Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 560 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tathā'nyāni yāni tīrthāni śaṃbhunā |
pārvatyai cābhidhattāni kathayāmi samāsataḥ || 1 ||
[Analyze grammar]

camatkārapure nāganadītīre purā'ruṇiḥ |
ṛṣirāsa tadā tatra kaścidvyādhaḥ samāgataḥ || 2 ||
[Analyze grammar]

ṛṣeryogācchuddhamanā vyādhastapaścacāra ha |
dvijatvaṃ karmaṇā prāpto nāmnā satyatapā hyabhūt || 3 ||
[Analyze grammar]

sa tu satyatapā durvāsasā cāśīḥsuyojitaḥ |
yayau kubjānarmadāyāḥ saṃgamaṃ snānakāraṇāt || 4 ||
[Analyze grammar]

snātvā pītvā jalaṃ puṇyayuto himācalaṃ yayau |
himādreruttare pāde puṣpabhadrānadītaṭe || 5 ||
[Analyze grammar]

citraśilāṃ samadhyāsya bhadranyagrodhasannidhau |
tapaścakāra tatrā'pi bhajan vai śrīnarāyaṇam || 6 ||
[Analyze grammar]

sa kadācit kuṭhāreṇa ciccheda samidhaḥ kila |
ciccheda cāṃgulīmekāṃ vāmatarjanikāṃ tataḥ || 7 ||
[Analyze grammar]

bhasmacūrṇaṃ viniṣkrāntaṃ na māṃsaṃ na ca lohitam |
aṃgulī sandhitā tena pūrvavaccā'bhavattadā || 8 ||
[Analyze grammar]

etadāścaryamekena kinnareṇa vilokitam |
ākāśe gacchatā tena kinnareṇa divaṃ tataḥ || 9 ||
[Analyze grammar]

gatvā tvindrasabhāyāṃ cā'pūrvamāścaryamīritam |
tadyathā dṛṣṭamāścaryaṃ mayā tāpasadarśitam || 10 ||
[Analyze grammar]

puṣpabhadrānadītīre satyatapāstu tāpasaḥ |
tapasā śuṣkadehaśca dehe bhasmaiva vartate || 11 ||
[Analyze grammar]

tacchrutvā sahasā śukro'nujaṃ viṣṇuṃ samabravīt |
āgaccha viṣṇo gacchāmo himavatpārśvamuttamam || 12 ||
[Analyze grammar]

tatrāścaryamapūrvaṃ me kathitaṃ kinnareṇa vai |
evamuktastato viṣṇurvārāharūpamagrahīt || 13 ||
[Analyze grammar]

mṛgayuśca tathaivendro jagmatustamṛṣiṃ prati |
viṣṇurvārāharūpeṇa ṛṣidṛṣṭipathe sthitaḥ || 14 ||
[Analyze grammar]

bhūtvā dṛśyopyadṛśyo'bhūtpunareva ca dṛśyate |
tāvadindro dhanuṣpāṇistīkṣṇasāyakadhṛg vane || 15 ||
[Analyze grammar]

āgatya satyatapasamṛṣimenamuvāca ha |
bhagavanniha dṛṣṭaste varāhaḥ pṛthulo mahān || 16 ||
[Analyze grammar]

yena taṃ hanmi bhṛtyānāṃ poṣaṇāya mahāmune |
śrutvā muniścakitaḥ san cintayāmāsa tatkṣaṇāt || 17 ||
[Analyze grammar]

yadi taṃ darśayāmyasmai varāhaṃ sa haniṣyati |
no cet kuṭumbaḥ kṣudhayā sīdatyasya na saṃśayaḥ || 18 ||
[Analyze grammar]

ubhayathāpi me pāpaṃ bhavatyeva na saṃśayaḥ |
varāhaḥ śaraṇaṃ yāto mamāśrame'vanāya vai || 19 ||
[Analyze grammar]

vyādhaścāpi hi māṃ prāpto vīkṣya māṃ satyavādinam |
asatyavacane doṣo viśvāsaghātanaṃ param || 20 ||
[Analyze grammar]

anyatarasya hiṃsā ca dūṣaṇaṃ sarvathā bhayam |
evaṃ gate'tra kiṃ vācyamathā'sau cintayan harim || 21 ||
[Analyze grammar]

kṣaṇaṃ sākṣiṇi dhairyaṃ ca sthairyaṃ prāpa tadā drutam |
rakṣātmikā subuddhiśca kṣaṇāttasya vyajāyata || 22 ||
[Analyze grammar]

netraṃ paśyati no vakti vakti jihvā na paśyati |
paśyatyanyo vadatyanyo dvayornāstyekakāryatā || 23 ||
[Analyze grammar]

draṣṭā mūko vaktā cāndhaḥ ko dadyāduttaraṃ vada |
evaṃ śrutvā paraṃ tuṣṭāvindraviṣṇu kṣaṇāntare || 24 ||
[Analyze grammar]

svarūpe darśayantau ca vākyametat samūcatuḥ |
brūhi tuṣṭau ca nau te'tra vṛṇu caikaṃ varaṃ param || 25 ||
[Analyze grammar]

tacchrutvā'sau satyatapā uvāca saṃprasannahṛt |
nānyo varaḥ pṛthivyāṃ me paro viṣṇostu darśanāt || 26 ||
[Analyze grammar]

yena kṛtārthatā me'sti durlabhaṃ tava darśanam |
tathāpyatra puṣpabhadrājale vaṭāntike tu ye || 27 ||
[Analyze grammar]

snātvā dhyātvā hariṃ smṛtvā vaseyurmāsamekakam |
teṣāṃ pāpāni naśyantāṃ muktiṃ tebhyaḥ pradehyapi || 28 ||
[Analyze grammar]

tathetyuktvā tu tau devau datvā tasya varaṃ tathā |
vimānasthau vyomamārge tiṣṭhatastāvadeva ca || 29 ||
[Analyze grammar]

gurustasya samāyātaścāruṇiḥ samadṛśyata |
durvāsāśca samāyātaḥ smṛtau satyena vai tadā || 30 ||
[Analyze grammar]

pūjitau satyatapasā jñātvā śiṣyaṃ kṛtārthakam |
siddhaṃ ca tapasā dagdhakilbiṣaṃ purataḥ sthitam || 31 ||
[Analyze grammar]

āruṇiḥ prāha siddho'si brahmabhūto'si sarvathā |
idānīmātmanā sārdhaṃ muktikālo mato'sti te || 22 ||
[Analyze grammar]

uttiṣṭhā''gamyatāṃ putra mayā sārdhaṃ vimānake |
nārāyaṇena cendreṇa tathā durvāsasā saha || 33 ||
[Analyze grammar]

yāsyāmo nārmadaṃ tīrthaṃ paraṃ kubjāmrakaṃ śubham |
evamuktvā cāruṇiścātreyaḥ satyatapāstrayaḥ || 34 ||
[Analyze grammar]

dhyātvā nārāyaṇaṃ devaṃ cāruruhurvimānakam |
bhaktānāṃ vāñcchayā nārāyaṇaścendro'pi nārmadam || 35 ||
[Analyze grammar]

yājñīyaṃ tīrthamāsādya snātvā svargaṃ yayustataḥ |
tato muktiṃ jagāmā'sau satyatapāḥ paraṃ padam || 36 ||
[Analyze grammar]

anye ciraṃjīvinaśca svasvasthānāni vai yayuḥ |
durvāsādyāstu kailāsādikaṃ yacchāśvataṃ matam || 37 ||
[Analyze grammar]

athā'nyatte pravadāmi tīrthaṃ vai nārmade jale |
maṇḍapeśvarasaṃjñaṃ ca tīrthaṃ tatra hi rājate || 38 ||
[Analyze grammar]

yatra snātvā tanuṃ tyaktvā rājā vaidyādhare pure |
daśavarṣasahasrāṇi bhavatyeva na saṃśayaḥ || 39 ||
[Analyze grammar]

mānasau brahmaṇaḥ putrau bādarāyaṇaśākaṭau |
vanasthau ca prati rājā hyajāpālo yayau kvacit || 40 ||
[Analyze grammar]

avadhyādhipatirnatvā papraccha madhuram ṛṣī |
pitṝṇāṃ tāraṇārthāya dānaṃ deyaṃ mayā'tra vai || 41 ||
[Analyze grammar]

ke grahīṣyanti ṛṣayaḥ samāyāntu madantikam |
tadā dvau varjayitvā tu bādarāyaṇaśākaṭau || 42 ||
[Analyze grammar]

anye rājñā pradattāni dānāni jagṛhustadā |
gajānāṃ daśasāhasraṃ ghaṇṭābharaṇabhūṣitam || 43 ||
[Analyze grammar]

prādād viprebhyaśca dhanaṃ maṭhān hemamayāṃstathā |
kalaṃjaragiriṃ rājā cakāra triḥpradakṣiṇam || 44 ||
[Analyze grammar]

namaskṛtvā ṛṣīn sarvān jagāma svapuraṃ prati |
gate tasmin mahīpāle ṛṣayo dhanamohitāḥ || 45 ||
[Analyze grammar]

sukhaṃ ca paramaṃ prāptā rājadravyeṇa rājasāḥ |
tapasaḥ patitā bhoge saktā babhūvureva te || 46 ||
[Analyze grammar]

puṇyakṣayeṇa ca mṛtāḥ ṛte bādaraśākaṭau |
rājapratigraho ghoro raudraḥ pāpo bhayāvaraḥ || 47 ||
[Analyze grammar]

ṛte brahmasvarūpaṃ vai kaḥ soḍhuṃ śaktimān bhavet |
kāmakrodhaparā bhūtvā mṛtāste brāhmaṇāstataḥ || 48 ||
[Analyze grammar]

śvayoniṃ samanuprāptā jātā amedhyabhakṣakāḥ |
atha pratigrahayuktavipreṣu vāsakāraṇāt || 49 ||
[Analyze grammar]

saṃgadoṣeṇa jātau śvamukhau bādaraśākaṭau |
dṛṣṭvā''nanaṃ śvatulyaṃ ca cintayāmāsatuśca tau || 50 ||
[Analyze grammar]

saṃgadoṣeṇa vai pāpaṃ lagnaṃ rājapratigrahe |
iti sañcintya tau satyaṃ yayatuḥ parameṣṭhinam || 51 ||
[Analyze grammar]

abhivādya prāhatuśca vṛttāntaṃ vikṛtānanau |
śrutvā brahmā niṣkṛtiṃ ca prāha vai nārmade jale || 52 ||
[Analyze grammar]

snānena śuddhirbhavitā yāntu vai maṇḍapeśvaram |
pitāmahavacaḥ śrutvā bādarāyaṇaśākaṭau || 53 ||
[Analyze grammar]

śvabhiḥ ṛṣibhiḥ sahitau narmadā yayatustadā |
snātvā pītvā jalaṃ tatra pāpahīnāstu te'naghāḥ || 54 ||
[Analyze grammar]

yayuḥ svargaṃ divyayānairevaṃ tīrthaṃ taduttamam |
śravaṇātkīrtanāccāpi hayamedhaphalaṃ bhaveta || 55 ||
[Analyze grammar]

tato gacchet paraṃ tīrthaṃ śvetakiṃśukasaṃjñakam |
narmadādantivanikāsaṃgame snānamācaret || 56 ||
[Analyze grammar]

tīrthaṃ kapiśilākhyaṃ ca kuryāt tataḥ śubhapradam |
śaśabhīnarmadāyogaṃ tīrthaṃ gacchet tataḥ param || 57 ||
[Analyze grammar]

rājatīrthaṃ tato gacched rāmalakṣmaṇasevitam |
uttīrya narmadāṃ rāmo yayau vanāntare purā || 58 ||
[Analyze grammar]

daśāśvamedhatīrthaṃ ca tato gacchetparaṃ śubham |
pipīlikoddhāratīrthaṃ tato gacchet pramuktidam || 59 ||
[Analyze grammar]

vandhyārevāsamāyogaṃ tato gacchecchubhapradam |
śuklatīrthaṃ tato gacchet svargamokṣapradaṃ varam || 60 ||
[Analyze grammar]

rāsabhīnarmadābhede snātvā mokṣo bhaved dhruvam |
havirdhānastu rājarṣiḥ samartho'bhūt purā yuge || 61 ||
[Analyze grammar]

ātreyasya sutaścāsīt harikeśābhidhānakaḥ |
agniputrī sutejāśca pāṇigrahaṇadharmataḥ || 62 ||
[Analyze grammar]

havirdhānāya dattā sā sutejānāmikā tataḥ |
havirdhānastu rājarṣiḥ ṛtuṃ buddhvā gato hi tām || 63 ||
[Analyze grammar]

kadācittu yuvā tatrā''yayau vai harikeśakaḥ |
so'pi vai kāmabhāvena tasyā jagrāha vai karam || 64 ||
[Analyze grammar]

agnihotrasya śālāyāṃ jagrāha kāmadharmataḥ |
harikeśastayā sākaṃ reme yatheṣṭakāmataḥ || 65 ||
[Analyze grammar]

havirdhānaśca dadṛśe yugalaṃ surate sthitam |
āsīd viṣaṇṇavadano hyavadhyo brāhmaṇo yataḥ || 66 ||
[Analyze grammar]

patnī cāpi hyavadhyā vai yataḥ strījātireva sā |
vicāryetthaṃ śanairvipraṃ havirdhāna uvāca ha || 67 ||
[Analyze grammar]

mātaraṃ gurupatnīṃ ca svasāraṃ ca sutāṃ tathā |
gatvā tu praviśedagniṃ tataḥ śuddhyati mānavaḥ || 68 ||
[Analyze grammar]

guruṃ ca guruputraṃ ca gatvā strī saṃviśeccitām |
evaṃ kartuṃ samarthau na bhavantau bhavato yataḥ || 69 ||
[Analyze grammar]

gardabhastvaṃ bhava vipra sutejā gardabhī bhava |
varṣaśataṃ tathā'raṇye jātau tau gardabhau tataḥ || 70 ||
[Analyze grammar]

jātismarau kadācittāvagastyā'śramamīyatuḥ |
papracchatuśca śāpasya nivṛttyarthaṃ tapo vratam || 71 ||
[Analyze grammar]

agastyaḥ prāha yātaṃ vai havirdhānaṃ prati hyubhau |
tau tataśca havirdhānāśramaṃ yayaturādarāt || 72 ||
[Analyze grammar]

kṣamāṃ yācitavantau ca nematuḥ pādayostadā |
havirdhānaśca tau prāha yātaṃ vai narmadātaṭam || 73 ||
[Analyze grammar]

snātvā pītvā jalaṃ tasyāstapasā kṣīṇakalmaṣau |
yāsyathaḥ paramāṃ muktiṃ phalaṃ mānuṣajanmanaḥ || 74 ||
[Analyze grammar]

evamuktau yayatuśca narmadāṃ ceratustapaḥ |
śuddhau tau gardabhīṃ yoniṃ tyaktvā divyau babhūvatuḥ || 75 ||
[Analyze grammar]

kāmikaṃ yānamārūḍhau sarvālaṃkārabhūṣitau |
yayatustau divaṃ tatra nyuṣaturyugasaptatiḥ || 76 ||
[Analyze grammar]

athā'nte yayatuḥ śrīmannārāyaṇapadaṃ ca tau |
tatra tīrthaṃ harikeśa sutejaskaṃ pramokṣadam || 77 ||
[Analyze grammar]

havirdhāneśvaraṃ liṃgaṃ revāgardabhīsaṃgame |
vartate paramaṃ puṇyaṃ darśanāt pāpanāśanam || 78 ||
[Analyze grammar]

tato gacchet karamardātīrthaṃ puṇyapradaṃ param |
maitreyasyā''śramaṃ rājā kuśadhvajaḥ samāyayau || 79 ||
[Analyze grammar]

narmadāyāstaṭe ramye śrāddhaṃ cakāra bhāvataḥ |
tatra dānaṃ dadau rājā gavāṃ daśā'yutāni vai || 80 ||
[Analyze grammar]

savatsānāṃ suvarṇānāṃ ghaṇṭā''bharaṇaśobhinām |
bhojayitvā tataḥ śrāddhe brāhmaṇāṃstānnṛpottamaḥ || 81 ||
[Analyze grammar]

yayau rājā nijaṃ gehaṃ viprāstatra vyavasthitāḥ |
tān dhenūścāgatā jagdhuṃ rākṣasāścaikadā vane || 82 ||
[Analyze grammar]

dhenavo viviśurvārau kāściddivaṃ yayustadā |
viprān vai bhakṣituṃ tatra dudruvū rākṣasāstataḥ || 83 ||
[Analyze grammar]

sasmarurbrāhmaṇāḥ kṛṣṇanārāyaṇaṃ pumuttamam |
lakṣmīpatiṃ prabhānāthaṃ pārvatīśaṃ narāyaṇam || 84 ||
[Analyze grammar]

māṇikīśaṃ ca haṃseśaṃ mañjuleśaṃ hṛdisthitam |
tāvad viṣṇuḥ samāyātaḥ śaṃkhacakragadādharaḥ || 85 ||
[Analyze grammar]

cakreṇa karamardena nāśayāmāsa rākṣasān |
brāhmaṇān saṃrarakṣāpi gāvastatrā''gatāḥ punaḥ || 86 ||
[Analyze grammar]

karamardeśvaraḥ śaṃbhurviṣṇucakrādvinirgataḥ |
karamardeśvaraṃ tīrthaṃ paraṃ rakṣākaraṃ matam || 87 ||
[Analyze grammar]

atha kālāntare viṣṇurviprān gāśca vimānake |
ārohayitvā vaikuṇṭhaṃ nītavānmokṣamālayam || 88 ||
[Analyze grammar]

tatra snātā divaṃ yānti mṛtāśca na punarbhavāḥ |
śravaṇāt kīrtanāccāpi gosahasraphalaṃ bhavet || 89 ||
[Analyze grammar]

ityāha pārvatīṃ śaṃbhurmayā lakṣmi ca te puraḥ |
uditaṃ śrīkṛṣṇanārāyaṇacakrapratīrthakam || 90 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne āruṇiśiṣyasatyatapaso mokṣaḥ maṇḍapeśvaratīrthaṃ bādarāyaṇaśākaṭāyanayoḥ śvamukhatānivṛttiḥ narmadādantivanikāsaṃgamaḥ rāsabhīnarmadātīrthavṛttāntaḥ karamardatīrthaṃ cetyādisetihāsanirūpaṇanāmāṣaṣṭyadhikapañcaśatatamo'dhyāyaḥ || 560 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 560

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: