Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 559 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi  tataḥ śaṃbhuḥ pārvatīṃ prāha cottamam |
śāṇḍilyākalpagāyogaṃ tīrthaṃ cānyad vadāmi te || 1 ||
[Analyze grammar]

yatra janma sahṛsrā'rjunākhyasya bhūpaterabhūt |
tatra śāḍilyakauṇḍinyamāṇḍavyā nyavasan mudā || 2 ||
[Analyze grammar]

śāṇḍilyasyā''śramastvāste śāṇḍilyārevikāyuji |
śāṇḍilyapuramityevaṃ prasiddhaṃ tatpurā'bhavat || 3 ||
[Analyze grammar]

niśāyāṃ mūṣakaḥ kaścidaṭamāna itastataḥ |
prabhakṣito biḍālena tāvad vṛkaḥ samāgataḥ || 4 ||
[Analyze grammar]

kiñciccheṣaṃ mūṣakaṃ taṃ tyaktvā dudrāva cākhubhuk |
tadā meghe prasañjāte pravāhastatra nirgataḥ || 5 ||
[Analyze grammar]

asthipravahaṇaṃ svākhoḥ prasaṃjātaṃ jale tataḥ |
tīrthasyā'sya prabhāveṇa yakṣo'bhavat sa unduruḥ || 6 ||
[Analyze grammar]

bṛhadvṛndasamākhyāto yakṣāyutasamāvṛtaḥ |
haṃsayuktavimānena yakṣeśvaro divaṃ yayau || 7 ||
[Analyze grammar]

yakṣaloke'dhipo jātastīrthasyaiva prabhāvataḥ |
tato gacchenmahātīrthe kubjārevāsamāgamam || 8 ||
[Analyze grammar]

rantidevena vai yatra yajñaḥ kṛto'tiśobhanaḥ |
avadhyāyā nṛpaścāsīd rantidevā'bhidhaḥ purā || 9 ||
[Analyze grammar]

vasiṣṭhasyā'numatyā sa revātīre kratuṃ śubham |
kartuṃ cājñāpayāmāsa bhṛtyāmātyapurodhasaḥ || 10 ||
[Analyze grammar]

yajñopaskārasaṃbhāraḥ śīghrameva vidhīyatām |
dhenūśca daśalakṣāṇi savatsāḥ supayasvinīḥ || 11 ||
[Analyze grammar]

hemabhārairbhūṣitāśca kāmadughāḥ sumaṃgalāḥ |
ānayantu lakṣamaśvānāmayutaṃ sudantinām || 12 ||
[Analyze grammar]

maṇimāṇikyaratnānāṃ yatrā''nantyaṃ yathā bhavet |
anekāni sahasrāṇi vimānānāṃ syurambare || 13 ||
[Analyze grammar]

pṛthvīyānānyanekāni cānayantvatra tīrthake |
ājñāpyaivaṃ svayaṃ yāne vyomage sanniṣadya vai || 14 ||
[Analyze grammar]

narmadāyāstaṭe gatvā sāntaḥpuraparicchadḥ |
viśaśrāma suvarṇasya yūpān kuṇḍāṃśca maṇḍapān || 15 ||
[Analyze grammar]

kārayāmāsa bhakṣyāṃśca bhojyān pakvānnaparvatān |
kṛtavān ratnabhūṣābhirbrāhmaṇān samalaṃkṛtān || 16 ||
[Analyze grammar]

yajñadīkṣāṃ prajagrāha patnyā saha narādhipaḥ |
yajñe pravartite havyavāhanaḥ sarvagocaraḥ || 17 ||
[Analyze grammar]

pratyakṣo jagṛhe havyaṃ mūrtimān svāhayā saha |
brahmaśakrādayo devā lokapālā marudgaṇāḥ || 18 ||
[Analyze grammar]

viśvedevāśca sādhyāśca vasavaścandrabhāskarau |
saritaḥ sāgarāḥ śailāḥ sarvatīrthāni cāpagāḥ || 19 ||
[Analyze grammar]

mātaraḥ siddhagandharvāḥ sayakṣoragarākṣasāḥ |
umayā sahito rudro viṣṇurnārāyaṇīyutaḥ || 155920 ||
[Analyze grammar]

āyayuryajñabhāgāṃśca teṣāṃ pṛthagakalpayat |
vedadhvaniṃ pravṛttaṃ ca śrutvā dānavapuṃgavāḥ || 21 ||
[Analyze grammar]

mahābāhusubāhvādyāḥ krauṃcapuranivāsinaḥ |
āyayurnarmadātīre sabhṛtyabalavāhanāḥ || 22 ||
[Analyze grammar]

pracakrire kratau vighnaṃ dakṣiṇāyāṃ diśi sthitāḥ |
uvāca rantidevaṃ tu brahmā bhayāt pravihvalaḥ || 23 ||
[Analyze grammar]

vighnaṃ vāraya rājendra  yajñaḥ kramād yathā bhavet |
brahmiṣṭho rantidevastacchrutvovāca hariṃ smaran || 24 ||
[Analyze grammar]

yadi me vidyate satyaṃ brahmabhaktau parā matiḥ |
daityarākṣasaduṣṭādyā layaṃ yāntu vinā mṛdham || 25 ||
[Analyze grammar]

evamuktvā sa rājarṣiḥ sasmāra viṣṇumīśvaram |
śaṃkhacakragadāpadmadhārī sākṣādupāgataḥ || 26 ||
[Analyze grammar]

viṣṇoścakraṃ kuśāgre'tra tiṣṭhatu rākṣasārdanam |
evamuktvā nārmade sujale tvāplāvya taṃ kuśam || 27 ||
[Analyze grammar]

preṣayāmāsa rakṣārthaṃ dakṣiṇasyāṃ diśi dhruvam |
uttare'pi tathā cānyat preṣayāmāsa darbhakam || 28 ||
[Analyze grammar]

devamantreṇa ghoreṇa rakṣāṃ vidhāya sarvataḥ |
pūrvasyāṃ paścimāyāṃ ca preṣayāmāsa vai kuśau || 29 ||
[Analyze grammar]

mūrtimantastu te jātāścakrurdurgān samantataḥ |
agninā jvalamānāśca rākṣasānāṃ pradāhakāḥ || 155930 ||
[Analyze grammar]

durgāste vyomacārā vai yatra yatra ca rākṣasāḥ |
tatra tatrā'bhigatvaiva dadhustān sahṛsraśaḥ || 31 ||
[Analyze grammar]

athā'gnau ca juhāvā'yaṃ rājā bilvā''mravetasam |
tasmāt samutthitaṃ liṃgaṃ jvalatkālānalaprabham || 32 ||
[Analyze grammar]

nemuryajñīyabhūmisthāḥ sarve kuṇḍasthamīśvaram |
rantidevasya vai sarve camatkāraṃ vilokya ca || 33 ||
[Analyze grammar]

dhanyavādān dadustatra devādyā api bhāvataḥ |
dānavā dudruvuḥ sarve bhayād darbhānalotthitāt || 34 ||
[Analyze grammar]

krauṃcadvīpaṃ yayuryajñaḥ saṃpūrṇatāṃ gatastathā |
liṃgaṃ bilvāmrakaṃ natvā pūjayitvā surādayaḥ || 35 ||
[Analyze grammar]

yayuḥ svargaṃ praśaṃsanto nṛpaṃ tīrthe camatkṛtim |
sāketaṃ va yayau yānaṃ samāruhya ca bhūpatiḥ || 36 ||
[Analyze grammar]

tatra tīrthe kṛtasnānā yānti brahma sanātanam |
darśanādapi pāpānāṃ prajvālakaṃ pramokṣadam || 37 ||
[Analyze grammar]

kubjāyāṃ cā'paraṃ tīrthaṃ hārikeśākhyamastyapi |
harikeśa iti khyātaḥ śālagrāme dvijo'bhavat || 38 ||
[Analyze grammar]

śiloñcchavṛttirdhamātmā tasya patnī pativratā |
suvratākhyā'bhavad yasyāṃ śataṃ putrāḥ prajajñire || 39 ||
[Analyze grammar]

kapilāpuramāśritya harikeśo divāniśam |
śilānāmarjanenaiva prasthamannaṃ samṛcchati || 40 ||
[Analyze grammar]

bālā api ca te putrā yathākathaṃcideva tu |
vartayanti prabhikṣādyaiḥ pūrṇamannaṃ na yanti hi || 41 ||
[Analyze grammar]

sthitiṃ tu tādṛśīṃ dṛṣṭvā mātā śuśoca vihvalā |
patiṃ prāha suduḥkhārtā garhamāṇāṃ nijāṃ daśām || 42 ||
[Analyze grammar]

vṛddhau ca mātāpitarau sādhvī bhāryā sutaḥ śiśuḥ |
bharaṇīyāḥ prayatnena dharma eṣaḥ sanātanaḥ || 43 ||
[Analyze grammar]

tasmāt pratigrahaṃ kṛtvā bhartavyaṃ svakuṭumbakam |
putreṇa lokaṃ jayati putreṇa sukhamedhate || 44 ||
[Analyze grammar]

putreṇa sukhamāpnoti pitṝṇāṃ ca suto gatiḥ |
ambarīṣo mahṛाrājaścāyodhyādhipatiḥ kila || 45 ||
[Analyze grammar]

prakaroti kratuṃ yāhi kurukṣetre dvijottama |
gatāśca brāhmaṇāstatra pratigrahajighṛkṣayā || 46 ||
[Analyze grammar]

gāḥ kāñcanaṃ dhanaṃ labdhaṃ śālagrāmanivāsibhiḥ |
śrutvaivaṃ bhāminīvākyaṃ gṛhītvā ca kuṭumbakam || 47 ||
[Analyze grammar]

kurukṣetre yayau yajñe praviṣṭaścā'dhvare dvijaḥ |
ambarīṣo vilokyainaṃ cārghapādyairapūjayat || 48 ||
[Analyze grammar]

uvācā''tithyarūpeṇa yācayasva yathepsitam |
vipraḥ prāha dhanaṃ varṣaśataṃ yāvadbhavenmama || 49 ||
[Analyze grammar]

paryāptaṃ sakuṭumbasya tāvad dehi nṛpottama |
dhenūrdehi pratiputra hemabhārapariṣkṛtāḥ || 155950 ||
[Analyze grammar]

ābharaṇāni vastrāṇi kṣetrodyānagṛhāṇi ca |
dāridyaṃ me yathā na syāttathā bhikṣāṃ pradehi me || 51 ||
[Analyze grammar]

ambarīṣaḥ prasanno'ti dadau sarvaṃ yathepsitam |
śālagrāme śubhe kṣetre vipro rājeva modate || 52 ||
[Analyze grammar]

kālāntare tataḥ prāpte vipro mṛtyuvaśaṃ yayau |
marudeśe nirudake brahmarakṣastvamāgataḥ || 53 ||
[Analyze grammar]

rājapratigrahāccāpi tathā brāhmaṇyalopataḥ |
viṣayavāsanāvattvād dhanādivāsanādinā || 54 ||
[Analyze grammar]

iha vṛkṣāḥ prarohanti dāvadagdhā ghanāgame |
rājapratigrahadagdhāḥ prarohanti na karhicit || 55 ||
[Analyze grammar]

narake raurave ghore tasya vai patanaṃ bhavet |
vipro'yaṃ rākṣasaḥ preto bhūtvā sutān priyāṃ tathā || 56 ||
[Analyze grammar]

āgatyā''gatya ca grahe rudan prāha punaḥ punaḥ |
mamoddhāraṃ prakurvantu rākṣaso'haṃ pratigrahāt || || 97 ||
[Analyze grammar]

jāto'smi me mahānārāyaṇabaliṃ dadatvapi |
tatastasya sutairnārāyaṇabaliḥ prasaṃkṛtaḥ || 58 ||
[Analyze grammar]

vyomavāṇyā sutebhyaśca kathitaṃ yāntu narmadām |
kubjāyāḥ saṃgame tatra bilvāmrake sutīrthake || 59 ||
[Analyze grammar]

tatra snātvā bhavatyeva brahmarakṣovimokṣaṇam |
labhate brahmalokaṃ ca pāpatāpapraṇāśanāt || 155960 ||
[Analyze grammar]

śrutvā sādhvī sutairyuktā yayau bilvāmrakasthalam |
rākṣaso'pi kuṭumbena sahā'dṛśyo yayau tadā || 61 ||
[Analyze grammar]

samprāptaḥ sumudāyuktaḥ kubjārevāsamāgamam |
snātvā śaṃbhuṃ prapūjyaiva nārāyaṇaṃ samarcya ca || 62 ||
[Analyze grammar]

dhyāne tasthustadā vyomnā vimānaṃ tvāyayau śubham |
viṣṇupārṣadayuktaṃ ca samāruhya mahojjvalam || 63 ||
[Analyze grammar]

tatkṣaṇād divyadehāste brahmalokaṃ tadā yayuḥ |
evaṃ kubjāsaṃgamasya revāyāṃ pāpanāśanam || 64 ||
[Analyze grammar]

mokṣaṇaṃ harikeśasya jātaṃ kuṭumbinastadā |
sarve yayurhi te muktiṃ tathā yāsyanti mānavāḥ || 65 ||
[Analyze grammar]

atha suvarṇanāmnaśca gandharvasya priyā satī |
hemagarbheti vikhyātā putrī tasyāḥ prasundarī || 66 ||
[Analyze grammar]

sukāmā nāmataḥ sā ca dhanadena vivāhitā |
tasyāṃ putraḥ ketumālī rājā vaidyādhare pure || 67 ||
[Analyze grammar]

babhūva tasya patnī ca śaśirekhetināmataḥ |
dve kanye janayāmāsa ratiṃ prītiṃ manorame || 68 ||
[Analyze grammar]

dadau sa kāmadevāya pāṇigrahaṇapūrvakam |
anyāśca kanyakā bahvīrdāsīrūpā tadā dadau || 69 ||
[Analyze grammar]

tāśca kanyā niyamaṃ vai jagṛhuḥ śivapūjanam |
kṛtvā jalādikaṃ grāhyaṃ nānyathā tu kadācana || 155970 ||
[Analyze grammar]

athaikadā yayuḥ sarvā devanadyāṃ vigāhitum |
citrāṃgadaśca gandharvo dṛṣṭvā tāstatra cāyayau || 71 ||
[Analyze grammar]

kāmarūpadharo bhūtvā rūpānurūpaśobhitaḥ |
sasnau jale yadā tasmin mohitāstāstu kanyakāḥ || 72 ||
[Analyze grammar]

remustenaiva sākaṃ ca visasmarurharārcanam |
evaṃ vai divase yāte sāyaṃ saṃsmṛtya śaṃkaram || 73 ||
[Analyze grammar]

āाyayuḥ pūjanārthaṃ ca bhuktvā pītvā'nnavāri ca |
pārvatī kupitā dṛṣṭvā śaśāpa sāyameva tāḥ || 74 ||
[Analyze grammar]

dharmasya niyamaṃ hitvā cā'pūjya śaṃkaraṃ ca mām |
jalānnaṃ bhuktavatyaśca tato doṣānvitāḥ khalu || 75 ||
[Analyze grammar]

mama śāpena vai sarvā bhavantu kubjikāstathā |
vāmanyaśca martyaloke hīnāṃgā vanabhīllikāḥ || 76 ||
[Analyze grammar]

evaṃ śaptāstu tāḥ sarvā martyalokaṃ samāgaman |
babhramustā vane'raṇye bhīlikāḥ śāpaduḥkhitāḥ || 77 ||
[Analyze grammar]

ekadā ca kubero vai tena mārgeṇa cāmbare |
nirgato divyayānena dṛṣṭvā tā duḥkhitāstataḥ || 78 ||
[Analyze grammar]

yayau śīghraṃ pārvatīṃ ca prati kailāsameva saḥ |
natvā ruroda ca tadā satī prāha kathaṃ tviha || 79 ||
[Analyze grammar]

rodiṣi vada me tvatra kāraṇaṃ prakaromi yat |
kuberaḥ kanyakāśāpanirvṛtiṃ prārthayat tadā || 155980 ||
[Analyze grammar]

śrutvaitat pārvatī prāha yāntu sarvā hi narmadām |
yajñapākāśramaṃ gatvā bilvāmrakaṃ sutīrthakam || 81 ||
[Analyze grammar]

kṛtvā śāpāttato muktā bhaviṣyanti drutaṃ tu tāḥ |
yatra vai saṃgame kubjā gāndharvyo bhīllayonitaḥ || 82 ||
[Analyze grammar]

muktāḥ khātvā jalaṃ pītvā kubjātīrthaṃ taducyate |
kubjānadī ca sā proktā narmadāsaṃgatā ca yā || 83 ||
[Analyze grammar]

tatra snātāḥ śāpamuktā gāndharvyo yānasaṃsthitāḥ |
yayuḥ sarvāḥ kuberoktyā svarge punarnijālayam || 84 ||
[Analyze grammar]

aneke jalapānādyaistatra siddhiṃ parāṃ gatāḥ |
śravaṇāt kīrtanād vāpi mucyante bhavabandhanāt || 85 ||
[Analyze grammar]

athānyattatra vai tīrthaṃ māheśvarapurātmakam |
raudraṃ vāruṇamāsādya krośamātrapramāṇataḥ || 86 ||
[Analyze grammar]

śivakṣetre'tra ye snātāḥ paśavaḥ pakṣiṇo'pi ca |
api kīṭapataṃgādyā mṛtā yānti divaṃ param || 87 ||
[Analyze grammar]

sālaṃkāyanamuninā kṛto yajño mahān purā |
ayodhyādhipatiḥ sālaṃkāyanā'khyo nṛpo'bhavat || 88 ||
[Analyze grammar]

anāvṛṣṭau prajātāyāṃ mārkaṇḍeyaṃ mahāmunim |
paryapṛcchat kāraṇaṃ ca mārkaṇḍeyo jagād tam || 89 ||
[Analyze grammar]

gaṃgāsāgarasaṃbhede tava rājye narādhipa |
adhikāravihīnā vai sakāmā phalavāñcchanāḥ || 155990 ||
[Analyze grammar]

sāmprataṃ saptacāṇḍālā ūrdhvapādā adhaḥśikhāḥ |
kaṇadhūmaṃ pibantyeva tapaḥ kurvanti tena vai || 91 ||
[Analyze grammar]

tapasyanadhikārāṇāṃ pāpaṃ tapasi jāyate |
taddaśāṃśastvayi rājannāste tato'pyavagrahaḥ || 92 ||
[Analyze grammar]

tasmāttān daṇḍaya rājan taporodhaṃ ca kāraya |
yajñe ca nārmade kṣetre samācara mahāmakham || 93 ||
[Analyze grammar]

vṛṣṭistena va sarvatra bhaviṣyati na saṃśayaḥ |
mucyatāṃ pāpadoṣeṇa rājyaṃ svargamavāpsyasi || 94 ||
[Analyze grammar]

śrutvā rājā tvādideśa bhṛtyān sambhārasiddhaye |
saptarātrābhyantarato yathā yajñaḥ pravartate || 99 ||
[Analyze grammar]

rājā rājyaprajāścāpyamātyā rājakumārakāḥ |
ṛṣayo munayo viprā rājñyo devāḥ sureśvarāḥ || 96 ||
[Analyze grammar]

āyayustatra vai tīre revāyāśca nimantritāḥ |
arbudā'rbudasaṃkhyākāḥ svarṇamudrāśca saṃdadau || 97 ||
[Analyze grammar]

koṭigogajavājyādidānaṃ cakāra bhūpatiḥ |
hiraṇmayā mahāstambhāḥ sruvādyā api kānakāḥ || 98 ||
[Analyze grammar]

bhakṣyabhojyarasādyāścā'pūrvā divyarasā'nvitāḥ |
vartante tatra bhūbhāge viṣṇuḥ sākṣāt samāyayau || 99 ||
[Analyze grammar]

rudraścāgniḥ svayaṃ brahmā tattaddevyaḥ samāyayuḥ |
yajño nirvartitaḥ pūrṇo'vabhṛthaṃ narmadājale || 1559100 ||
[Analyze grammar]

cakruḥ sarve mahāvṛṣṭiḥ saṃjātā kṣitimaṇḍale |
devādyāḥ pūjitā rājñā brāhmaṇāśca pratoṣitāḥ || 101 ||
[Analyze grammar]

tādṛśaṃ tanmahattīrthe yajñīyaṃ nārmadaṃ śubham |
sañjātaṃ tāpasā rājñā niruddhāstapasastathā || 102 ||
[Analyze grammar]

ye cāṇḍālāstapasyāsan tena vṛṣṭirbabhūva ca |
ityevaṃ ca kratuṃ kṛtvā yayuḥ svaṃ svaṃ niketanam || 103 ||
[Analyze grammar]

tata ārabhya tattīrthaṃ yajñatīrthaṃ hi kathyate |
ityevaṃ śaṃkaraḥ prāha pārvatīṃ tīrthamaṇḍalam || 104 ||
[Analyze grammar]

mayoditaṃ ca te lakṣmi  pāpatāpapraṇāśanam |
paṭhanācchravaṇāccāpi muktidaṃ nārmadaṃ jalam || 105 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne śāṇḍilyākalpagātīrtha rantidevatīrtha harikeśatīrthā'mbarīṣatīrtha bilvāmrakatīrtha sālaṃkāyanatīrthādīni sacamatkāra nirūpitānīti nāmaikonaṣaṣṭayadhikapañcaśatatamo'dhyāyaḥ || 559 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 559

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: