Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 563 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīlakṣmīruvāca |
bhagavan madhudhenvādi kathaṃ deyaṃ ca me vada |
kiṃ puṇyaṃ ko vidhistatra godānaṃ ca kiyad bhavet || 1 ||
[Analyze grammar]

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi kathayāmi purā rājā'bhavanmahān |
vinītāśveti vikhyāto bahuyāgakaraḥ prabhuḥ || 2 ||
[Analyze grammar]

sa sarvamedhamārebhe tena gāvo dvipā vasu |
svarṇaṃ sarvaṃ ca viprebhyo dattāni bhavanāni ca || 3 ||
[Analyze grammar]

nā'nnaṃ tena tadā dattaṃ svalpaṃ matvā jalaṃ tathā |
atha gaṃgātaṭe mṛtvā sa kālena yayau divam || 4 ||
[Analyze grammar]

tasya deho mṛttikāyāṃ nikṣipto gahvare dvijaiḥ |
puṇyāṃ gaṃgāmṛdaṃ jñātvā pṛthvyāṃ nihita eva ha || 5 ||
[Analyze grammar]

athā'yaṃ bhūpatiḥ svarge kṣudhitastṛṣitastathā |
divyavimānavāso'pi pṛthvyāṃ bhojyārthamāyayau || 6 ||
[Analyze grammar]

yatra kalevaraṃ naijaṃ tat khanitvā cakhāda saḥ |
hotānāmnā tadā rājñaḥ purohito dadarśa tam || 7 ||
[Analyze grammar]

khādantaṃ nijadehaṃ ca papraccha kiṃ karoṣi vai |
rājā prāha na me svarge bhojanaṃ copatiṣṭhati || 8 ||
[Analyze grammar]

vadā'tra kāraṇa me kiṃ śrutvā hotā hyuvāca tam |
hotā prāha tvayā pūrvaṃ jalānnānāṃ pradānakam || 9 ||
[Analyze grammar]

svalpaṃ matvā kṛtaṃ naiva tenā'mṛtaṃ na cāpyate |
atra karmakṣitau yadyat kṛtaṃ dattamavāpyate || 10 ||
[Analyze grammar]

na dattaṃ nopatiṣṭheta tasmād dehi jalānnakam |
tiladhenuṃ śubhāṃ dehi jaladhenuṃ ca satama || 11 ||
[Analyze grammar]

ghṛtadhenuṃ rasadhenuṃ dadhidhenuṃ pradehi ca |
dugdhadhenuṃ madhudhenuṃ śarkarādhenumityapi || 12 ||
[Analyze grammar]

annadhenuṃ vrīhidhenuṃ svarṇagāṃ ca pradehi vai |
vastradhenuṃ kapilāṃ ca savatsāṃ saṃpradehi ca || 13 ||
[Analyze grammar]

evamanyāni dānāni dehi tatphalamāpnuhi |
annadānena ca svarge kṣudhayā varjito bhaveḥ || 14 ||
[Analyze grammar]

vidhānaṃ tiladhenośca tvaṃ śṛṇuṣva narādhipa |
caturbhiḥ kuḍavaiścātra prastha ekaḥ prakīrtitaḥ || 15 ||
[Analyze grammar]

dhenuḥ ṣoḍaśabhiḥ kāryā caturbhirvatsikā bhavet |
nāsā gandhamayī tasyā jihvā guḍamayī śubhā || 16 ||
[Analyze grammar]

pucchaṃ sūtramayaṃ tasyā vastrayugmaṃ tu śullarī |
netre muktāmaye dantā phalātmakāśca kambalam || 17 ||
[Analyze grammar]

galakambalarūpaṃ ca navanītamayāḥ stanāḥ |
svarṇaśṛgīṃ raupyakhurāṃ ghaṇṭā''bharaṇabhūṣitām || 18 ||
[Analyze grammar]

kāṃsyadohāṃ caturthāṃśavatsikāsahitāṃ śubhām |
kṛṣṇājīnayutāṃ sarvaratnayuktā ca nanditām || 19 ||
[Analyze grammar]

sarvauṣadhisamāyuktāṃ mantrapūjāṃ tu dāpayet |
annaṃ me jāyatāmanyatpānaṃ sarvarasāstathā || 20 ||
[Analyze grammar]

sarvaṃ sampādayā'smākaṃ tiladheno namo'stu te |
śarkarāsahitāṃ tvāṃ pradadāmi vipramūrtaye || 21 ||
[Analyze grammar]

evaṃ dattāṃ vidhānena gṛhṇīyād brāhmaṇottamaḥ |
haste pucchaṃ jalaṃ cāpi puṣpaṃ tandulamityapi || 22 ||
[Analyze grammar]

gandhaṃ gṛhītvā netre ca saṃspṛśya gā samarpayet |
gomayaṃ maṇḍalaṃ kṛtvā dātā dadyād vidhānataḥ || 23 ||
[Analyze grammar]

pradakṣiṇaṃ namaskāraṃ kṛtvā dadyād dvijātaye |
dvijo'haṃ tvāṃ pragṛhṇāmi kuṭumbārthaṃ subhaktimān || 24 ||
[Analyze grammar]

bhajasva kāmān māṃ devi tiladheno namo'stu te |
dātre sarvaṃ bhakṣyabhojyaṃ pānādi dehi yatra saḥ || 25 ||
[Analyze grammar]

evaṃ dhenuḥ pradātavyā tena bhuktiśca mokṣaṇam |
hotā prāha tathā dehi jaladhenuṃ vidhānataḥ || 26 ||
[Analyze grammar]

gocarmamātraṃ bhūbhāgaṃ gomayenopalepayet |
tatra vāripūritaṃ taṃ ghaṭaṃ pūjyā'kṣatādibhiḥ || 27 ||
[Analyze grammar]

taṃ dhenuṃ kalpayitvaiva durvāsragbhirvibhūṣitam |
pañcaratnayutaṃ kṛtvā saptadhānyayutaṃ tathā || 28 ||
[Analyze grammar]

godhūmāstaṇḍulāścāpi yavāśca caṇakāstathā |
māṣā mudgāśca kaṃgvaśca saptadhānyamiti nyaset || 29 ||
[Analyze grammar]

ghṛtapātraṃ dadhipātraṃ madhupātraṃ ca śarkarām |
sthāpayedvai caturdikṣu tathā cāsye suvarṇakam || 30 ||
[Analyze grammar]

muktāphale cakṣuṣī ca śṛṃge candanakāṣṭhaje |
tāmrapṛṣṭhaṃ kāṃsyadohaṃ darbhān romāṇi kalpayet || 31 ||
[Analyze grammar]

tāmrapatraśravaṇe ca pucchaṃ sutramayaṃ tathā |
kambale puṣpamālāṃ ca guḍāsyāṃ śuktidantikām || 32 ||
[Analyze grammar]

jihvāṃ śarkarayā kṛtvā navanītena ca stanān |
ikṣupādāṃstathā kṛtvā gandhapuṣpopaśobhitām || 33 ||
[Analyze grammar]

kṛṣṇājinopari nyasya vastreṇā''cchāditāṃ tu tām |
gandhapuṣpaiḥ samabhyarcya pūrvamukhāṃ samarpayet || 34 ||
[Analyze grammar]

sādhuviprāya rājendra śrotriyāyā''hitāgnaye |
tapovṛddhāya pātrāya dātavyā ca kuṭumbine || 35 ||
[Analyze grammar]

yo dadāti naro rājan yaḥ paśyati śṛṇoti ca |
pratigṛhṇāti yo vipro mucyate sarvapātakāt || 36 ||
[Analyze grammar]

brahmahā pitṛhā goghnaḥ surāpo gurutalpagaḥ |
vimuktaḥ sarvapāpaistu viṣṇulokaṃ sa gacchati || 37 ||
[Analyze grammar]

jaladhenvā vatsikāṃ ca kalaśe kalpayecchubhām |
jalāhārastvekadinaṃ tiṣṭhedvai jaladhenudaḥ || 38 ||
[Analyze grammar]

grāhako'pi trirātraṃ ca tiṣṭhejjalena dharmavān |
yatra kṣīravahā nadyo madhupāyasakardamāḥ || 39 ||
[Analyze grammar]

yatra tvapsarasāṃ gītaṃ tatra yānti jalapradāḥ |
yadvā pāpavinirmuktā viṣṇusāyujyamāpnuyuḥ || 40 ||
[Analyze grammar]

atha dadyād rasadhenumaikṣavasya rasasya vai |
ghaṭaṃ prapūrya saṃpūjya pūrvavad vatsikāṃ tathā || 41 ||
[Analyze grammar]

caturthāṃśā kalpayitvā saptavrīhisamanvitām |
sarvopaskarasaṃyuktāṃ tilapātrādisayutām || 42 ||
[Analyze grammar]

dātā ca grāhakaścāpi tvekakālayabhojanaḥ |
somapānaphalaṃ tasya paśyato'pi tathā phalam || 43 ||
[Analyze grammar]

daśa pūrvān parāṃścāpi svātmānaṃ caikaviṃśakam |
prāpayetparamaṃ sthānaṃ svargānnāvartate punaḥ || 44 ||
[Analyze grammar]

dadasva ca mahārāja paraṃ sthānamavāpnuhi |
guḍadhenuṃ tathā kṛtvā savatsāṃ kāṃsyadohinīm || 45 ||
[Analyze grammar]

sauvarṇaṃ mukhaśṛṃge ca dantāśca maṇimauktikaiḥ |
grīvā ratnamayī tvasyā ghrāṇaṃ gandhamayaṃ tathā || 46 ||
[Analyze grammar]

śṛṃge tvagurukāṣṭhena pṛṣṭhaṃ tāmramayaṃ tathā |
pucchaṃ kṣaumamayaṃ tasyāḥ sarvābharaṇabhūṣitām || 47 ||
[Analyze grammar]

ikṣupādāṃ raupyakhurāṃ kambalaṃ paṭṭasūtrakam |
ācchādya paṭṭasūtreṇa ghaṇṭācāmaraśobhitām || 48 ||
[Analyze grammar]

praśastapatraśravaṇāṃ navanītastanīṃ vratī |
phalaiḥ saṃśobhayitvā ca dadyād viprāya bhāvataḥ || 49 ||
[Analyze grammar]

gandhapūṣpaiḥ pūjayitvā dattvā chatraṃ ca pāduke |
guḍadheno pradattā tvaṃ sarvasampatpradā bhava || 50 ||
[Analyze grammar]

dānādasmācca me mātarbhakṣyabhojyaṃ prayaccha vai |
vācā kṛtaṃ karmakṛtaṃ manasā yad vicintitam || 51 ||
[Analyze grammar]

mānakūṭaṃ tulākūṭaṃ kanyāgo'rthe hyudāhṛtam |
anṛtaṃ nāśamāyātu guḍadheno dvijārpitā || 52 ||
[Analyze grammar]

guḍadhenoḥ pradānāttu saubhāgyamakhilaṃ labhet |
daśa dvādaśasāhasrā daśa cāṣṭau ca janmasu || 53 ||
[Analyze grammar]

na śokaduḥkhadaurgatyaṃ tasya saṃjāyate kvacit |
tadvaśca śarkarādhenuṃ dehi bhāracatuṣṭayam || 54 ||
[Analyze grammar]

savatsikāṃ vibhūṣāḍhyāṃ prapūjya pūrvavad vratī |
gāṃ pūrvābhimukhīṃ kṛtvā vatsāmuttarato nyaset || 55 ||
[Analyze grammar]

haste tu dakṣiṇāṃ datvā gandhapuṣpāḍhyacandanām |
dhenuṃ samarpayet tasya mukhaṃ ca na vilokayet || 56 ||
[Analyze grammar]

ekāhaṃ śarkarāhāro brāhmaṇastridinaṃ vaset |
sarvakāmasamṛddhastu jāyate nātra saṃśayaḥ || 57 ||
[Analyze grammar]

madhudhenuṃ pravakṣyāmi sapātakanāśinam |
dhenuṃ madhumayīṃ kṛtvā sampūrṇaghaṭaṣoḍaśām || 58 ||
[Analyze grammar]

caturthena tathāṃśena vatsikā parikalpayet |
pūrvoktāṃgaiḥ samāyuktāṃ saptadhānyānvitāṃ tathā || 59 ||
[Analyze grammar]

tilapātracatuṣṭyenānvitāṃ puṣpapūjitām |
dravyabrāhmaṇasampattiṃ dṛṣṭvā tāṃ pratipādayet || 60 ||
[Analyze grammar]

prīyantāṃ pitaro devā madhudheno namo'stu taiे |
ahaṃ gṛhṇāmi tvāṃ devi kuṭumbārthe namo'stu te || 61 ||
[Analyze grammar]

datvā dānaṃ pāyasena madhunā ca dinaṃ nayet |
yatra nadyo madhuvahāstatra gacchanti dhenudā || 62 ||
[Analyze grammar]

daśapūrvān daśa parānātmānaṃ caikaviṃśakam |
nayate viṣṇusāyujyaṃ madhudhenupradānataḥ || 63 ||
[Analyze grammar]

kṣīradhenuṃ ca te vacmi tāṃ nibodha pradehi ca |
gomayairliptabhūbhāge kuśeṣu mṛgacarmaṇi || 64 ||
[Analyze grammar]

gorekhāṃ paritaḥ kṛtvā kṣīrakuṃbhaṃ nyasecchubham |
vatsākhyaṃ kalaśaṃ cāpi pūrvoktāṃgāni sarvathā || 65 ||
[Analyze grammar]

vastūni nyasya dhānyāni tilapātrāṇi dikṣu ca |
vinyasya pūjitāṃ dadyāt kṣīradhenuṃ dvijāya vai || 66 ||
[Analyze grammar]

dīyamānāṃ prapaśyanti te'pi yānti parāṃ gatim |
ṣaṣṭivarṣasahasraṃ tu cendraloke mahīyate || 67 ||
[Analyze grammar]

pitrādibhistu sahito brahmaṇo bhavanaṃ vrajet |
tato yāti paraṃdhāma viṣṇurūpadharo bhavan || 68 ||
[Analyze grammar]

dadhidhenuḥ pradātavyā dadhikuṃbhātmikāṃ śubhām |
saptadhānyānvitāṃ vatsāyutāṃ śṛṃgāritāṃ tathā || 69 ||
[Analyze grammar]

pūjitāṃ maṇḍitāṃ kṛtvā brāhmaṇāya daded vratī |
ekāhārī vratī syāt tridinaṃ tiṣṭhettu vai dvijaḥ || 70 ||
[Analyze grammar]

dadhnā tena paraṃ lokaṃ yāti dātā'rthitā'pi ca |
navanītamayīṃ dhenuṃ dadyād vatsāyutāṃ śubhām || 71 ||
[Analyze grammar]

pūrvavatsarvaśobhāḍhyāṃ sarvāṃgaparikalpitām |
pūjitāṃ dhānyayuktāṃ ca brāhmaṇāya samarpayet || 72 ||
[Analyze grammar]

purā devāsuraiḥ sarvaiḥ sāgarasya tu manthane |
utpannaṃ divyamamṛtaṃ navanītamidaṃ śubham || 73 ||
[Analyze grammar]

āpyāyanaṃ tu bhūtānāṃ navanīta namostu te |
lavaṇadhenuṃ vakṣyāmi dātavyā śubhamicchatā || 74 ||
[Analyze grammar]

ṣoḍaśaprasthamānāṃ gāṃ vatsāṃ caturthapādikām |
sarvaśṛṃgārasaṃyuktāṃ pūrvoktāṃgaprapūritām || 75 ||
[Analyze grammar]

grahanakṣatrapīḍāyāṃ brāhmaṇāya pradāpayet |
imāṃ gṛhāṇa bho vipra rudrarūpāṃ namo'stu te || 76 ||
[Analyze grammar]

kāmaṃ pūraya me devi rūdrarūpe namo'stu te |
dinaṃ vratī lavaṇāśī trirātraṃ brāhmaṇo bhavet || 77 ||
[Analyze grammar]

atha kārpāsakīṃ dhenuṃ dadyāt sukhapraśāntidām |
grahapīḍāsu cogrāsu duḥsvapne'riṣṭadarśane || 78 ||
[Analyze grammar]

puṇyeṣvāyataneṣveva dadyāt prāgvat subṛṃhitām |
caturbhāramitenaiva kalpitāṃ vatsikāyutām || 79 ||
[Analyze grammar]

pūjitāṃ sopakaraṇāṃ sarvāṃgāṃ vai samarpayet |
rakṣāṃ kuru mahādevi paratrā'tra namostu te || 80 ||
[Analyze grammar]

dhānyadhenuḥ pradātavyā vrīhidhenustathā śubhā |
aṃgāni pūrvavat kṛtvā pūjāyitvā ca tāṃ tataḥ || 81 ||
[Analyze grammar]

dīpaṃ pradakṣiṇaṃ kṛtvā prīyatāṃ madhusūdanaḥ |
sarvalakṣmīmayīdheno dhānyarūpe namo'stu te || 82 ||
[Analyze grammar]

evamuccārya tāṃ dhenuṃ brāhmaṇāya nivedayet |
yāvacca pṛthivī sarvā vasuratnāni bhūpate || 83 ||
[Analyze grammar]

tāvatpuṇyaṃ samadhikaṃ vrīhidhenośca tatphalam |
iha loke ca saubhāgyamāyurārogyavardhanam || 84 ||
[Analyze grammar]

vimānenā'rkavarṇena cānte yāti harergṛham |
athātaḥ saṃpravakṣyāmi kapilāṃ dhenumuttamām || 85 ||
[Analyze grammar]

yatpradānājjano yāti brahmalokaṃ sanātanam |
pūrvoktena vidhānena dadyād dhenuṃ savatsikām || 86 ||
[Analyze grammar]

sarvālaṃkārasaṃyuktāṃ sarvaratnādimaṇḍitām |
kapilāyāḥ śiro grīvā sarvatīrthāni bhūpate || 87 ||
[Analyze grammar]

kapilā śiraso vāri prātaryo vandati sa ca |
dagdhatriṃśajjanmapāpo bhavatyeva supuṇyavān || 88 ||
[Analyze grammar]

kalya pradakṣiṇaṃ kuryād bhūpradakṣiṇapuṇyadam |
pradakṣiṇaikyaṃ nirdahed daśajanmotthapāpakam || 89 ||
[Analyze grammar]

kapilāmūtrasaṃsnāto yāvattīrthāpluto bhavet |
gosahasreṇa tulyaṃ vai kapilādānamucyate || 90 ||
[Analyze grammar]

mṛtabhasma ca jighrāti kapilā yāvadeva ha |
tāvatpreto mahāpuṇyaiḥ pūryate divivāsakṛt || 91 ||
[Analyze grammar]

gavāṃ kaṇḍūyanaṃ rakṣā gośatārpaṇasadṛśam |
tṛṇodakādikaṃ dattaṃ gomedhaphaladaṃ matam || 12 ||
[Analyze grammar]

suvarṇakapilā caikā dvitīyā gaurapiṃgalā |
tṛtīyā cāpi raktākṣī caturthī guḍapiṃgalā || 93 ||
[Analyze grammar]

pañcamī bahuvarṇā syāt ṣaṣṭhī ca śvetapiṃgalā |
saptamī śvetapiṅgākṣī tvaṣṭamī kṛṣṇapiṃgalā || 94 ||
[Analyze grammar]

navamī pāṭalā bodhyā daśamī pucchapiṃgalā |
ekādaśī kṣuraśvetā tvetāsāṃ cottamā matā || 95 ||
[Analyze grammar]

kapilā hyagnihotrārthe yajñārthe ca surakṛte |
uddhṛtya sarvatejobhirbrahmaṇā nirmitā purā || 96 ||
[Analyze grammar]

dānānāmuttamaṃ dānaṃ nidhīnāṃ hyetadakṣayam |
hotavyānyagnihotrāṇi sāyaṃ prātardvijātibhiḥ || 7 ||
[Analyze grammar]

kapilāyā ghṛteneha dadhnā kṣīreṇa sarpiṣā |
nirvṛtyante'tithipūjādīni hūyanta iṣṭakāḥ || 98 ||
[Analyze grammar]

agnihotrāṇi mantraiśca vividhairbrahmavedibhiḥ |
kapilā yā piṃgalākṣī sarvasaukhyapradāyinī || 99 ||
[Analyze grammar]

siddhibuddhipradā dhenuḥ sarvalakṣaṇalakṣitā |
sarvāstāstārayantyeva dattā nadyoḥ samāgame || 100 ||
[Analyze grammar]

agnipucchā cāgnimukhī cāgnilomā'nalaprabhā |
tathā''gnāyī śvetakhurā suvarṇā nāma sā matā || 101 ||
[Analyze grammar]

āsannaprasavāṃ dhenuṃ dānārthaṃ pratipālayet |
jāyamānasya vatsasya mukhaṃ yonyāṃ pradṛśyate || 102 ||
[Analyze grammar]

tāvat sā pṛthivī jñeyā yāvadgarbhaṃ na muñcati |
kapilā'rdhaprasūtā sā dātavyā vaiṣṇavāya vai || 103 ||
[Analyze grammar]

dhenvā yāvanti romāṇi savatsāyā bhavanti ca |
tāvatyo varṣakoṭyastu brahmaloke vasanti te || 104 ||
[Analyze grammar]

brāhmaṇasya kare datvā suvarṇaṃ pucchamityapi |
udakaṃ ca kare datvā vācayet pradadet tathā || 105 ||
[Analyze grammar]

samudravasanā tena saśailagrāmaśobhanā |
ratnapūrṇā kṣitirdattā bhavatyeva na saṃśayaḥ || 106 ||
[Analyze grammar]

dātā prayāti pitṛbhirviṣṇvākhyaṃ ca paraṃ padam |
yaścobhayamukhīṃ dadyāt sarvapāpanivṛttaye || 107 ||
[Analyze grammar]

taddine pāyasāhāro jalāhāro'thavā vaset |
dadyādvai sudhanaṃ cāpi vittaśāṭhyaṃ vivarjayet || 108 ||
[Analyze grammar]

imāṃ gṛhṇobhayamukhīmubhayatra śamastu vai |
dade vaṃśavivṛddhyarthaṃ sadā svastikarī bhava || 109 ||
[Analyze grammar]

pratigṛhṇāmi tvāṃ dheno kuṭumbārthe viśeṣataḥ |
śubhaṃ bhavatu me nityaṃ devadhātri namo'stu te || 110 ||
[Analyze grammar]

me nityaṃ svasti bhavatu viṣṇurūpe namo'stu te |
oṃ dyaustvāṃ dadātu bhūmiṃ svayaṃ pratigṛhṇātvapi || 111 ||
[Analyze grammar]

oṃ ka idṃ kasmai adāt brahma idaṃ brahmaṇe'dāt |
ityuktvā vidhinā vipraṃ goyuktaṃ vai samarcayet || 112 ||
[Analyze grammar]

praṇamedanuyāyācca tāṃ dhenuṃ tadgṛhaṃ nayet |
evaṃ dānena pṛthivīdānaṃ bhavenna saṃśayaḥ || 113 ||
[Analyze grammar]

śrāddhakāle paṭhettasya pitaro'śnanti bhāvataḥ |
amāyāṃ paṭhane varṣaśataṃ tṛpyanti pūrvajāḥ || 114 ||
[Analyze grammar]

śrotuścāpi varṣakṛtaṃ pāpaṃ naśyati dūrataḥ |
māghaśukladvādaśyāṃ ca dvādaśyāṃ śrāvaṇe site || 115 ||
[Analyze grammar]

kātikyāṃ pañcadaśyāṃ vā dvādaśyāṃ vā viśeṣataḥ |
sarvadā vā yathāyogyaṃ dānaṃ śrīgurave'rpayet || 116 ||
[Analyze grammar]

brahmāṇḍodarabhūtāni tāni dattāni tena vai |
athavā pīḍyase'tyantaṃ kṣudhayā tṛṣayā nṛpa || 117 ||
[Analyze grammar]

vada te vaṃśajaṃ yaśca dānaṃ dadyāt tathāvidham |
annānāṃ ca jalānāṃ ca rasānāṃ ca viśeṣataḥ || 118 ||
[Analyze grammar]

dhenūrdadyācca teneva svargaṃ te bhojanaṃ bhavet |
hotā caivaṃ tamuktvā ca badaryāśramamāyayau || 119 ||
[Analyze grammar]

rājā nāmnā vinītāśvaḥ svavaṃśaṃ vaktumudyataḥ |
yayau tataśca dānādi vaṃśajena kṛtāni vai || 120 ||
[Analyze grammar]

tena muktiṃ gato rājā śāśvate brahmaṇaḥ pade |
śaṃkareṇa tathā lakṣmi pārvatyai kathitā kathā || 121 ||
[Analyze grammar]

mayā te'troditā samyag bhuktimuktipradā yataḥ |
paṭhanāchravaṇāccāsyā gopradānakṛtaṃ phalam || 122 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne dvādaśarasādidhenukapilādhenudānādividhiśravaṇaṃ vinītāśvenarājā kṛtamityādinirūpaṇanāmā triṣaṣṭyadhikapañcaśatatamo'dhyāyaḥ || 563 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 563

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: