Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 564 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  śaṃkareṇoditāni narmadātaṭe |
kapilāmarayormadhye narmadoṃkāramadhyataḥ || 1 ||
[Analyze grammar]

koṭitīrthāni santyeva yatra kvāpi janaścaret |
rājānaste prajāyante śubhe vaidyādhare pure || 2 ||
[Analyze grammar]

dīyate koṭitīrthe yad guṃjāmātraṃ hiraṇyakam |
tasya saṃkhyā na vidyeta yāvadābhūtasaṃplavam || 3 ||
[Analyze grammar]

sūtreṇa veṣṭayed yastu yajñaśailaṃ ca parvasu |
sūtrayugasahasrāṇi svargaloke mahīyate || 4 ||
[Analyze grammar]

putriṇī bhartṛsaṃyuktā nārī tadveṣṭinī bhavet |
kauśeyaṃ paṭṭasūtraṃ ca kārpāsaṃ va mahojjvalam || 5 ||
[Analyze grammar]

navatantuṃ ca yaḥ kuryād daśadvādaśatantukam |
aṣṭādaśaguṇaṃ vāpi caturviṃśatitantukam || 6 ||
[Analyze grammar]

nyagrodhe bandhayet sūtram ṛṇāpākaraṇaṃ bhavet |
oṃkāraṃ veṣṭayedvā yaḥ kailāsaṃ vindate hi saḥ || 7 ||
[Analyze grammar]

saphalaḥ sūtrayāgaḥ syād yatīn saṃbhojayet tataḥ |
yaḥ śārīreṇa kaṣṭena paryaṭecchivaparvatam || 8 ||
[Analyze grammar]

pade pade yajñaphalaṃ tasya syācchaṃkaro'bravīt |
kariṇīrūpamāsthāya svayaṃ sarasvatī sarit || 9 ||
[Analyze grammar]

snātumāyāti tu koṭitīrthe snātvā prayāti ca |
kāverīsaṃgamād yāvadudadheḥ saṃgamo'sti hi || 10 ||
[Analyze grammar]

atrāntare tīrthakoṭyo narmadāyāṃ vasanti vai |
kāverīparyaṃkaśailamadhye tu daśalakṣakam || 11 ||
[Analyze grammar]

narmadāyāṃ samāsādya jamadagnermahāśramam |
śrīkaṇṭhaṃ nīlakaṇṭhaṃ ca kanyātīrthe pravartate || 12 ||
[Analyze grammar]

sūryapiṃgalaliṃgaṃ ca nārāyaṇasya mandiram |
lakṣmītīrtha satītīrthe vartate pāpanāśanam || 13 ||
[Analyze grammar]

mokṣado vai giriḥ puṇyaḥ sarvato'marakaṇṭakaḥ |
kāveryāṃ snānamātreṇa janā yānti parāṃ gatim || 14 ||
[Analyze grammar]

kuberatapasā yā vai kauberī nāmato'bhavat |
sā kāverīti saṃproktā pitruddhārakarī nadī || 15 ||
[Analyze grammar]

nānāmukhasahasraistu kāverī tāriṇī matā |
narmadā dakṣiṇe kūle vārāhe vindhyaparvate || 16 ||
[Analyze grammar]

payoṣṇī nirgatā candraputrī śītā'tipāvanī |
vārāhaśarīrājjātā somagaṃgā ca tāriṇī || 17 ||
[Analyze grammar]

tatra snātvā jano bhaktyā bhave vai na punarbhavat |
payoṣṇīsaṃgame tatra somāvarttaḥ pradeśakaḥ || 18 ||
[Analyze grammar]

tatra snānasya dānasya saṃkhyāṃ kartuṃ na śakyate |
tāpīpayoṣṇīsaṃbhedaḥ kurukṣetrācchatādhikaḥ || 19 ||
[Analyze grammar]

phaladaḥ śrīhrariryatra śrīpatiḥ puruṣottamaḥ |
virājate praśastaṃ tadviṣṇukṣetraṃ prakīrtyate || 20 ||
[Analyze grammar]

kārtikyāṃ dīpadāne tu cakravartī bhavennṛpaḥ |
revāṃ bhittvā caṇḍavegānāmnī nadī viniḥsṛtā || 21 ||
[Analyze grammar]

tatra snātvā brahmahatyādikapāpaṃ vinaśyati |
caṇḍeśvaro mahādevastatra tiṣṭhati pāpahrā || 22 ||
[Analyze grammar]

candrasenaḥ somavaṃśī purā''sīt pāpakṛnnṛpaḥ |
paradārarataścauro madirāpānakṛddhi saḥ || 23 ||
[Analyze grammar]

naimiṣāraṇyavāsasya śāṇḍilyasya tu bhāminīm |
nāmnā saudāminīṃ rūpayauvanādyanvitāṃ satīm || 24 ||
[Analyze grammar]

candraseno dadarśaināṃ jaṭāvalkaladhāriṇīm |
uvāca me bhava patnī bhuṃkṣva bhogāṃśca puṣkalān || 25 ||
[Analyze grammar]

śrutvā saudāminī prāha yācasva me patiṃ nṛpa |
śāṇḍilyaṃ paripapraccha rājā tasyāṃ sumohitaḥ || 26 ||
[Analyze grammar]

yauvanasthāṃ ca patnīṃ te cedadya tvaṃ dadasva me |
maulye dadāmi te dravyamasyāḥ śatasahasraśaḥ || 27 ||
[Analyze grammar]

ṛṣiḥ prāha striyo rājan chalamūlā hi sarvaśaḥ |
na ca tāsāṃ priyaḥ kaścid yathecchasi tathā kuru || 28 ||
[Analyze grammar]

kāmāndhaśca tadā rājā kare jagrāha tāṃ satīm |
sā tu kopānnṛpaṃ prāha bhavāmyadya rajasvalā || 29 ||
[Analyze grammar]

mama sparśādadya dine caṇḍālastvaṃ bhaviṣyasi |
prathame'hani cāṇḍālīsamā rajaḥplutā matā || 30 ||
[Analyze grammar]

ityukto'pi haṭhāttāṃ vai pasparśa sva kare punaḥ |
tāvāccāṇḍālatāṃ prāpto rājā sarvabhayāvahaḥ || 31 ||
[Analyze grammar]

rūparaṃgavihīnaśca kṛṣṇavarṇo'bhavat kṣaṇāt |
rājā tāṃ ca satīṃ tyaktvā yayau svanagaraṃ prati || 32 ||
[Analyze grammar]

avadhyāvāsinaścāhuḥ rājaputraḥ kathaṃ vane |
gataścāṇḍālatāṃ prāpta ityāścaryaparā mithaḥ || 33 ||
[Analyze grammar]

vasiṣṭhastu nṛpaṃ prāha yāhi tāṃ prati vai punaḥ |
kṣamāṃ yācasva gatvaiva sarvaṃ śāntaṃ bhaviṣyati || 34 ||
[Analyze grammar]

rājā jagāma tāṃ natvā ṛṣiṃ natvā punaḥ kṣamām |
yācayāmāsa ca muhustadā cāhaturdampatī || 35 ||
[Analyze grammar]

rājan śīghraṃ prayāhi tvaṃ caṇḍavegāsamāgamam |
caṇḍeśvaraṃ hariṃ tatrā'bhyarcya snātvā hyavāpsyasi || 36 ||
[Analyze grammar]

pāpasya mokṣaṇaṃ ceti śrutvā rājā yayau nadīm |
caṇḍavegāṃ ca rekhāṃ va tatra snātvā haraṃ harim || 37 ||
[Analyze grammar]

pupūja parayā bhaktayā niṣpāpaśca babhūva saḥ |
ante mukto babhūvā'pi caṇḍavegāprabhāvataḥ || 38 ||
[Analyze grammar]

divyayānasamārūḍho yayau vaikuṇṭhamuttamam |
śravaṇāt kīrtanāñcāpi ghorapāpaṃ vinaśyati || 39 ||
[Analyze grammar]

atha tīrthaṃ paraṃ cānyaderaṇḍīnarmadāgamaḥ |
eraṇḍīśvaraliṃgaṃ ca vartate pāpanāśanam || 40 ||
[Analyze grammar]

kuṃkumena samālipya gandhapuṣpaiḥ prapūjayet |
divyavarṣasahsraṃ tu modate śivasannidhau || 41 ||
[Analyze grammar]

bhadrarudrau purā kalpe sugandharvau babhūvatuḥ |
tamabhyarcya vidhānena gatau vaidyādharaṃ puram || 42 ||
[Analyze grammar]

bhadreśvaraṃ tathā rudreśvaraṃ saṃsthāpya svargatau |
atha pitṛpratṛptyarthe durvāsā munirāṭ kvacit || 43 ||
[Analyze grammar]

babhrāma sarvatīrthāni tato gayāmupāyayau |
piṇḍān dadau tathā vāri dadau phalāni vai rasān || 44 ||
[Analyze grammar]

dadau kuśatilaॉstatra kintu vai pitarastadā |
na dṛṣṭā tena muninā tadā prāha munīn svayam || 45 ||
[Analyze grammar]

kare grahṇanti pitaraḥ piṇḍānīha mayā śrutam |
tadadya bho na paśyāmi tīrthayātrā nirarthikā || 46 ||
[Analyze grammar]

śrutvā tanmunayaḥ prāhuḥ pratīkṣā'mādinaṃ mune |
kare grahṇanti pitaraḥ piṇḍān darśe prakalpitān || 47 ||
[Analyze grammar]

durvāsā darśaparyantaṃ tasthau tatra hi śraddhayā |
avāsṛjattataḥ piṇḍāṃstathāpi pitaraḥ khalu || 48 ||
[Analyze grammar]

mūrtimanto nā''yayuśca durvāsāstu tadā punaḥ |
eraṇḍanāmakaṃ tatra tapantaṃ prāha vai munim || 49 ||
[Analyze grammar]

nā'tra te syādarthasiddhirāgaccha vai mayā saha |
ityuktvā munimeraṇḍaṃ saha nītvā ca nārmade || 50 ||
[Analyze grammar]

tīre tasthau samāgatya ऑkāre'marakaṇṭake |
tatra sasmāra ca pitṝn brahmā sākṣāt samāyayau || 51 ||
[Analyze grammar]

gṛhāṇā'rpitamevā'tra piṇḍaṃ tuṣṭo'bhavattadā |
dadau vāri svayaṃ brahmā tṛpto nārmadvāriṇā || 52 ||
[Analyze grammar]

brahmāṇā'rpitavārthaiva durvāsā |
eraṇḍako muniścāpi dadhāra śirasā tadā || 53 ||
[Analyze grammar]

brahmakamaṇḍaluvāri eraṇḍamastakād bhuvi |
patitaṃ tatpravāhaśca narmadāyā jale gataḥ || 54 ||
[Analyze grammar]

amāyāṃ somavāre cairaṇḍarevāsamāgame |
tīrthe parva mahajjātaṃ pitruddhārakaraṃ param || 55 ||
[Analyze grammar]

brahmā tuṣṭo varadānaṃ dadāveraṇḍikātaṭe |
adṛśyāḥ pitarastṛptiṃ darśe yāsyanti śāśvatīm || 56 ||
[Analyze grammar]

gayāyāmapi cādṛśyāstṛptiṃ yāsyanti śāśvatīm |
vaiṣṇavebhyaḥ pavitrebhyo brahmavratebhya ityapi || 57 ||
[Analyze grammar]

niṣpāpebhyo mānavebhyaḥ śuddhahaddhayastu sarvadā |
dṛṣṭipathaṃ prayāsyanti pitarau nānyathā kvacit || 58 ||
[Analyze grammar]

evameraṇḍikātīrtha revāsaṃgamagaṃ hyabhūt |
śravaṇāt kīrtanādasyoddhāraḥ syāt pitṛtīrthinaḥ || 59 ||
[Analyze grammar]

tatastīrthaṃ paraṃ cānyad revāśakhyaviśalyayoḥ |
bharatena kṛto yajño yatra śalyā viśalyakā || 60 ||
[Analyze grammar]

nadīdvayaṃ samudbhūtaṃ viveśa nārmadaṃ jalam |
āsurā vighnakartāro yuyudhurbharatena vai || 61 ||
[Analyze grammar]

bharatenā''surā bāṇairnāśitā bahavastadā |
bharatasya bhaṭānāṃ ca śalyapīḍānivṛttaye || 62 ||
[Analyze grammar]

yūpamūlānnadī jātā viśalyā śalyakarṣiṇī |
tatra snātvā bharatādyā yajñanārāyaṇehayā || 63 ||
[Analyze grammar]

vipīḍāste viśalyāśca babhūvuḥ sarvaśo'naghāḥ |
tena śalyā viśalyā ca nadīdvayaṃ prakīrtyate || 64 ||
[Analyze grammar]

pravāhadvayarūpaṃ tannarmadāyāṃ samāhatam |
etattīrthaṃ paraṃ puṇyaṃ pāvanaṃ nārmade taṭe || 65 ||
[Analyze grammar]

svāyaṃbhuve'ntare prāpte tvādikalpe kṛte yuge |
dānavairnirjitā devā narmadātīramāśritāḥ || 66 ||
[Analyze grammar]

te devā brahmasahitā īśvaraṃ śaraṇaṃ gatāḥ |
bṛhaspatistataḥ prāha brahmāṇaṃ parameṣṭhinam || 67 ||
[Analyze grammar]

iṣṭiṃ kuru mahāraudrīṃ dānavānāṃ kṣayaṃkarīm |
etasminnantare devā yayuste nārmadaṃ taṭam || 68 ||
[Analyze grammar]

bhitvā bhuvaṃ tadā liṃgaṃ samutthitaṃ mahojjvalam |
auṃkāraṃ saṃvadat tatra bhūrbhuvaḥ svaśca kīrtayat || 69 ||
[Analyze grammar]

parvatādutthitaṃ so'pi auṃkāragirirucyate |
uvāca vacanaṃ śaṃbhuḥ sākṣād bhūtvā pitāmaham || 70 ||
[Analyze grammar]

iṣṭiṃ kuru mahāraudrīṃ daityānāṃ prakṣayaṃkarīm |
tato brahmā cakāreṣṭiṃ devānāṃ śāntikāriṇīm || 71 ||
[Analyze grammar]

ityādyāstadbhayād bhagnā jagmuste tu rasātalam |
oṃkārasya prabhāveṇa devā jātāśca nirbhayāḥ || 79 ||
[Analyze grammar]

oṃkāraṃ śaṃkaraṃ prārcya yayurdivaṃ surādayaḥ |
kalpāntagaṃ mahāliṃgaṃ parvatāgre virājate || 73 ||
[Analyze grammar]

pañcabrahma pañcavaktraṃ navaśaktisamanvitam |
śaṃkhakundendusaṃkāśaṃ sadyo vaktraṃ tu paścimam || 74 ||
[Analyze grammar]

ṛgvedo nirgato yasmād brahmā tatrādhidevatā |
uttaraṃ vāmadevaṃ tu pītābhaṃ sumanoharam || 75 ||
[Analyze grammar]

yajurvedodbhavaṃ viddhi viṣṇustatrā'dhidevatā |
aghoraṃ meghavarṇābhaṃ yāmyāṃ diśi samasthitam || 76 ||
[Analyze grammar]

sāmavedodbhavaṃ viddhi sūryakālādaivatam |
pūrve tatpuruṣaṃ jñeyaṃ kuṃkumāruṇasannibham || 77 ||
[Analyze grammar]

atharvaṃ nirgataṃ turyamāpastatrā'dhidevatāḥ |
īśānestavavaktraṃ tu pañcavarṇaṃ mahātanum || 78 ||
[Analyze grammar]

śrutisiddhāntasaṃgītaṃ somaṃ tatrādhidevatā |
ṣaṣṭhaṃ sadāśivaṃ nāma nirbhāgaṃ ca nirāmayam || 79 ||
[Analyze grammar]

etatte kathitaṃ sarvamoṃkārasya tu varṇanam |
oṃkāradakṣiṇāmūrtiṃ pūjayenmokṣamāpnuyāt || 80 ||
[Analyze grammar]

dadyād gṛhasya sāmagrīḥ pūjopakaraṇāni ca |
jīrṇoddhārādikaṃ dhvajadaṇḍaghaṇṭādi kārayet || 81 ||
[Analyze grammar]

vastrabhūṣāmṛdaṃgādi dadyādoṃkāramūrtaye |
udyānavāṭikākṣetrādīni tasmai nivedayet || 82 ||
[Analyze grammar]

tasya dānaphalasyeha saṃkhyāṃ kartuṃ na śakyate |
dātā bhuktiṃ tathā muktiṃ labhate nātra saṃśayaḥ || 83 ||
[Analyze grammar]

dhundhumāro'bhavadrājā devatā'tithipūjakaḥ |
yayau vindhyācalaṃ revāvanaṃ viveśa tatra ca || 84 ||
[Analyze grammar]

vārāhaṃ śvetavarṇaṃ sa garjantaṃ pradadarśa ha |
hantuṃ taṃ yāvad yatate tāvat kroḍo'pi tatkṣaṇam || 85 ||
[Analyze grammar]

viveśa jalamadhye ca koṭitīrthe'tha taṃ tathā |
praviśyantaṃ pṛṣṭhato'nujagāma so'pi bhūpatiḥ || 86 ||
[Analyze grammar]

tāvat kroḍo divyadeho bhūtvā vimānamāsthitaḥ |
taṃ ca tathāvidhaṃ dṛṣṭvā rājā papraccha kāraṇam || 87 ||
[Analyze grammar]

divyarūpadharo devo varāhaścāha bhūbhṛtam |
ahaṃ śaṃbhugaṇo nāmnā hyaṃgado'smi sugāyakaḥ || 88 ||
[Analyze grammar]

dṛṣṭvorvaśīṃ ca raṃbhāṃ cā'pyabhūvaṃ kāmamohitaḥ |
vyāharan śūkarīṃ vāṇīṃ kāmakrīḍāmayo'bhavam || 89 ||
[Analyze grammar]

nandī śaśāpa māṃ dṛṣṭvā śūkaro'raṇyake bhava |
mayā prasādito nandī śāpāntaṃ varamādiśat || 90 ||
[Analyze grammar]

darśanād dhundhumārasya koṭitīrthaniṣevaṇāt |
tyaktvā tu saukarīṃ yoniṃ kailāsaṃ cāgamiṣyasi || 11 ||
[Analyze grammar]

evamuktvā svasti te'stu samucārya yayau gaṇaḥ |
rājā śilātale tatra niṣasād kṣaṇaṃ tataḥ || 92 ||
[Analyze grammar]

rājño hayo narmadāyā jalapānaṃ samākarot |
tāvat so'pyabhavad divyo vimānastho'mbare'bhavat || 93 ||
[Analyze grammar]

dvijo bhūtvā'bravīd bhūpaṃ gālavo'haṃ purā'bhavam |
brahmarṣiḥ kaurave kṣetre vājidānapratigrahāt || 94 ||
[Analyze grammar]

dagdho vājitanuṃ prāpya revāyogena mokṣaṇam |
prāpto'smi yāmi vai satyaṃ brahmalokaṃ mamālayam || 95 ||
[Analyze grammar]

mayā rājan purā rājño dumatsenāt pratigrahaḥ |
gṛhītaḥ kāraṇavaśācchṛṇu tatkathayāmi te || 96 ||
[Analyze grammar]

rājā madhyapradeśasya gajavājirathādikam |
svarṇaratnāmbarābhūṣādikaṃ nītvā ravigrahe || 97 ||
[Analyze grammar]

kurukṣetraṃ samāyāto dānārpaṇāya sarvathā |
kintu viprā vimṛśyaiva rājño ghoraṃ pratigraham || 98 ||
[Analyze grammar]

na jagṛhustadā rājā sthānaṃ viprān nininda ca |
abrahmaṇyamidaṃ sthānaṃ brahmahīnaṃ na yājanam || 99 ||
[Analyze grammar]

līnaṃ brahmabalaṃ sarvaṃ dānapātraṃ na vidyate |
āाkarṇya nṛpatervākyaṃ mayā balaṃ pradarśitam || 100 ||
[Analyze grammar]

gālavo'haṃ dehi dānaṃ grahīṣye vidyate balam |
rājā rājyopayogyāni dadau vastūni me tadā || 101 ||
[Analyze grammar]

ahaṃ rājasamo jāto rājyabhogasamanvitaḥ |
rājā yayau tataścāhaṃ tyaktvā'gnihotra prabhṛti || 102 ||
[Analyze grammar]

vyacaraṃ bahubhogeṣu mṛtvā vāśvo'bhavaṃ tava |
so'haṃ revājalenā'dya mukto'smyastu ca te śubham || 103 ||
[Analyze grammar]

evamuktvā gālavastu yayau satyaṃ nijālayam |
rājā vicārayāmāsa vinā'śvaṃ yāmi kutra vai || 104 ||
[Analyze grammar]

tāvat trinetrā yuvatī sākṣādāgatya cāha tam |
asmyahaṃ kapilā nāmnī sarinnārmadavārigā || 105 ||
[Analyze grammar]

tvaṃ ca rājan mama vārṣuṃ snātvā jalaṃ pibā'tra me |
rājyaṃ kṛtvā divaṃ yāhi sāntaḥpuraparicchadaḥ || 106 ||
[Analyze grammar]

yaṃ yaṃ cintayase kāmaṃ taṃ taṃ prāpnoṣi suvrata |
evamuktvā yayau cāntardhānaṃ sā kapilā nadī || 107 ||
[Analyze grammar]

praṇipatya ca bhūpastāṃ svapuraṃ prati saṃyayau |
śravaṇāt kīrtanādastha mucyate bhavabandhanāt || 108 ||
[Analyze grammar]

ityevaṃ kathitaṃ tīrthamāhātmyaṃ śaṃkareṇa vai |
śivāyai tanmayoktaṃ te lakṣmi  mokṣapradaṃ param || 109 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne koṭitīrthe sūtraveṣṭanaṃ sūryapiṃgalaliṃgaṃ lakṣmīnārāyaṇālayaḥ kāverīpayoṣṇīsomagaṃgācaṇḍavegāsaṃgamāḥ candrasenasya caṇḍālatāmuktiḥ eraṇḍīsaṃgamaḥ śalyāviśalyāsaṃgamaḥ dhundhumārasya vārāhatāmuktiḥ gālavasya vājitāmuktirityādinirūpaṇanāmā vatuḥṣaṣṭyadhikapañcaśatatamo'dhyāyaḥ || 1564 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 564

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: