Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 562 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi śaṃbhunā kīrtitāṃ kathāmaghāpahām |
pārvatyai ṛkṣakādrau tāṃ kathayāmi prapāvanīm || 1 ||
[Analyze grammar]

vasudāno'bhavad rājā'vadhyāyāḥ sārvabhaumakaḥ |
īje yāgasahasreṇa hayamedhena mādhavam || 2 ||
[Analyze grammar]

sapādalakṣamadhikaṃ sarvā jīvanti tatprajāḥ |
tadā daityāśca revāyāstaṭe vai dakṣiṇe śaṭhāḥ || 3 ||
[Analyze grammar]

ketumālī suketuśca sumukho dundubhistathā |
dharmavighnaprakartāro'bhavan yajñavibhaṃjakāḥ || 4 ||
[Analyze grammar]

amarakaṇṭake yajñān kartuṃ vāñcchati ko'pi na |
tadā rājā yayau revāṃ yajñaṃ kartuṃ mahābalaḥ || 5 ||
[Analyze grammar]

brāhmaṇaiḥ sahito vidvān ṛtvigbhirvedapāragaiḥ |
gavāṃ ca pañcalakṣāṇi savatsānāṃ payomucām || 6 ||
[Analyze grammar]

sapādalakṣamaśvānāṃ dantināmayutaṃ tathā |
maṇimāṇikyaratnāni hemarūpyavasūni ca || 7 ||
[Analyze grammar]

vividhaṃ bhakṣyabhojyaṃ ca ājyaṃ vrīhitilāṃstathā |
maṇḍapān yajñayūpāṃśca samādāya sa bhūpatiḥ || 8 ||
[Analyze grammar]

gatvā saṃśodhayāmāsa bhūmiṃ cakāra maṇḍapān |
vedikā yajñakuṇḍāṃśca sthāpayāmāsa cānalam || 9 ||
[Analyze grammar]

juhāvā''jyāni havyāni toṣayāmāsa mādhavam |
devān pitṝnṛṣīn viprāṃstarpayāmāsa bhojanaiḥ || 10 ||
[Analyze grammar]

dakṣiṇādipradānaiśca jīvān kaṇatṛṇādibhiḥ |
asurāṇāṃ samavāyo vighnārthaṃ cāyayau tadā || 11 ||
[Analyze grammar]

rājñā divyāstrasandhānairhato vidrāvitaśca saḥ |
evaṃ pravartito yajño nirvighno vāsudānakaḥ || 12 ||
[Analyze grammar]

āvabhṛthyodakaiḥ klinnā vasudhā hemanirmitā |
babhūvurlulitā ye tu kardame mṛgapakṣiṇaḥ || 13 ||
[Analyze grammar]

te hemavarṇakāstatra babhūvuḥ puṇyayogataḥ |
yugapajjaladhārābhirbrahmaviṣṇumaheśvarāḥ || 14 ||
[Analyze grammar]

pūjitāstajjalaṃ caikībhūya prasravaṇātmakam |
tathā snānodakaṃ sarvadevānāmṛṣibhiḥ kṛtam || 15 ||
[Analyze grammar]

tatpravāho'pi militastatra prasravaṇe tadā |
gavāṃ mutrapravāhāśca lakṣāṇāṃ tatra saṃgatāḥ || 16 ||
[Analyze grammar]

bhakṣyabhojyādiśiṣṭānāṃ kṣīrājyānāṃ ca nirjharāḥ |
homaprasādabhūtānāṃ dugdhānāṃ ca pravāhakāḥ || 17 ||
[Analyze grammar]

militā yajñanimne te pravāhā āpagātmakāḥ |
kapilā nāma vai citrajalā saritprapāvanī || 18 ||
[Analyze grammar]

narmadāṃ saṃgatā so'yaṃ rudrāvartaḥ pradeśakaḥ |
devarṣimunibhiścitrajalānyālokya sā nadī || 19 ||
[Analyze grammar]

kapileti kṛtā nāmnā dakṣiṇātoṣaṇottaram |
varaṃ daduste rājñe vai kapilāsaṃgame ca ye || 20 ||
[Analyze grammar]

narmadāyāṃ prasnāsyanti drakṣyanti ca maheśvaram |
viṣṇuṃ nārāyaṇa te'tra divyānaiḥ paraṃ padam || 21 ||
[Analyze grammar]

yāsyanti cāpi kīṭādyā ye mariṣyanti cātra vai |
evaṃ varaṃ paraṃ datvā sarve yayurnijālayān || 22 ||
[Analyze grammar]

vasudānaḥ kratuṃ kṛtvā'vadhyāyāṃ samupāgataḥ |
śravaṇāt kīrtanādasya mucyate bhavabandhanāt || 23 ||
[Analyze grammar]

athā'bhūd viśravā rājā mathurāyā mahābalī |
arundhatīprasūtāyā dākṣāyaṇyāḥ suto hi saḥ || 24 ||
[Analyze grammar]

tīrthayātrāprasaṃgena yayāvamarakaṇṭakam |
snātvā dhyāne sthito rājā narmadāyāstaṭe yadā || 25 ||
[Analyze grammar]

tāvat paśyati madhyāhne pratīcyādityamaṇḍalāt |
dvau sūryau pūrvadigbhāge gatau dvau dakṣiṇāṃ diśam || 26 ||
[Analyze grammar]

dvau pātālaṃ tathā cordhvaṃ dvau sūryau caṇḍarūpiṇau |
kālaḥ saṃvartako vahniḥ prajajvālā'mbare tadā || 27 ||
[Analyze grammar]

raudrāśca dāruṇā vātā vavurvikṣobhakāriṇaḥ |
digdāho bhūmikampaśca ulkāpātāśca dāruṇāḥ || 28 ||
[Analyze grammar]

samabhavan tadā pṛthvyāṃ rājā dhyānādajāgarīt |
tṛṣārto dāhasantapto jalaṃ pātuṃ tu narmadām || 29 ||
[Analyze grammar]

yayau yāvattu tāvadvai jalaṃ kiñcinna vidyate |
pravāho vilayaṃ yāto jalaṃ lebhe na kutracit || 30 ||
[Analyze grammar]

jalaṃ vinā'dya maraṇaṃ dhruvaṃ me cetyacintayat |
anādiśrīkṛṣṇanārāyaṇaṃ sasmāra vai tadā || 31 ||
[Analyze grammar]

oṃkāranāthaṃ sasmāra tāvad dadarśa puṣpitam |
phalitaṃ patraśobhāḍhyaṃ kalpavṛkṣaṃ suśākhinam || 32 ||
[Analyze grammar]

taddṛṣṭvā śītalāṃ chāyāṃ prāpya rājā sthiro'bhavat |
śarīramamṛtaṃ jātaṃ tṛṣātāpo nyavartata || 33 ||
[Analyze grammar]

jīvitāśā'bhavat tasya tato rājā dadarśa ha |
śayānaṃ puruṣaṃ divyaṃ chāyāyāṃ dīptatejasam || 34 ||
[Analyze grammar]

kubhāḥ pārśve ca catvārastasya tiṣṭhanti sodakāḥ |
taṃ praṇamya sthito rājā viṣṇurūpaṃ dadarśa tam || 35 ||
[Analyze grammar]

suptaṃ dadarśa puruṣaṃ dvitīyaṃ tryambakaṃ śivam |
tāvad dadarśa rājā'nyān surān devān munīṃstathā || 36 ||
[Analyze grammar]

tato dadarśa nārīṃ codvignāṃ rudhirasaṃplutām |
vikīrṇamūrdhajāṃ kaṭyāṃ kanyāṃ bālaṃ nidhāya ca || 37 ||
[Analyze grammar]

sā covāca nṛpaṃ rājan stanyaṃ piba tṛṣāṃ tyaja |
asmyahaṃ pṛthivī devī bālo me viśvasṛṭ hyajaḥ || 38 ||
[Analyze grammar]

kanyeyaṃ narmadā cāste ghaṭāste santi sāgarāḥ |
kalpavṛkṣo vaṭaścāste vayaṃ sarve ciraṃsthirāḥ || 39 ||
[Analyze grammar]

akṣayāḥ pratikalpasthāḥ piba pānīyamādarāt |
ityuktvā vilayaṃ yātā rājā dadarśa narmadām || 40 ||
[Analyze grammar]

sajalāṃ ca papau vāri viśravāstṛptimāgataḥ |
kṛtvā tīrthaṃ yayau naijāṃ nagarīṃ mathurāṃ punaḥ || 41 ||
[Analyze grammar]

evaṃvidhaṃ nityatīrthaṃ vidyate nārmadaṃ jalam |
śravaṇāt kīrtanāccāsya mucyate bhavabandhanāt || 42 ||
[Analyze grammar]

narmadādakṣiṇe tīre kapilāyāśca paścime |
viṣṇostatra purī ramyā tīrthaṃ mokṣakaraṃ śubham || 43 ||
[Analyze grammar]

daityā vināśitāḥ pūrve viṣṇunā ca tataḥ param |
tatrāgatya purī ramyā nirmitā viṣṇunā śubhā || 44 ||
[Analyze grammar]

kapilā paścimāyāṃ tu nīlagaṃgā pravidyate |
tadantarā cakratīrthaṃ vāmanaṃ ca yugandharam || 45 ||
[Analyze grammar]

sudarśanaṃ nāma tīrthaṃ daityasūdanamityapi |
viṣṇvāvartaṃ śivāvartaṃ lakṣmyāvartaṃ tathaiva ca || 46 ||
[Analyze grammar]

tatra snānena dānena hyanantaphalamaśnute |
krośamātrapramāṇaṃ tad viṣṇukṣetraṃ prakīrtitam || 47 ||
[Analyze grammar]

tatra śrāddhena pitarastṛpyanti yānti mokṣaṇam |
tatra japtaṃ tapastaptaṃ sarvaṃ bhavati cākṣayam || 48 ||
[Analyze grammar]

śravaṇe dvādaśī puṇyā rohiṇyāmaṣṭamī śubhā |
tatropoṣya jano bhakto viṣṇuloke mahīyate || 49 ||
[Analyze grammar]

kārtike vā'tha vaiśākhe hyupavāsaṃ karoti yaḥ |
daśakoṭyupavāsānāṃ phalaṃ tatra labhejjanaḥ || 50 ||
[Analyze grammar]

pativratā tu yā nārī bhaktā nārāyaṇasya vai |
anādiśrīkṛṣṇanārāyaṇaṃ tatra prapūjayet || 51 ||
[Analyze grammar]

tasyāḥ śrībhagavān kṛṣṇaḥ saubhāgyaṃ śāśvataṃ divi |
dhāmni dadāti lakṣmyāśca samaṃ tvānandapūritam || 52 ||
[Analyze grammar]

atra tīrthe dharmarājastairthikānāṃ samādare |
arghadānāya cāyāti dharmatejovapurdharaḥ || 53 ||
[Analyze grammar]

pativratānāṃ caivāgre sthitvā pādau pravandate |
pradṛśya vaiṣṇavaṃ lokaṃ tataḥ paścānnivartate || 54 ||
[Analyze grammar]

dharmarājaṃ tadā pratyāgataṃ satye ca tāpasāḥ |
brahmaṇo mānasāḥ putrā apṛcchannṛṣayaḥ khalu || 55 ||
[Analyze grammar]

kasmācca kāraṇāddharmapādacārī gataḥ svayam |
prahasya dharmarājaśca prāha tān paramādbhutam || 56 ||
[Analyze grammar]

pativratānāṃ dīptiṃ ca dīptiṃ māsopavāsinām |
vartate devatābhyaśca viśeṣā tena vai svayam || 57 ||
[Analyze grammar]

darśanārthaṃ gataścāsam aśaktāḥ kiṃkarā mama |
sthātuṃ ca sannidhau teṣāṃ tataścāsaṃ gato'pyaham || 58 ||
[Analyze grammar]

evaṃ nārāyaṇasthalaṃ pāvanaṃ mokṣadaṃ sadā |
vartate tatra deveśi śravaṇādapi mokṣadam || 59 ||
[Analyze grammar]

śākalyasyā''śramaṃ yajñaparvatānnārmadaṃ taṭam |
abhivyāpya vartate ca niḥsṛtā carukā nadī || 60 ||
[Analyze grammar]

tatrākhyātaṃ dāruvanaṃ gīyate sarvadaivataiḥ |
śakreṇeṣṭaṃ purā tatra bṛhaspatipurodhasā || 61 ||
[Analyze grammar]

liṃgaṃ vyāghreśvaraṃ tatra vartate pāpanāśanam |
babhrurnāma purā cāsīd rājā paramadhārmikaḥ || 62 ||
[Analyze grammar]

puṇḍravardhanavāsī ca cintayāmāsa vaiṣṇavaḥ |
pituḥ kṣayāhe samprāpte śrāddhakāle tu vaiṣṇavam || 63 ||
[Analyze grammar]

śrāddhānnabhojinaṃ vipraṃ nā'vāpa sa ca bhūpatiḥ |
saṃcintya viprabhojyārthaṃ pākamapsu vyanikṣipat || 64 ||
[Analyze grammar]

ṛgvedo mūrtimān vākyaṃ tadā prāha ca bhūpatim |
gaccha rājan bharadvājaṃ yācasva brāhmaṇaṃ śubham || 65 ||
[Analyze grammar]

rājā yayau ca tacchrutvā bhāradvājāśramaṃ param |
so'bhivādya namaskṛtya muniṃ prāha manogatam || 66 ||
[Analyze grammar]

maharṣe śrāddhakālo'yaṃ pitṝṇāṃ mama vartate |
bhojaye'haṃ yathā vipraṃ tathā tvaṃ kartumarhasi || 67 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā bhāradvājo'bravīd vacaḥ |
maharṣīṇāṃ sahasrāṇi tuṣṭānāmūrdhvaretasām || 68 ||
[Analyze grammar]

haṃsalomaśamukhyānāṃ yadi bhojayituṃ kṣamaḥ |
kuru śrāddhaṃ yatheṣṭaṃ vai bhojayiṣyāma eva ca || 69 ||
[Analyze grammar]

dadyā hemamayaṃ pīṭhaṃ dadyā dhānyaṃ tathā vasu |
madhudhenuṃ tathā divyāṃ payodhenuṃ tathaiva ca || 70 ||
[Analyze grammar]

dadhidhenuṃ ghṛtadhenuṃ śarkarādhenumityapi |
guḍadhenuṃ vastradhenuṃ dhānadhenuṃ tathāpi vai || 71 ||
[Analyze grammar]

jaladhenuṃ svarṇadhenuṃ dvidalādhenumityapi |
kārpāsadhenuṃ ca kapilāṃ savatsāṃ dhenumityapi || 72 ||
[Analyze grammar]

kaupīnaṃ cāgniśaucasya vastrasyāpi pradehi ca |
bhāradvājavacaḥ śrutvā svīcakāra ca bhūpatiḥ || 73 ||
[Analyze grammar]

patnyai sarvaṃ gṛhe gatvā nyavedayacca bhāvataḥ |
āmiṣaṃ kalpayitvā tu pitṛkāryaṃ pravartaye || 74 ||
[Analyze grammar]

śuddhena cāmiṣeṇaiva tarpayāmāsa tān pitṝn |
āmiṣam ṛṣayo dṛṣṭvā kupitāścābruvaṃstadā || 75 ||
[Analyze grammar]

abhakṣyabhakṣaṇaṃ kṛtvā karīṣāgnau viśed dvijaḥ |
āmiṣasya prasaṃgena mūlanāśastvayā kṛtaḥ || 76 ||
[Analyze grammar]

babhruruvāca vedoktaṃ mayā kṛtaṃ na cānyathā |
gomedho hayamedhaśca naramedhastathā'paraḥ || 77 ||
[Analyze grammar]

kṣatriyāṇāṃ bhaved yajño mayā dharmeṇa vai kṛtam |
rājñastadvacanaṃ śrutvā bhāradvājo'bravīdidam || 78 ||
[Analyze grammar]

pitṝṇāṃ bhojane rājaṃstvayā viprā nimantritāḥ |
viprāśca vaiṣṇavāḥ santyāmiṣaṃ draṣṭuṃ ca notsukāḥ || 79 ||
[Analyze grammar]

tasmāt tvayā'tra vai śrāddhe yogyaṃ naiva kṛtaṃ yataḥ |
māṃsādo bhava pāpena vyāghro vyāghrī ca te priyā || 80 ||
[Analyze grammar]

vane varṣasahasraṃ tu vasudhāṃ vicariṣyathaḥ |
evaṃ śrutvā rājapatnī sudharmākhyā'bravīd vacaḥ || 81 ||
[Analyze grammar]

kṣatradharmānugantā me yataḥ śaptaḥ patistvayā |
pativratā ca nirdoṣā dharmiṣṭhā'haṃ tathaiva ca || 82 ||
[Analyze grammar]

tato mayā'pi viprebhyo dīyate śāpa ulbaṇaḥ |
bhaviṣyatha mahāghorā yūyaṃ vai brahmarākṣasāḥ || 83 ||
[Analyze grammar]

nirjale marudeśe ca tṛṣākṣudhātiduḥkhitāḥ |
bhāradvājastadā śīghraṃ yayau brahmāṇameva ca || 84 ||
[Analyze grammar]

sarvaṃ nyavedayat tatra śāpakāraṇamityapi |
brahmā prāha ca vedoktaṃ jātyuktaṃ cāpi karma yat || 85 ||
[Analyze grammar]

na syāccellokasammānyaṃ naiva kuryāt kadācana |
vedoktaṃ lokasammānyaṃ hṛdgamyaṃ cāpi yadbhavet || 86 ||
[Analyze grammar]

tatkāryaṃ sukhadaṃ syādvai na tvekānugataṃ sukham |
astu jātaṃ tu tajjātaṃ nistāraṃ vacmi putraka || 87 ||
[Analyze grammar]

vyāghrarūpo'pi rājarṣiḥ rājñī viprāśca rākṣasāḥ |
prayāntu narmadātīraṃ mārkaṇḍeyaṃ muniṃ prati || 88 ||
[Analyze grammar]

ityukto munirāḍ bhāradvājo nītvā ca bhūsurān |
vyāghraṃ vyāghrīṃ rākṣasāṃstān yayau mārkaṇḍakaṃ munim || 89 ||
[Analyze grammar]

tuṣṭuvuḥ parayā prītyā jagaduḥ śāpakāraṇam |
muktyarthaṃ prārthayāmāsustaṃ muniṃ pitaraṃ yathā || 90 ||
[Analyze grammar]

tvaṃ pitā no guruścāpi harirdhātā svayaṃ śivaḥ |
pāpāduddhara ghorācca janmato ghorayonitaḥ || 91 ||
[Analyze grammar]

mārkaṇḍeyastadovāca śākalyasyā''śramo'sti vai |
vaidūryātpaścime bhāge yatra yajñāstvanekaśaḥ || 92 ||
[Analyze grammar]

jātāstatra ca pāvanyāṃ bhūmau yāntu maheśvaram |
kṛṣṇanārāyaṇaṃ cāpi pūjayantu vratasthitāḥ || 93 ||
[Analyze grammar]

japadhyānaparā nityaṃ tapaścograṃ tapantvapi |
kandamūlaphalāhārāḥ santiṣṭhantu tathā sati || 94 ||
[Analyze grammar]

narmadāsnānaniratā devapūjāparāyaṇāḥ |
śīghraṃ śāpavinirmuktā bhavantaḥ saṃbhavantviti || 95 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
japantu cākṣaraṃ mantraṃ śīghraṃ bhavantviti || 96 ||
[Analyze grammar]

ityuktāste yayustatra jāpaṃ cakrurmuhurmuhuḥ |
sasnuste narmadātoye papustepuḥ paraṃ tapaḥ || 97 ||
[Analyze grammar]

māsāntare ca tatraiva divyayānasthito hariḥ |
āyayau śāpanāśārthaṃ divyalakṣmīyutaḥ prabhuḥ || 98 ||
[Analyze grammar]

vyāghrarevāsaṃgame ca viprān vimucya śāpataḥ |
vyāghraṃ vyāghrīṃ tathā śāpād vimucya bhagavān svayam || 99 ||
[Analyze grammar]

yayau naijaṃ paraṃ dhāma rājā rājñī ca bhūsurāḥ |
yayurnaijān gṛhān paścāt kālāntare ca te yayuḥ || 100 ||
[Analyze grammar]

vaiṣṇavaṃ paramaṃ dhāma muktā mantraprabhāvataḥ |
śravaṇātkīrtanādasyā'pyaśvamedhaphalaṃ labhet || 101 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne kapilārevāsaṃgamaviśravātīrthaviṣṇupurīcakratīrthadāruvanavyāghreśatīrthānāṃ setihāsaṃnirūpaṇanāmā dvāṣaṣṭyadhikapañcaśatatamo'dhyāyaḥ || 5162 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 562

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: