Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 561 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi śaṃkaraśca pārvatyai prāha tīrthakam |
jvāleśvaraṃ suvikhyātaṃ kathayāmīha te'naghe || 1 ||
[Analyze grammar]

baleḥ putraṃ tripuraṃ vai bāṇaṃ bāṇena śaṃkaraḥ |
nijaghāna tataścāstraṃ jvālāmālāsamanvitam || 2 ||
[Analyze grammar]

patitaṃ kalpagāvārṣuṃ jvālā śāntā tadā'bhavat |
jvāleśvaraṃ hi tatproktaṃ pāparākṣasanāśanam || 3 ||
[Analyze grammar]

atha revācarusaṃgaṃ tīrthaṃ vai rājate param |
naimiṣāraṇyake kṣetre purā''sīnnagarī śubhā || 4 ||
[Analyze grammar]

hiraṇyānāmataḥ svarṇasāptabhaumairgṛhairyutā |
hiraṇyavegānāmnī ca nadī cāste purīyutā || 5 ||
[Analyze grammar]

hiraṇyabāhusaṃjñaśca rājā ceyeṣa vai kratum |
naimiṣe sa ṛṣīn sarvān papraccha yajñabhūmikām || 6 ||
[Analyze grammar]

te tu prāhurmahākṣetraṃ puṣkaraṃ makhayogyakam |
tasminniṣṭaṃ hutaṃ sarvaṃ puṇyaṃ koṭiguṇaṃ bhavet || 7 ||
[Analyze grammar]

rājā prāha kraturme puṣkare niṣpādyatāṃ śubhaḥ |
tato jagāma rājarṣiḥ puṣkaraṃ sarvasaṃbhṛtaḥ || 8 ||
[Analyze grammar]

gavāṃ ca daśalakṣāṇi sārdhaṃ lakṣaṃ tu vājinām |
dvipañcāśatsahasrāṇi gajendrāṇāṃ rathā'yutam || 9 ||
[Analyze grammar]

maṇimāṇikyaratnāni vastrāṇyābharaṇāni ca |
teṣāṃ saṃkhyā tvasaṃkhyaiva kuberasya dhanaṃ yathā || 10 ||
[Analyze grammar]

bhakṣyabhojyāni pānāni pravartante divāniśam |
pravartitastato yajñaścāhūto yatra viśvasṛṭ || 11 ||
[Analyze grammar]

śukraścāpi tadāhūto nānye devā hi bhūsuraiḥ |
anyadevaiśca kiṃ kāryaṃ dvābhyāṃ sarvaṃ prapūjitam || 12 ||
[Analyze grammar]

na viṣṇuśca na cādityā na candro varuṇo na ca |
na rudro na marutaśca nā'nye diśyā na pālakāḥ || 13 ||
[Analyze grammar]

yajñe pravartite yajñacchidrānveṣaṇatatparāḥ |
vighnaṃ kartuṃ samāyātā hyasurā devakaṇṭakāḥ || 14 ||
[Analyze grammar]

sarvaśo dānavā daityā bhūtavetālarākṣasāḥ |
pibanti somaṃ yajñāṃgaṃ bhakṣayanti sma bhūsurān || 15 ||
[Analyze grammar]

agnirvināśito yajñayūpaśca maṇḍapo hataḥ |
brahmā śakro devatāśca vīkṣyā''kasmikanaṣṭatām || 16 ||
[Analyze grammar]

adṛśyatāṃ gatāstasmāt sthānād vighnamayāttataḥ |
hiraṇyabāhuḥ kupito brāhmaṇān prati vai tadā || 17 ||
[Analyze grammar]

yajñe jyeṣṭhānanāhūya devān viprā hi bhikṣukāḥ |
apalāyanta me yajñaṃ tyaktvā svārthaparā yataḥ || 18 ||
[Analyze grammar]

atha daityāḥ prasaṃgṛhya saṃbhārān prayayurgṛhān |
rājā'vicārayannā'yaṃ pauruṣasya kṣaṇo mama || 19 ||
[Analyze grammar]

na kopasya na yuddhasya ruṣṭe devādimaṇḍale |
ekākī hayamāruhya sahapatnyā vrajāmyaham || 20 ||
[Analyze grammar]

yatrā''dityā na na viṣṇurna rudro na ca candramāḥ |
tathā'nye na diśāpālāḥ kathaṃ yajñaḥ susiddhyati || 21 ||
[Analyze grammar]

lolupā brāhmaṇāḥ sarvajihirṣavo na rakṣakāḥ |
kintu te dhvaṃsakā jātā lobhamūlā aśaktakāḥ || 22 ||
[Analyze grammar]

yadi me vidyate satyaṃ bhavantu brahmarākṣasāḥ |
sakaṇṭake nirudake pradeśe naṣṭacetanāḥ || 23 ||
[Analyze grammar]

śāpaṃ śrutvā ca vai vipraiḥ śapto rājā'pi dūrataḥ |
arakṣitā tvaṃ yajñasya kṣatriyādhama eva ca || 24 ||
[Analyze grammar]

anaghānāṃ brāhmaṇānāṃ śāpado bhava vai kharaḥ |
vane dvādaśavarṣāṇi babhūvuḥ khararākṣasāḥ || 25 ||
[Analyze grammar]

atha kāle gate'raṇye devarṣirnārado muniḥ |
ājagāma dadarśaitān kharaṃ ca rākṣasāṃstathā || 26 ||
[Analyze grammar]

kharo nanāma devarṣiṃ papraccha mokṣakāraṇam |
nāradastu tadā prāha nārmadaṃ jalamuttamam || 27 ||
[Analyze grammar]

revācarukasambhede snātvā muktiṃ prayāsyasi |
brāhmaṇā rākṣasāścāpi snātvā yāsyanti mokṣaṇam || 28 ||
[Analyze grammar]

ityuktāste yayū revāṃ revācarukasaṃgame |
snātvā muktiṃ gatāḥ sarve narmadājalasaṃgamāt || 29 ||
[Analyze grammar]

brahmayānasamārūḍhāḥ stūyamānāśca bandibhiḥ |
yayurdivyaṃ brahmalokaṃ narmadāvārisaṃgamāt || 30 ||
[Analyze grammar]

yatra viṣṇustathā rudro sūryo nārāyaṇastathā |
tatra śrīrvijayaścaiva bhuktirmuktiśca śāśvatī || 31 ||
[Analyze grammar]

yatra bhaktirgurau cāste yathā deve tathā gurau |
tasya kāmāḥ prasiddhyanti gurvātmakaharerbalāt || 32 ||
[Analyze grammar]

śravaṇāt kīrtanādasya smaraṇāt sevanādapi |
vandanāddhāraṇādvāpi mucyate bhavabandhanāt || 33 ||
[Analyze grammar]

athā'tiśreṣṭhatīrthaṃ cā'marakaṇṭakamucyate |
tadārabhya giriśreṣṭhaṃ sarvaṃ puṇyatamaṃ smṛtam || 34 ||
[Analyze grammar]

yāvadvai saṃgatā revāṃ caturnāmnī mahānadī |
uttare vartate yajñaparvataḥ pāvano mahān || 35 ||
[Analyze grammar]

svayaṃbhuvā purā tasminnaṣṭaḥ sautrāmaṇirmakhaḥ |
tatraiveṣṭaṃ maghavatā hayamedhena vai purā || 36 ||
[Analyze grammar]

dadhīcinā'tha devaiśca tatraiveṣṭaṃ mahāmakhaiḥ |
sa yāvat sagamo nadyāḥ sa yāvadyajñaparvataḥ || 37 ||
[Analyze grammar]

rajaḥ sarvaṃ pavitraṃ vai vartate mokṣadāyakam |
brahmaputraḥ suparṇaśca ṛṣiryatrā'bhavatpurā || 38 ||
[Analyze grammar]

saṃgame vāsakṛd vidvān sarvaśāstravicakṣaṇaḥ |
puruhūtā tasya bhāryā dharmapatnī pativratā || 39 ||
[Analyze grammar]

ekadā tvabravīd vākyaṃ saṃprasādya nijaṃ patim |
ṛtukāle yathāyogye māṃ bhajasva mahāmune || 40 ||
[Analyze grammar]

jāyate me yathāputraḥ sarvasantānapāvanaḥ |
putreṇa lokān jayati tṛpyanti pitṛdevatāḥ || 41 ||
[Analyze grammar]

aputrasya gatirnāsti tasmātputramajījanaḥ |
brāhmaṇastu tadā prāhā'māvāsyā varjitā priye || 42 ||
[Analyze grammar]

nā'tra saṃgaḥ prakartavyaḥ pitṝṇāmapi bādhakaḥ |
divyaṃ varṣasahasraṃ tu taptaṃ me duṣkaraṃ tapaḥ || 43 ||
[Analyze grammar]

tadvināśo yathā syānna tathā'nyatra dine tava |
garbhalābhāya ca priye yatiṣye mā śucaṃ vraja || 44 ||
[Analyze grammar]

ityuktā sā tadovāca patnī ṛṣiṃ suparṇakam |
paśyātra nārmade tīrthe snānamātreṇa pāpataḥ || 45 ||
[Analyze grammar]

mukto bhūtvā hi cāṇḍālo vimānena divaṃ yayau |
na taptaṃ na hutaṃ tena na japtaṃ na yamāḥ kṛtāḥ || 46 ||
[Analyze grammar]

niyamān sa na jānāti tathāpyasau divaṃ gataḥ |
vrataṃ naiva kṛtaṃ tena rājasvalyaṃ na pālitam || 47 ||
[Analyze grammar]

na kṛtāni vratāhāni tathāpi sa divaṃ gataḥ |
tīrthasyā'sya tu māhātmyaṃ paramaṃ tādṛśaṃ mune || 48 ||
[Analyze grammar]

snānamātreṇa pāpānāṃ nāśo bhavati sarvathā |
tasmād bhogaṃ bhajasvā'tra māṃ gṛhāṇa kṛpānidhe || 49 ||
[Analyze grammar]

bhāryāvākyaṃ kvacit pālyaṃ tadā dharmo na lupyate |
ṛtusnātā yadā bhāryā'patyecchā prabalā yadā || 50 ||
[Analyze grammar]

bhāryāyā jāyate tatrā'vaśyaṃ pālyaṃ striyā vacaḥ |
putro'vaśyaṃ prajāyeta ṛtudānena vai tadā || 51 ||
[Analyze grammar]

tatra vrataṃ vihātavyaṃ parvā'pi cotsavo'pi ca |
anutsāhahate kāle na garbho'patyadāyakaḥ || 52 ||
[Analyze grammar]

vatsarāṇāṃ sahasre ca vinā saṃgena vai gate |
etādṛśe sthale dharmaḥ priyāvākyaṃ na cetaraḥ || 53 ||
[Analyze grammar]

nā'pavādo na vā bādho na vā doṣo'tra vidyate |
dāvānale mahāraṇye kiyanmātraṃ tṛṇādikam || 54 ||
[Analyze grammar]

amṛtānāṃ samudreṣu kiyanmātraṃ viṣatṛṇam |
madhyāhnasūryavelāyāṃ kiyanmātraṃ gṛhe tamaḥ || 55 ||
[Analyze grammar]

puṇyaparvatasaṃsthāne kiyanmātraṃ hyamādinam |
tasmādadyaiva māṃ nātha bhajā'tipremabhāvataḥ || 56 ||
[Analyze grammar]

agrahe yadbhavetpāpaṃ nā'māpuṇyaṃ hi tatsamam |
ityuktaśca patistatra bhāryā jagrāha kāmataḥ || 57 ||
[Analyze grammar]

dadau putrasya garbhaṃ saḥ putro'bhūd bhāskaropamaḥ |
amāśrāddhe ca pitaro bhuktvā ye tṛptimāgatāḥ || 58 ||
[Analyze grammar]

tairāgatya niśāyāṃ ca prahasya kathitaṃ tadā |
adya garbhapradānasya prāyaścittaṃ drutaṃ kuru || 59 ||
[Analyze grammar]

narmadāyāṃ punaḥ snātvā homaṃ japaṃ punaḥ kuru |
vayaṃ tṛptāḥ prasannāḥ sma santānasandhihetave || 60 ||
[Analyze grammar]

bhāryayā cārthitastvaṃ tāṃ putrārthaṃ yad gṛhītavān |
nārmadaṃ salilaṃ cātra pāvanaṃ pāpanāśanam || 61 ||
[Analyze grammar]

brahmahatyābālahatyāgurustrīhananodbhavam |
vratanāśādijaṃ pāpaṃ vyavāyādisamudbhavam || 62 ||
[Analyze grammar]

snānamātreṇa revāyāṃ naśyatyeva na saṃśayaḥ |
ityuktvā pitarastasya yayuḥ prasannamānasāḥ || 63 ||
[Analyze grammar]

anapatyaviniśvāsahatā garbheṇa jīvitāḥ |
atha kālāntare tatra suparṇauो bhāryayā saha || 64 ||
[Analyze grammar]

vimāne cojjvale sthitvā yayau brahmapuraṃ param |
bhuktiṃ muktiṃ gatastatra suparṇaḥ saṃgamottame || 65 ||
[Analyze grammar]

atha vai paścime nīlagaṃgāyā narmadottare |
vyatīpāteśvaraṃ nāma tīrthaṃ paramaśobhanam || 66 ||
[Analyze grammar]

sāvitryāśca tapastaptaṃ sāvitrīkuṇḍamasti ca |
indradyumno'bhavad rājā yajñaṃ kartuṃ samīhate || 67 ||
[Analyze grammar]

papraccha ca maharṣīn sa dharmāraṇyasthitāṃstadā |
mārkaṇḍādyāśca taṃ prāhurnārmadaṃ kṣetramuttamam || 68 ||
[Analyze grammar]

rājā tūdghoṣayāṃcakre gantuṃ revāṃ prajājanam |
gavāṃ ca trīṇi lakṣāṇi savatsānāṃ payomucām || 69 ||
[Analyze grammar]

aśvānāṃ śyāmakarṇānāṃ sapādaṃ lakṣameva ca |
dantināmayutaṃ cāpi ghaṇṭābharaṇabhūṣitam || 70 ||
[Analyze grammar]

sahasrāṇi ca catvāri yānānāṃ kāmacāriṇām |
lakṣaṃ tu karabhāṇāṃ vai maṇimāṇikyalakṣakam || 71 ||
[Analyze grammar]

agniśaucāni vastrāṇi pātrāṇi kānakāni ca |
nānābhakṣyāṇi bhojyāni pānāni vividhāni ca || 72 ||
[Analyze grammar]

lakṣaṃ karmakarāṇāṃ ca tiladarbhādikaṃ tathā |
saṃgṛhya brāhmaṇaiḥ sārdhaṃ rājā vimānamāśritaḥ || 73 ||
[Analyze grammar]

mudā paramayā yuktaḥ sāntaḥpuraparicchadaḥ |
dharmāraṇyaṃ yayau rājā yatra sā narmadā nadī || 74 ||
[Analyze grammar]

yātrā'drirvartate ramyo vaidūryamaṇiśobhitaḥ |
oṃkāreśastathāśaṃbhurvirājate mahāprabhaḥ || 79 ||
[Analyze grammar]

oṃkārasannidhau revākoṭitīrthaṃ virājate |
atra dattaṃ hutaṃ ceṣṭaṃ tapastaptaṃ hyanantakam || 76 ||
[Analyze grammar]

sarvadā sarvakāryeṣu narmadā koṭipuṇyadā |
triṃśadyojanaparyantaṃ yajñayūpāṃśca maṇḍapān || 77 ||
[Analyze grammar]

kārayāmāsa rājā'sau kuṇḍāni vividhāni ca |
vedadhvanitanirghoṣā divaṃ bhūmiṃ samaspṛśan || 78 ||
[Analyze grammar]

nirdhūmaścā'bhavad vahnirjagrāha ghṛtahavyakam |
brahmāṇaṃ ca tathā viṣṇuṃ śaṃkaraṃ ca samāhvayat || 79 ||
[Analyze grammar]

rudrā ekādaśa tatra tathā''dityāśca dvādaśa |
viśvedevā stathā sādhyā maruto vasavastathā || 80 ||
[Analyze grammar]

lokapālāḥ samudrāśca nadyaḥ śailāḥ supādapāḥ |
dikpālā bhūtapālāśca tīrthāni pitarastathā || 81 ||
[Analyze grammar]

siddhakinnaragandharvā nāgarākṣasaguhyakāḥ |
vidyādhrāścāraṇāścāpyāyayustatra kratūtsave || 82 ||
[Analyze grammar]

ghṛtakṣīravahā nadyo dadhipāyasakardamāḥ |
babhūvurjalapānāni rasapānāni sarvaśaḥ || 83 ||
[Analyze grammar]

bhakṣyabhojyaiśca vividhaiḥ kāmyayānādibhistathā |
tṛptā devāśca munayo bhūtagrāmaṃ caturvidham || 84 ||
[Analyze grammar]

evaṃ nirvartito yajño'vabhṛthaṃ narmadājale |
babhūva dakṣiṇātṛptiḥ sarveṣāṃ yajñabhāginām || 85 ||
[Analyze grammar]

oṃkāreśaṃ svayaṃ rājā pupūja hemaratnakaiḥ |
maṇimāṇikyahīrādyaiḥ karpūrāgurucandanaiḥ || 86 ||
[Analyze grammar]

gandhapuṣpaiśca vividhairdhvajacchatravimānakaiḥ |
cāmarairvyajanaiścāpi pūjayitvā haraṃ harim || 87 ||
[Analyze grammar]

tuṣṭāva mokṣadātre te oṃkārāya namonamaḥ |
sākṣād rudro babhūvā'tha mūrtimān tasya sannidhau || 88 ||
[Analyze grammar]

prāha varaṃ vṛṣṇīṣveti cendradyumna uvāca tam |
āvāsaṃ kuru droṇyāṃ vai sarvadā yajñaparvate || 89 ||
[Analyze grammar]

mṛtānāṃ mokṣaṇaṃ syācca pāpināmapi cātra vai |
parvataṃ veṣṭayed yastu sūtreṇaikena parvaṇi || 90 ||
[Analyze grammar]

pṛthivī veṣṭitā tena saśailavanakānanā |
tena puṇyena tasyātra mokṣo brahmapadaṃ bhavet || 91 ||
[Analyze grammar]

tathā'stviti haraḥ prāha tatraivā'ntaradhīyata |
brahmā prāha ca rājānaṃ varadānārthameva ca || 92 ||
[Analyze grammar]

rājā prāhā'tra vai brahman liṃgamūrtidharo bhava |
tathāstviti procya tatra brahmā cāntaradhīyata || 93 ||
[Analyze grammar]

rājā viṣṇuṃ pratuṣṭāva sāṣṭāṃgaṃ praṇipatya ca |
keśavaṃ mādhavaṃ viṣṇuṃ govindaṃ madhusūdanam || 94 ||
[Analyze grammar]

padmanābhaṃ hṛṣīkeśaṃ śrīdharaṃ ca trivikramam |
dāmodaraṃ vāsudevaṃ śrīhariṃ kambharāsutam || 95 ||
[Analyze grammar]

gopālabālaṃ rādheśaṃ śrīśaṃ rameśvaraṃ prabhum |
anādiśrīkṛṣṇanārāyaṇaṃ śrīpuruṣottamam || 96 ||
[Analyze grammar]

maṃjuleśaṃ pārvatīśaṃ prabheśaṃ māṇikīpatim |
lakṣmīnārāyaṇaṃ haṃsājayānāthaṃ namāmyaham || 97 ||
[Analyze grammar]

śakhacakragadāśārṅgavanamālāvibhūṣaṇam |
lokanāthaṃ jagannāthaṃ śrīnātha praṇamāmyaham || 98 ||
[Analyze grammar]

akṣareśa ca mukteśa laliteśa namo'stu te |
avatāreśa deveśa vyūheśa ca namo'stu te || 99 ||
[Analyze grammar]

īśvareśa ca māyeśa durgeśa jāhnavīpate |
jīveśā'nantayajñeśa yajñādhipa namo'stu te || 100 ||
[Analyze grammar]

vedātmakāya kāntāya dharmaputrāya te namaḥ |
brahmavratadharāyā'triguṇāya ca namo'stu te || 101 ||
[Analyze grammar]

prakṛtīśāya śāntāya vaikuṇṭhasthāya te namaḥ |
nṛsiṃhamatsyavārāhakūrmarūpāya te namaḥ || 102 ||
[Analyze grammar]

sādhuveṣadharāyādikāraṇāya ca te namaḥ |
sahasraśirase vedyapuruṣāya ca te namaḥ || 103 ||
[Analyze grammar]

asurāṇāṃ damanārthaṃ dhṛtarūpāya te namaḥ |
hiraṇyagarbharūpāyā'mṛtadhāmne ca te namaḥ || 104 ||
[Analyze grammar]

sarvagarbhāya kṛṣṇāyā'ntarātmane ca te namaḥ |
sraṣṭre'vitre ca saṃhartre kāryarūpāya te namaḥ || 105 ||
[Analyze grammar]

sarvadikpālarūpāya lokapālātmane namaḥ |
ardhanārīsvarūpāya tridevāya ca te namaḥ || 106 ||
[Analyze grammar]

anantā''nandanidhaye brahmadhāmne ca te namaḥ |
karmaphalapradātre te cā'ntaḥsthāya namo namaḥ || 107 ||
[Analyze grammar]

saurāṣṭrakṛtavāsāya śrīkṛṣṇāya parātmane |
koṭigopīkānta tubhyaṃ sukhadāya namo namaḥ || 108 ||
[Analyze grammar]

brāhmatejase kṣatrāṇāṃ vīryarūpāya te namaḥ |
viśāṃ sampatsvarūpāya śaraṇyāya ca te namaḥ || 109 ||
[Analyze grammar]

pātivratyasvarūpāya patnīvṛṣāya te namaḥ |
sadordhvaretase kṛṣṇa mokṣadāya ca te namaḥ || 110 ||
[Analyze grammar]

sādhuṣu sarvadā sthātre bālarūpāya te namaḥ |
namo bhaktamanaḥkāmapūrakāya namo namaḥ || 111 ||
[Analyze grammar]

jñānadāya tathecchāsaṃpradāya yatnadāya ca |
kriyādātre phaladātre bhoktre bhogyāya te namaḥ || 112 ||
[Analyze grammar]

prakāśāya pareśāya jīvasthāya ca te namaḥ |
sarvadehinivāsāya śaktiyogyāya te namaḥ || 113 ||
[Analyze grammar]

acintyaguṇadhāmne te divyadehāya te namaḥ |
apāraiśvaryadhātre te dṛśyarūpāya te namaḥ || 114 ||
[Analyze grammar]

adṛśyarūparūpāya nityajñāya ca te namaḥ |
sarvatattvasvarūpāya maṇḍapāya ca te namaḥ || 115 ||
[Analyze grammar]

pañcāgnikṛtarūpāya vratasthāya ca te namaḥ |
puṇyadāya maheśāya sarveśāya ca te namaḥ || 116 ||
[Analyze grammar]

sarvaduḥkhavināśitre vahnirūpāya te namaḥ |
namo'stu sruksruvādyātmayajñapātrāya te namaḥ || 117 ||
[Analyze grammar]

dakṣiṇāpataye tubhyaṃ cāśīrvādāya te namaḥ |
tṛptaye śāntirūpāya rasarūpāya te namaḥ || 118 ||
[Analyze grammar]

sarvendriyanivāsāya satyakāmāya te namaḥ |
ādityādisvarūpāya vṛṣarūpāya te namaḥ || 119 ||
[Analyze grammar]

namaskārasya pātrāyā'rpaṇapātrāya te namaḥ |
tvatprasādāt kṛpāsindho yajñasiddhirmamā'bhavat || 120 ||
[Analyze grammar]

karaṃ gṛhāṇa me viṣṇo yathā patnīkaraṃ varaḥ |
dehi me caraṇe vāsaṃ nānyaṃ vṛṇomi keśava || 121 ||
[Analyze grammar]

viṣṇuḥ śrutvā paraṃ stotraṃ prasannaḥ prāha bhūpatim |
varaṃ vṛṇu varaṃ rājan yatte manasi vartate || 122 ||
[Analyze grammar]

dadāmi te na sandeho yajñasiddhirbhaviṣyati |
indradyumnastadovāca oṃkāranāthasannidhau || 123 ||
[Analyze grammar]

vaidūryaparvate kṛṣṇa nivāsaṃ kuru sarvadā |
yena mokṣo bhavettatra cāgatānāṃ tavā'rcanāt || 124 ||
[Analyze grammar]

darśanād vandanāccāpi sevanādavagāhanāt |
prāṇatyāge dehināṃ ca gamanaṃ te pade bhavet || 125 ||
[Analyze grammar]

pitṝṇāmannadānena yāntu te vaiṣṇavaṃ padam |
api kīṭapataṃgādyā yāntvatra paramāṃ gatim || 126 ||
[Analyze grammar]

tathāstviti hariḥ prāha cāvātatāra tatra ca |
tīrthānyapi sthitānyatra nārāyaṇapadāmbuje || 127 ||
[Analyze grammar]

avateruśca tīrthāni narmadāyāṃ kratukṣitau |
nīlagaṃgāsaṃgame ca vartante mokṣadāni vai || 128 ||
[Analyze grammar]

rājā revāṃ pratuṣṭāva saptadhārāmayī bhava |
ityevamarthayāmāsa sāpi saptapravāhiṇī || 129 ||
[Analyze grammar]

sañjātā mokṣadā revā sarvatīrthamayī satī |
dānaṃ hutaṃ japastaptaṃ sarvamatrā'kṣayaṃ bhavet || 130 ||
[Analyze grammar]

ityevaṃ vai kratuṃ kṛtvā cendradyumno hi narmadām |
viṣṇuṃ devān tathauṃkāraṃ namaskṛtya yayau gṛham || 131 ||
[Analyze grammar]

devādyā mānavādyāśca yajñe tṛptā yayurgṛham |
śravaṇātkīrtanādasya gosahasraphalaṃ labhet || 132 ||
[Analyze grammar]

śaṃkaraḥ pārvatīṃ prāha mokṣaścātra bhavet priye |
lakṣmi tīrthaṃ mayoktaṃ te bhuktimuktipradaṃ param || 133 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne jāleśvaratīrthaṃ hiraṇyabāhurājño gardabhatāmuktiḥ revācarukasaṃbhedatīrtham amarakaṇṭakatīrthaṃ yajñaparvataḥ suparṇakathā oṃkāratīrthamityādinirūpaṇanāmaikaṣaṣṭyadhikapañcaśatatamo'dhyāyaḥ || 561 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 561

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: