṃ māyaiṣā nirmitā mayā |
śabdaḥ sparśaśca rūpaṃ ca raso gandhastathā'pare || 26 ||
[Analyze grammar]
bhūtādyā mānasādyāśca prāṇādyā dhātavo'pi ca |
pravartante'nnatattvādvai māyaiṣā nirmitā mayā || 27 ||
[Analyze grammar]
sarvartuṣu sahasreṣu gateṣvapi ciraṃ sthitaḥ |
navartuṃ naiva jānāti svāsthyānukūlamityapi || 28 ||
[Analyze grammar]
bhojanādīni vastūni naiva jānāti tattvataḥ |
kasmāt kīdṛgbhavellābho māyaiṣā mama sundari || 29 ||
[Analyze grammar]
āpo divyā mayā sṛṣṭā adṛśyād dṛśyarūpikāḥ |
bhaumā nadyo bhavantyeva dṛṣṭau bahūdakāśca tāḥ || 30 ||
[Analyze grammar]
grīṣme śuṣyanti sarvāstāḥ punaścakraṃ tathaiva tat |
udbhavanti praśuṣyanti māyaiṣā prativatsaram || 31 ||
[Analyze grammar]
ākāśaṃ śūnyarūpaṃ vai vāyuścāpi pravāhakaḥ |
himālayaṃ samāsādya himātmako bhavatyapi || 32 ||
[Analyze grammar]
śilātmakaṃ himaṃ śṛṃgād dravatyeva śanaiḥ śaneḥ |
gāṃgatā jāyate sā tu gaṃgā deśasukhāvahā || 33 ||
[Analyze grammar]
meghā vahanti salilamuddhṛtya lavaṇārṇavāt |
varṣanti madhuraṃ loke kṣaraṃ vārdhau kṛtaṃ mayā || 34 ||
[Analyze grammar]
kvacittu kaṭurūpaṃ tat kvacinmiṣṭaṃ jalaṃ matam |
bhinnaguṇaṃ jāyate tanmāyaiṣā mama padmaje || 356 ||
[Analyze grammar]
roganāśakaraṃ vīryamoṣadhe nikṣipāmyaham |
oṣadhe dīyamāne vā kālo bhūtvā harāmyaham || 36 ||
[Analyze grammar]
garbho bālo yuvā vṛddhau jaraṭhaḥ śaktivarjitaḥ |
bījamaṃkurakaṃ patraṃ kāṇḍaṃ nālaṃ ca puṣpakam || 37 ||
[Analyze grammar]
phalaṃ rasādi tṛptiśca bījād bījasahasrakam |
kvacittu niṣphalaṃ bījaṃ māyaiṣā matkṛtā priye || 38 ||
[Analyze grammar]
matsṛṣṭāstu narā nāryo bhavanti śataputrakāḥ |
mama te ca na putro'sti māyaiṣā mama padmaje || 39 ||
[Analyze grammar]
ekasmādeva dehācca jāyante jantukoṭayaḥ |
mastake kīṭakā likṣā vastreṣu matkuṇādayaḥ || 40 ||
[Analyze grammar]
romakūpeṣu kīṭāśca svedād yūkādayastathā |
aṃge chinne māṃsamadhye kṛmayaśca bhavantyapi || 41 ||
[Analyze grammar]
mūtre kīṭāḥ sūkṣmarūpā bhavantyeva nalādiṣu |
vīryajanyāstathā garbhā jāyante'patyarūpiṇaḥ || 42 ||
[Analyze grammar]
ekasmādeva dehādvai jāyante bhinnasṛṣṭayaḥ |
sarve putrāḥ svasya bālāḥ svasmājjātāstu te yataḥ || 43 ||
[Analyze grammar]
visadṛśāstu kīṭādyāsteṣu sneho na vidyate |
sadṛśe piṇḍake putre sneho bhavati dehinām || 44 ||
[Analyze grammar]
sarveṣu jantuṣu tveṣā mayā māyā nidhāpitā |
ekatra śatrutā kīṭe'nyatra putre'tiraktatā || 45 ||
[Analyze grammar]
kīṭāraktapibā eva putrāḥ sarvapibā api |
garbhe raktapibā mātuścāṃke dugdhapibāstathā || 46 ||
[Analyze grammar]
bālye dravyapibāścāpi yauvane sampadāmpibāḥ |
vicittatve mṛtau śāntipibā asupibā api || 47 ||
[Analyze grammar]
evaṃ sarvapibe sneho māyaiṣā mama bhāmini |
nare nāryā bhavet sneho nāryā sneho narasya ca || 48 ||
[Analyze grammar]
nāryośca narayorvā na tādṛṅa māyā mamedṛśī |
jale pṛthvyāṃ rase dehe vṛṣṭau bīje ca bhakṣite || 49 ||
[Analyze grammar]
tatrā'mṛtaṃ visṛjāmi kṣudhāyāṃ tadvibhāvyate |
akṣudhāyāṃ viṣaṃ tatsyānmāyaiṣā mama sundari || 50 ||
[Analyze grammar]
loka evaṃ vijānāti garuḍo vahate'cyutam |
kintvahaṃ garuḍaṃ nītvā prayāmi cāntarasthitaḥ || 51 ||
[Analyze grammar]
lokāḥ sarve vijānanti devā nityaṃ makhāśinaḥ |
kintvahaṃ makharūpeṇa yakṣyāmi tridivaukasaḥ || 52 ||
[Analyze grammar]
sarvelokā vijānanti gururdadāti dīkṣaṇam |
kintvahaṃ tu gurau dīkṣārūpastiṣṭhāmi māyayā || 53 ||
[Analyze grammar]
sarve lokā vijānanti varuṇaḥ pāti sāgaram |
kintvahaṃ varuṇe sthitvā rakṣāmi sāgarān sadā || 54 ||
[Analyze grammar]
sarve lokā vijānanti kubero dhanarakṣakaḥ |
kintvahaṃ dhanarūpeṇa rakṣāmyasya kuberatām || 55 ||
[Analyze grammar]
sarve lokā vijānanti vṛtraḥ śakreṇa sūditaḥ |
kintvahaṃ māyayā śakre sthitvā vṛtraṃ vyanāśayam || 56 ||
[Analyze grammar]
evaṃ lokā vijānanti sūryo nārāyaṇo mahān |
kintvahaṃ sūryamāviśya prakāśayāmi yogyataḥ || 57 ||
[Analyze grammar]
dhruve dhrauvyaṃ mayā dattaṃ merau mādhyasthyamityapi |
abdhau vāḍavarūpo'smi megheṣu vāyurūpavān || 58 ||
[Analyze grammar]
ākāśe tiṣṭhate vāri naiva paśyanti vai janāḥ |
devā api na jānanti hyamṛtaṃ kutra tiṣṭhati || 59 ||
[Analyze grammar]
auṣadhaṃ māyayā sṛṣṭaṃ vane tiṣṭhati sarvathā |
vīryaṃ tatrā''dadhāmyeva roganāśakaraṃ sadā || 60 ||
[Analyze grammar]
loko hyevaṃ vijānāti rājā pālayati prajā |
kintvahaṃ nṛpamāviśya pālayāmi prajā mama || 61 ||
[Analyze grammar]
sṛṣṭau sāyaṃkālarūpo rātrau pralayarūpavān |
prātargarbhasvarūpo'haṃ māyayaiva bhavāmi ca || 62 ||
[Analyze grammar]
sūryaḥ pācayati sarva māyayā'haṃ ravau sthitaḥ |
vahniḥ pācayati sarvaṃ māyayā cānale sthitaḥ || 63 ||
[Analyze grammar]
sūryāśurūpavānasmi prakāśayāmi golakam |
māyāṃ pralayakālinīṃ kṛtvā saṃhṛtya vai jagat || 64 ||
[Analyze grammar]
śeṣe śaye'pi śeṣaśca śete me māyayā tadā |
paśya māyābalaṃ me tvaṃ strīrūpā vartase sadā || 65 ||
[Analyze grammar]
kathaṃ na jāyase lakṣmi puṃsvarūpā vadātra me |
seyaṃ māyā mama lakṣmi strīrūpe te'sti ceṣṭatā || 66 ||
[Analyze grammar]
mamā'sti puṃsvarūpe ceṣṭatā māyā mamāsti sā |
prajāpatiṃ haraṃ viṣṇuṃ sṛjāmi jalamadhyataḥ || 67 ||
[Analyze grammar]
te'pi māṃ nahi jānanti mama māyāvimohitāḥ |
ṛṣirvipraḥ purākalpe somaśarmā'bhidho mama || 68 ||
[Analyze grammar]
bhakto'pi māyayā channo na viveda nijaṃ param |
māyā mama viśālākṣi rohiṇī lomaharṣiṇī || 69 ||
[Analyze grammar]
kvacidindriyalaulyena prabadhnātyapi yoginam |
somaśarmā māyayā me karśitaḥ strītvamāpa ha || 70 ||
[Analyze grammar]
nāsīt tādṛk tasya karma nāparādhaḥ kṛtastathā |
mamā''rādhanayukto'pi niṣādījanma cāptavān || 71 ||
[Analyze grammar]
nityaṃ cintayate mūrtiṃ mama lakṣmi manoharām |
atha dīrghena kālena tuṣṭo'haṃ bhaktikarmabhiḥ || 72 ||
[Analyze grammar]
tapobhiścāpi satataṃ pratyakṣatāmahaṃ gataḥ |
varārthaṃ sa mayā proktastuṣṭo'smīṣṭaṃ dadāmi te || 73 ||
[Analyze grammar]
ratnāni kāñcanaṃ gāśca sāmrājyaṃ cāpyakaṇṭakam |
athavecchasi svargaṃ ca yatra saukhyaṃ varāṅganāḥ || 74 ||
[Analyze grammar]
dhanaṃ yānaṃ vāhanāni sainyānyapi ca sampadaḥ |
hemabhāṇḍāni saudhāni kānakāni dyumanti ca || 75 ||
[Analyze grammar]
akṣayāni ca pātrāṇi vividhānyamṛtāni ca |
bhogān divyānaiśvarāṃśca vadā'rpayāmi te dvija || 76 ||
[Analyze grammar]
dadāmi te varaṃ vipra yāvatte cittacintitam |
śrutvā madvacanaṃ vipro natvovāca śanairhi mām || 77 ||
[Analyze grammar]
cenna prakupyate nātha varaṃ samanuyācate |
yat tvayā bhāṣitaṃ deva sarvaṃ deyaṃ mama tvayā || 78 ||
[Analyze grammar]
evaṃ lakṣmi subhakto'pi yayāce lālasānvitaḥ |
mayoktaḥ kathametadvai sarvaṃ vai yācase'nagha || 79 ||
[Analyze grammar]
bandhanaṃ mama bhaktasya mama khedāya jāyate |
tadā''ścaryadarśanecchurmama māyādidṛkṣukaḥ || 80 ||
[Analyze grammar]
māṃ prāha madhuraṃ vākyaṃ virāgaṃ rāgamiśritam |
nāhaṃ svarṇaṃ gāśca ratnaṃ rājyaṃ svargaṃ varāṃganāḥ || 81 ||
[Analyze grammar]
aiśvaryaṃ cā'kṣayaṃ pātraṃ cāmṛtaṃ yānavāhanam |
bhoktumicchāmi bhagavan necchāmi divyatāṃ prabho || 82 ||
[Analyze grammar]
tathā svargasahasrāṇāmekaṃ vāpi na rocaye |
kintu me vartate cecchā kathaṃ kṛtvā vikrīḍasi || 83 ||
[Analyze grammar]
nidarśanārthaṃ deveśa svalpaṃ draṣṭuṃ vṛṇomyaham |
māyā vai dṛśyate satyā mithyocyate maharṣibhiḥ || 84 ||
[Analyze grammar]
kīdṛśīyaṃ veditavyā dṛṣṭāntārthaṃ pradarśaya |
tatastasya vacaḥ śrutvā sa mayā tatra bhāṣitaḥ || 85 ||
[Analyze grammar]
te kiṃ me māyayā vipra bhaktiṃ kuru sukhaṃ labha |
devā api na jānanti māyayā me vimohitāḥ || 86 ||
[Analyze grammar]
tvaṃ tu naiva vijānāsi māyāyāṃ patito'pi san |
jijñāsasi hyayogyaṃ vai kṛtakāryo'pi vai punaḥ || 87 ||
[Analyze grammar]
bhavituṃ cā'kṛtakāryaḥ kathaṃ cecchasi śocanam |
evamukto'pi mugdhaḥ sa māyayā māmuvāca ha || 88 ||
[Analyze grammar]
yadi tuṣṭo'si me kṛṣṇa bhaktyā vā tapasā mama |
māyāṃ darśaya me svalpāṃ yathā jānāmi tādṛśam || 89 ||
[Analyze grammar]
sarva saṃsāracakraṃ vai punarbaddho bhavāmi na |
tato mayoditaṃ tasmai yāhi kubjāmrakaṃ sthalam || 90 ||
[Analyze grammar]
gaṃgātīraṃ mahādivyaṃ tatra sarvamavāpsyasi |
śrutvā madvacanaṃ kṛtvā pradakṣiṇaṃ ca māṃ tataḥ || 91 ||
[Analyze grammar]
yayau kubjāmrakaṃ tīrthaṃ prātarmāyābhilāṣukaḥ |
tataḥ kanthāṃ vaṃśadaṇḍaṃ jalapātraṃ ca kañcukam || 92 ||
[Analyze grammar]
pātheyaṃ ca taṭe nyasya natvā gaṃgāṃ punaḥ punaḥ |
jalamādhāya śirasi kṛtvā''camanamityatha || 93 ||
[Analyze grammar]
pītvā jalaṃ ca māṃ smṛtvā snātuṃ viveśa vāriṣu |
tāvanme māyayā vipro jale cā'dṛśyatāṃ gataḥ || 94 ||
[Analyze grammar]
pārśve niṣādasadane tatstrīgarbhagato'bhavat |
hṛdaye'cintayattatra garbhakleśena pīḍitaḥ || 95 ||
[Analyze grammar]
aho kaṣṭaṃ mayā prāptaṃ kasyacid duṣkṛtasya ha |
yo'haṃ niṣādikāgarbhe vasāmi narakātmake || 96 ||
[Analyze grammar]
dhik tapo dhik ca me karma dhik phalaṃ dhik ca jīvitam |
yo'haṃ niṣādagarbhe'tra tiṣṭhāmi mūtrasaṃkule || 97 ||
[Analyze grammar]
durgandhe duḥsahe vātapittaśleṣmarajovahe |
alaṃ kiṃ bhāṣaṇenā'tra naṣṭe kiṃ rodanena vai || 98 ||
[Analyze grammar]
māyājijñāsayā mūtrakedārikāṃ praveśitaḥ |
kuto viṣṇuḥ kutaścāhaṃ kvāste gaṃgājalaṃ hi tat || 99 ||
[Analyze grammar]
kvā'yaṃ niṣādikāgarbhaḥ kvā'yaṃ mūtrahradastathā |
garbhasaṃsāraniṣkrāntaḥ paścādāpsyāmi śāntatām || 100 ||
[Analyze grammar]
evaṃ cintayamānasya navamāsātmakaṃ kṣaṇam |
vyatītaṃ daśame māsi pūrṇe garbhādbahirgataḥ || 101 ||
[Analyze grammar]
bhūmyāṃ tu patatastasya naṣṭaṃ garbhe vicintitam |
ajāyata ca sā kanyā niṣādaputrikā tataḥ || 102 ||
[Analyze grammar]
vipratvaṃ vismṛtaṃ sarvaṃ tayā māyāvimugdhayā |
atha pitrā kṛtodvāhā yuvatī dhīvarapriyā || 103 ||
[Analyze grammar]
ṣaṭ putrān suṣuve kanyā sapta varṣadvayāntare |
bhakṣyā'bhakṣyaṃ khādati sma peyā'peyaṃ pibatyapi || 104 ||
[Analyze grammar]
śaśādīn ghātayitvā cāmiṣāhāraṃ karotyapi |
kāryā'kāryaṃ na jānāti vācyāvācyaṃ na vetti sā || 105 ||
[Analyze grammar]
gamyāgamyaṃ na jānāti māyājālāvṛtā yataḥ |
pañcāśadvarṣake kāle mayā sā preritā hṛdi || 106 ||
[Analyze grammar]
ghaṭaṃ gṛhītvā viṭliptavastrakṣālanakāraṇāt |
yayau snātuṃ tu tatraiva yatra nyastaṃ purā'mbaram || 107 ||
[Analyze grammar]
tīre niḥkṣipya vastrāṇi ghaṭaṃ saṃsthāpya sā taṭe |
prasvedagharmasantaptā saśiraḥsnānamicchukī || 108 ||
[Analyze grammar]
snātuṃ viveśa gaṃgāyāṃ tāvajjātaḥ sa bhūsuraḥ |
somaśarmā'bhidho vipraḥ sasmāra pūrvavṛttakam || 109 ||
[Analyze grammar]
bahistvāgatya vai kūle prātaḥkāle dhṛtāṃśca yān |
vastradaṇḍakalaśāṃścā'paśyanmadhyāhnake kṣaṇe || 110 ||
[Analyze grammar]
pārśve tatraiva nāryā ca dhṛtā viḍvastragargarīḥ |
apaśyattu mahāścaryaṃ prāpa madhyandine tadā || 111 ||
[Analyze grammar]
vipraḥ sa dhīvarīvastrādikaṃ tyaktvā tataḥ purā |
tyaktaṃ dhautraṃ ca jagrāha dhārayāmāsa lajjayā || 112 ||
[Analyze grammar]
śuśocāti tadā smṛtvā niṣadya samavāluke |
mayā kiṃ karma pāpena kṛtaṃ nindyaṃ suduḥkhadam || 113 ||
[Analyze grammar]
yenā''cārāt paribhraṣṭo gataścaitādṛśīṃ daśām |
niṣādī hyabhavaṃ bhakṣyā'bhakṣyaṃ naivā'vicārayam || 114 ||
[Analyze grammar]
jīvānaghātayaṃ sarvāñjalasthalādivāsinaḥ |
peyā'peyaṃ kṛtavāṃścā'gamyāgamanamācaram || 115 ||
[Analyze grammar]
vācyāvācyaṃ na vai dṛṣṭaṃ cauryādikaṃ muhuḥ kṛtam |
putrā duhitaraścāpi niṣādājjanitā mayā || 116 ||
[Analyze grammar]
vartante bālakāḥ stanyapānārhāśca gṛhe mama |
pratīkṣante tvāgamaṃ me jātaścāhaṃ naro'tra vai || 117 ||
[Analyze grammar]
kiṃ kāryaṃ kimakāryaṃ vai māyāmohaṃ tarāmi na |
apatyaśokasaṃvyāpto vipratāsmaraṇaṃ gataḥ || 118 ||
[Analyze grammar]
vipro bhūtvā'tilajjāvān maunaṃ ca niṣasāda saḥ |
etasminnantare tatra niṣādo bālakāstathā || 119 ||
[Analyze grammar]
cirakālagatatvena mārgayituṃ tadā''yayuḥ |
tatra tāṃ te mṛgayanti bhārye mātaśca rodinaḥ || 120 ||
[Analyze grammar]
pṛcchati sma ca taṃ vipraṃ niṣādo bālakairyutaḥ |
tvayā dṛṣṭā'sti me patnī dvijā'tra snātumāgatā || 121 ||
[Analyze grammar]
bālā duhitarastasyā rudanti karuṇaṃ gṛhe |
stanyapānaṃ vinā cāpi madhyabhojanamantarā || 122 ||
[Analyze grammar]
kinnu paśyatha bho viprā anye narāśca yoṣitaḥ |
mama bhāryāṃ jalaṃ netuṃ vastraṃ kṣālayituṃ tathā || 123 ||
[Analyze grammar]
snātuṃ samāgatāṃ cātra yadi ced vadathā'tra me |
ghaṭamādāya hastena tvāgatā bhālitā yadi || 124 ||
[Analyze grammar]
kintu pratyuttaraṃ nāptvā ruroda sa tadā punaḥ |
janāḥ paśyanti taṃ vipraṃ daṇḍakalaśasaṃyutam || 129 ||
[Analyze grammar]
na paśyanti ca tāṃ nārīṃ dadyuḥ pratyuttaraṃ katham |
bhīlo duḥkhena santapto dṛṣṭvā kuṃbhapaṭādikam || 126 ||
[Analyze grammar]
apaśyaṃśca svakāṃ patnīṃ karuṇaṃ paryavedayat |
api grāheṇa kenāpi snāyamānā dhṛtā kimu || 127 ||
[Analyze grammar]
na cā'priyaṃ mayā'styuktā kadācittvapi karmasu |
svapne'pi noktapūrvā'sti nātmaghātaḥ prasaṃbhavet || 128 ||
[Analyze grammar]
kintu krūrapiśācena bhakṣitā vāpi rakṣasā |
yadvā prasahya kenāpi nītā deśāntaraṃ bhavet || 129 ||
[Analyze grammar]
kiṃ kṛtaṃ duṣkataṃ pūrvaṃ mayā karma hi kaṣṭadam |
yena matpurato bhāryā'lpā''yuṣye vigatiṃ gatā || 130 ||
[Analyze grammar]
ehi me subhage kānte mama cittānuvartini |
paśyaitān bālakān kanyā rudataḥ kṣudhitāṃstathā || 131 ||
[Analyze grammar]
kāmaṃ māṃ kṣudhitaṃ cāpi jñāsyase tvaṃ pipāsitam |
yadi daiva śṛṇoṣyatra dharmeṇa dehi me priyām || 132 ||
[Analyze grammar]
eva vilapamānasya niṣādasya tvitastataḥ |
savrīḍaṃ bhāṣate vipro niṣādaṃ gaccha nāsti sā || 133 ||
[Analyze grammar]
yathā karma gatā sā te sarvathā hyanivṛttaye |
bālāṃstān parirakṣasva gaccha kiṃ kliśyase vṛthā || 134 ||
[Analyze grammar]
kāruṇyātte kathayāmi tavā'haṃ sā priyā'bhavat |
snānamātreṇa tu muniḥ pūrvavanmāyayā'bhavam || 135 ||
[Analyze grammar]
niṣādaḥ prāha taṃ vipraṃ strītvaṃ prāpto'si vai katham |
puṃstvaṃ cāpi kathaṃ prāpta etadācakṣva pṛcchataḥ || 136 ||
[Analyze grammar]
vipraḥ prāha harirbhaktyā mayā sākṣātkṛtastadā |
vareṇa chandayāmāsa mayā'pi cepsitaṃ tadā || 137 ||
[Analyze grammar]
māyāṃ me darśaya nātha kīdṛśī sā bhavediti |
tato'haṃ tena cāpyukto gaccha kubjāmrake jale || 138 ||
[Analyze grammar]
tatra drakṣyasi cetyuktvā tvantardhānaṃ jagāma saḥ |
ahamāgatya gaṃgāyāṃ snātvā niṣādabālikā || 139 ||
[Analyze grammar]
niṣādīgarbhasaṃbhūtā tava patnyabhavaṃ tataḥ |
adya snātvā punarjāto brāhmaṇo vai yathāpurā || 140 ||
[Analyze grammar]
śrutvaivaṃ sa niṣādaśca bālakāśca tiro'bhavan |
ahaṃ tvāsaṃ ca tadrūpo lakṣmi māyāpradarśakaḥ || 141 ||
[Analyze grammar]
madhyāhne cāgatā viprāḥ snātuṃ te somaśarmakam |
prāhuḥ kathaṃ nu pūrvāhṇaścā'dya tīre prayāpitaḥ || 142 ||
[Analyze grammar]
prātarārabhya caivātrā''madhyāhnaṃ tiṣṭhase katham |
dinārdhe darśitā māyā pañcāśadvārṣikī priye || 143 ||
[Analyze grammar]
athā'ha darśayitvā svaṃ tamavocaṃ purākṛtam |
bhavāntare tvayā bhaktāḥ sādhavo nābhivāditāḥ || 144 ||
[Analyze grammar]
tatpāpādīdṛśo bhogo māyāmiṣeṇa te'bhavat |
gaccha vipra paraṃ dhāma śvetadvīpaṃ sukhī bhava || 145 ||
[Analyze grammar]
vipro yayau tato dhāma nārāyaṇastiro'bhavat |
māyātīrthamidaṃ lakṣmi mokṣadaṃ vartate bhuvi || 146 ||
[Analyze grammar]
śravaṇāt kīrtanāccāsya bhuktirmuktirbhavet khalu |
pārvatyai śaṃkaraḥ prāha nārmade kṣetrake purā || 147 ||
[Analyze grammar]
itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne bhagavatkṛtamāyāracanā somaśarmaviprasya māyādarśane niṣādīstrītvaṃ dvādaśā'patyamātṛtvaṃ punarjalanimajjane vipratvaṃ mokṣaṇaṃ māyātīrthamāhātmyaṃ ceti |
nirūpaṇanāmā saptatyadhikapañcaśatatamo'dhyāyaḥ || 570 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 570
Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)
शेतायनव्यास (Shwetayan Vyas)
Buy now!