Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 558 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śrūyatāṃ ca tvayā lakṣmi mahādevena bhāṣitam |
pārvatyai nārmadaṃ cānyat tīrthaṃ tat kathayāmi te || 1 ||
[Analyze grammar]

matsyāyāśca tathā tāpyāḥ saṃgamo mokṣadāyakaḥ |
kalahaṃsābhidhaḥ pūrvaṃ devarṣirdhyānatatparaḥ || 2 ||
[Analyze grammar]

tatra kṛtvā''śramaṃ ramyaṃ tapastepe sudāruṇam |
śākamūlaphalāhāro hyatiṣṭhattvekapādataḥ || 3 ||
[Analyze grammar]

śivadhyānaparasyā'sya tapasā devarāṭ svayam |
bhīto brāhmaṇarūpeṇa vañcayituṃ samāyayau || 4 ||
[Analyze grammar]

uvāca kalahaṃsa tvaṃ kimarthaṃ kuruṣe tapaḥ |
ṛṣiḥ prāha kathaṃ cendra māṃ viḍambayase dvijam || 5 ||
[Analyze grammar]

jānāmi tvāṃ turāṣāḍhaṃ nendrarājyaṃ prakāmaye |
ārādhayāmyahaṃ śaṃbhuṃ kuru rājyaṃ yathepsitam || 6 ||
[Analyze grammar]

indraḥ prāha varaṃ vipra vṛṇu drakṣyasi śaṃkaram |
kalahaṃsastadovāca nānyaṃ varaṃ vṛṇomyaham || 7 ||
[Analyze grammar]

śaṃbhau bhaktiḥ sadā me syāditi śakto'si dehi cet |
tathā'stviti sureśaśca yayāvuktvā triviṣṭapam || 8 ||
[Analyze grammar]

śaṃkarastu drutaṃ tatra sākṣāt hasan samāyayau |
kalahaṃso namaścakre stotuṃ samupacakrame || 9 ||
[Analyze grammar]

namo bhaktakṛpāyukta mahādeva namo'stu te |
namaḥ śivāya bhaktānāmiṣṭapradāya te namaḥ || 10 ||
[Analyze grammar]

bhavasāgaramagnānāmuddhārakāya te namaḥ |
parabrahmasvarūpāya vaiṣṇavāgryāya te namaḥ || 11 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇātmakāya te namaḥ |
pārvatīpataye prabhāsvāmidevāya te namaḥ || 12 ||
[Analyze grammar]

nārāyaṇīśarūpāya jayādhyakṣāya te namaḥ |
sarvabījasvarūpāya kāraṇāya namo namaḥ || 13 ||
[Analyze grammar]

śaṃbhuḥ stotraṃ śubhaṃ śrūtvā varaṃ vṛṇu jagāda tam |
kalahaṃseśvaraṃ tīrthaṃ vavre ca ṛṣisattamaḥ || 14 ||
[Analyze grammar]

tatra prāṇairviyuktānāṃ mokṣaṃ vavre śubhaṃ varam |
śaṃbhuḥ prāha tathaivā'stu cānte muktistavā'stu ca || 15 ||
[Analyze grammar]

antardhānaṃ yayāvuktvā kalahaṃso'pi sarvathā |
bhajitvā nārmadaṃ tīrthaṃ cānte brahmapadaṃ yayau || 16 ||
[Analyze grammar]

matsyātāpīsaṃgame tatkalahaṃsaṃ sutīrthakam |
pāpaghnaṃ svargadaṃ mokṣapradaṃ vartata aiśvaram || 17 ||
[Analyze grammar]

anyat tīrtha bṛhatyāśca narmadāyāśca saṃgamaḥ |
vindhyaparvataśobhāḍhyaṃ vidyate tāpasāśritam || 18 ||
[Analyze grammar]

raktadharmābhidhaḥ kaścinniṣādastatra cāyayau |
bharaṇāyātmavargasya vanyakandaphalādibhiḥ || 19 ||
[Analyze grammar]

prātaḥ sa revāsalilaṃ śivāya vai samāharat |
ajñānabhaktigarbhastu snāpayitvā phalaṃ dadau || 20 ||
[Analyze grammar]

athottarāyaṇe prāpte pupūja kusumaiḥ sadā |
bilvādi cārpayāmāsa śaṃkarāya sa bhāvataḥ || 21 ||
[Analyze grammar]

niṣādaḥ sa dadarśaikasmin dine śaṃkaraṃ gṛhe |
tṛtīyamīkṣaṇaṃ tatra mūrternaiva sa paśyati || 22 ||
[Analyze grammar]

tadā tu cintayāmāsa kenā'pyapahṛtaṃ hi tat |
vicārya vāmanetraṃ svaṃ tīkṣṇabāṇena tatkṣaṇam || 23 ||
[Analyze grammar]

lalāṭe devadevasya samutkṛtya nyavedayat |
na kampo na ca kārpaṇyaṃ na viṣādo na devanam || 24 ||
[Analyze grammar]

tena tuṣṭo mahādevo niṣādaṃ prāha saṃhasan |
varaṃ vṛṇu mahābhakta yadiṣṭaṃ manasepsitam || 25 ||
[Analyze grammar]

niṣādo vacanaṃ śrutvā sāṣṭāṃgaṃ praṇipatya ca |
varaṃ vavre niṣādāstu sarve pakṣigaṇaiḥ saha || 26 ||
[Analyze grammar]

saputradārapaśavo ye cānye pāpadehinaḥ |
tvatprasādādvaradānānmuktilokaṃ prayāntu te || 27 ||
[Analyze grammar]

evaṃ varaṃ vṛṇe yogyaṃ bhūtānāṃ mokṣakāmyayā |
śaṃbhuḥ śrutvā prasannaḥ sannuvācā'stu tathā varaḥ || 28 ||
[Analyze grammar]

sarvasaṃkalpakāmāptiṃ matprasādāt tvamāpsyasi |
sarve muktiṃ prayāsyanti yathā saṃkalpitaṃ tvayā || 29 ||
[Analyze grammar]

ityuktvā sa mahādevastatraivā'ntaradhīyata |
tataḥ kāle vimānastho niṣādo'nucarādibhiḥ || 30 ||
[Analyze grammar]

dhṛtasvarṇātapatrastu vījyamāno'psarogaṇaiḥ |
divyābharaṇavastrāḍhyo divyacandanapūjitaḥ || 31 ||
[Analyze grammar]

paśupakṣigaṇaiḥ sākaṃ yayau muktipadaṃ yataḥ |
tadidaṃ kathitaṃ haimi śivanetrahradātmakam || 32 ||
[Analyze grammar]

tīrthaṃ vai pāvanaṃ sarvasmṛddhidaṃ muktidaṃ tathā |
athā'nyatparamaṃ tīrthaṃ nārmade cottare taṭe || 33 ||
[Analyze grammar]

vidyate kratavo yatra tīrthayātrāgatena ca |
janakena kṛtāstatra dakṣiṇātoṣitā dvijāḥ || 34 ||
[Analyze grammar]

dharmarājastathā cā'nye diśāṃ pālāḥ samāyayuḥ |
dharmarājo janakaṃ saṃprāhārghādi dadan nṛpam || 35 ||
[Analyze grammar]

tapasā dhyānayogena dānadevārcanairapi |
śivarevāprasādena jitā lokāstvayā'khilāḥ || 36 ||
[Analyze grammar]

janako dharmarājaṃ ca papraccha vinayena vai |
ke deśāḥ parvatāḥ puṇyāḥ kā nadyaścāśramāśca ke || 37 ||
[Analyze grammar]

kāni tīrthāni loke'smin yatra dattaṃ hutaṃ tapaḥ |
na kṣīyate manuṣyāṇāṃ tanme kathaya tattvataḥ || 38 ||
[Analyze grammar]

dharmaḥ prāha śṛṇu rājan śaṃkarasya mukhācchrutam |
kalmāṣapādo rājā''sīnmāthure maṇḍale purā || 39 ||
[Analyze grammar]

nābhāgākhyaśca rājā''sīt sāketamaṇḍale purā |
nābhāgasya vimānaṃ tu vyomni copari gacchati || 40 ||
[Analyze grammar]

kalmāṣapādayānaṃ tu bhūtale yāti nā'mbare |
iti hetoḥ śivaṃ natvā kalmāṣapādabhūpatiḥ || 41 ||
[Analyze grammar]

papraccha śṛṇvatāṃ sarvagaṇānāṃ saṃśayaṃ svakam |
puṣkare daśayajñāśca vidhattāśca mayā hara || 42 ||
[Analyze grammar]

gaṃgāyāṃ naimiṣāraṇye prabhāse śaśibhūṣaṇe |
prayāgarāje kāśyāṃ ca pratyeke śatakaṃ tathā || 43 ||
[Analyze grammar]

iṣṭaṃ sāgraṃ kratūnāṃ tu mayā tatra maheśvara |
adho yāti vimānaṃ me nābhāgasyā'mbaropari || 44 ||
[Analyze grammar]

kathamevaṃ nyūnatā me puṇye'haṃ yena nimnagaḥ |
śaṃbhuḥ prāha tadā taṃ vai kalmāṣapādabhūpatim || 45 ||
[Analyze grammar]

lakṣamedhaṃ nāmatīrthaṃ revāyā uttare taṭe |
śaṃkaro lakṣamedheśo rājate tatra nityaśaḥ || 46 ||
[Analyze grammar]

cakāra tatra nābhāgo yajñamekaṃ suvaiṣṇavam |
tena puṇyena yānaṃ vai nābhāgasyā'mbare sthitam || 47 ||
[Analyze grammar]

tvayā revātaṭe naiva yajñaḥ kṛto mahāphalaḥ |
tena nimnapradeśe te vimānaṃ yāti nā'mbare || 48 ||
[Analyze grammar]

narmadāyāḥ paraṃ tīrthaṃ tato naiva hi vidyate |
iti śrutvā ca kalmāṣacaraṇo nṛpatistataḥ || 49 ||
[Analyze grammar]

prayayau narmadātīraṃ daśayajñān cakāra ha |
vaiṣṇavaṃ cātha raudraṃ ca vājimedhaṃ ca vai kratum || 50 ||
[Analyze grammar]

kārīriṃ vājapeyaṃ ca viśvajitaṃ mahākratum |
puṇḍarīkaṃ naramedhaṃ gomedhaṃ vaiśvadaivatam || 51 ||
[Analyze grammar]

evaṃ yajñāṃścakārā'yaṃ jñānayajñaṃ tathā punaḥ |
lakṣmīnārāyaṇasaṃhitāyajñaṃ pracakāra saḥ || 52 ||
[Analyze grammar]

tato yānaṃ svayaṃ vyomni samutthāya samūrdhvagam |
yathākāmaṃ satyalokaṃ vaikuṇṭhaṃ ca yayau tataḥ || 53 ||
[Analyze grammar]

nābhāgasya vimānādvai hyuparyupari yāti tat |
evaṃ kalmāṣapādo vai kṛtvā brahmasamarpaṇam || 54 ||
[Analyze grammar]

jīvaddehena vaikuṇṭhaṃ gantuṃ yogyo'bhavattataḥ |
yasya kratau svayaṃ viṣṇurlakṣmyā sākamupasthitaḥ || 55 ||
[Analyze grammar]

viṣṇunā cārpitā mālā divyā kaṇṭhe'sya bhūbhṛtaḥ |
tena yogena vaikuṇṭhaṃ yātyāyāti kvacit kvacit || 56 ||
[Analyze grammar]

evaṃ rājā samartho'bhūt śrīviṣṇoḥ samprasādataḥ |
tattīrthaṃ jānakaṃ cānyat kālmāṣapādikaṃ tathā || 57 ||
[Analyze grammar]

vidyate narmadākūle pāvanaṃ mokṣadaṃ param |
athā'nyad vidyate ramyaṃ saptasārasvataṃ śubham || 58 ||
[Analyze grammar]

saptasārasvato nāma gandharvaḥ śivakiṃkaraḥ |
kailāse gāyanaṃ kṛtvā prayayau raivatācalam || 59 ||
[Analyze grammar]

vinā''jñāṃ śaṃkarasyā'tha tvāyayau sucireṇa saḥ |
nandī śaśāpa taṃ kopād vraja cāṇḍālatāṃ kṣitau || 60 ||
[Analyze grammar]

narmadāyāṃ vyatipāte snātvā yāsyasi mokṣatām |
ityevaṃ sa tu gāndharvaścāṇḍālayonitāṃ gataḥ || 61 ||
[Analyze grammar]

jātismaro'bhavat pṛthvyāṃ babhrāma nārmade taṭe |
snātvā revājale śaṃbhuṃ pūjayitvā vidhānataḥ || 62 ||
[Analyze grammar]

cāṇḍālayonisammukto gāndharvatāṃ yayau punaḥ |
saptasārasvataṃ tīrthaṃ mokṣadaṃ tatprakīrtitam || 63 ||
[Analyze grammar]

narmadādakṣiṇe tīre tvaśokavanikāsu ca |
aśokajananākhyaṃ sattīrthaṃ tvaparamuttamam || 64 ||
[Analyze grammar]

aghamarṣaṛṣestatrāśramo brāhmaṇaśobhitaḥ |
ṛṣayo yatra brahmiṣṭhā vicinvanti pramokṣaṇam || 65 ||
[Analyze grammar]

aghamarṣāśramaṃ dharmo vaiśyarūpeṇa cā''gamat |
jijñāsārthaṃ kīdṛśā vai ṛṣayo'tra vasanti nu || 66 ||
[Analyze grammar]

sa vaiśyo'tra tapaścakre brāhmaṇātiśayaṃ tataḥ |
brāhmaṇebhyaḥ sa pradadau mṛgacarmāṇi sarvaśaḥ || 67 ||
[Analyze grammar]

kaupīnāni tathā bhikṣāṃ tato nāśikamāyayau |
varṣamekaṃ vyatītaṃ ca vaiśyasya tāpasaiḥ saha || 68 ||
[Analyze grammar]

na bhogo na ca kārpaṇyaṃ na māno na ca matsaraḥ |
na doṣā dveṣarāgādyā jitaṃ sarvaṃ viśā tataḥ || 69 ||
[Analyze grammar]

saptasārasvataṃ tīrthaṃ nārmadaṃ tvāgamaddhi saḥ |
snātvā pupūja viṣṇuṃ śrīkṛṣṇanārāyaṇaṃ harim || 70 ||
[Analyze grammar]

tathā śaṃbhuṃ bāṇarūpaṃ pūjayāmāsa sādaram |
hariḥ pratyakṣatāṃ prāpya prāha tvaṃ vṛṣa eva yaḥ || 71 ||
[Analyze grammar]

tathāpi siddhatāṃ prāptastapasā ca viśeṣataḥ |
idaṃ vimānamāruhya divyabhogasukhaṃ kuru || 72 ||
[Analyze grammar]

putradārasnuṣopeto viṣṇulokamito vraja |
dharmaḥ prāha tadā viṣṇo ṛṣayo narmadātaṭe || 73 ||
[Analyze grammar]

atra daśasahasrāṇi vidyante ye tapodhanāḥ |
te sarve mama tapasā viṣṇulokaṃ prayāntu vai || 74 ||
[Analyze grammar]

imaṃ varamahaṃ manye śrīharereva nānyataḥ |
śrutvaivaṃ ṛṣayaḥ sarve sā'bhimānā'hamānvitāḥ || 75 ||
[Analyze grammar]

tiraścakrurhi taṃ vaiśyaṃ procuścāpi parasparam |
mahatāṃ bhūsurāṇāṃ vai vaiśyaḥ karoti lāghavam || 76 ||
[Analyze grammar]

vaiśyasya tapasā viprā yātā vaikuṇṭhamityapi |
loke darśayituṃ so'yaṃ varaṃ vṛṇoti śāṭhyataḥ || 77 ||
[Analyze grammar]

vaiśyasya śreṣṭhatāṃ loke jñāpayan sa vṛṇoti hi |
na vayaṃ tapasā tasya gacchāmo vai divaṃ prati || 78 ||
[Analyze grammar]

brāhmaṇasyā'vamānena vaiśyo'yaṃ va tariṣyati |
ityuktvā ṛṣayastaṃ ca vaiśyaṃ prāha prayāhi bhoḥ || 79 ||
[Analyze grammar]

vaiśyadharmaṃ gṛhāṇāpi kṛṣiṃ kuru gṛhe sthitaḥ |
na yogyastvaṃ tapaḥ kartuṃ jātyabhimānavānasi || 80 ||
[Analyze grammar]

gaccha gaccha gṛhaṃ mā cā''yāhi tvaṃ vai dvijāntikam |
ityuktaḥ sa dvijān dṛṣṭvā sābhimānakrudhānvitān || 81 ||
[Analyze grammar]

vimuktanāmakaṃ vipraṃ prajagāda sa karṣukaḥ |
brāhmaṇānāṃ paro dharmaḥ krodhābhāvaḥ praśāntatā || 82 ||
[Analyze grammar]

ahaṃmamatārāhityaṃ tadvān yaḥ sa ca bhūsuraḥ |
krodhāhaṃmamatāyukto brāhmaṇo naiva vidyate || 83 ||
[Analyze grammar]

tādṛśasya tapaḥ sarvaṃ śrāddhaṃ vā'pi ca niṣphalam |
daivatairapi durjñeyo gahano jātinirṇayaḥ || 84 ||
[Analyze grammar]

brahmakarmasamācāraṃ vaiśyaṃ brāhmaṇamucyate |
vrahmakarmavihīnaṃ ca vipraṃ vaiśyaṃ samucyate || 85 ||
[Analyze grammar]

niṣṭhuraṃ nirghṛṇaṃ krūraṃ kṛtaghnaṃ dīrghakopinam |
dvijaṃ vivādaśūraṃ ca dūrataḥ parivarjayet || 86 ||
[Analyze grammar]

ityuktvā vaiśyavaryaḥ sa virarāma kṣaṇaṃ tataḥ |
viprāḥ papracchurenaṃ tvaṃ ko'si vaiśyasvarūpadhṛk || 87 ||
[Analyze grammar]

vaiśyaḥ prāha ca dharmo'smi parīkṣārthaṃ samāgataḥ |
kīdṛśā brāhmaṇā yūyaṃ narmadātaṭavāsinaḥ || 88 ||
[Analyze grammar]

ahaṃmamate visṛjya tapaḥ kuruta cottamam |
roṣaṃ tu sarvathā tyaktvā bhajadhvaṃ parameśvaram || 89 ||
[Analyze grammar]

evaṃ vrahmavratenā'tra yūyaṃ muktiṃ gamiṣyatha |
atha te śamayāmāsurdharmād doṣānnijāṃstataḥ || 90 ||
[Analyze grammar]

dharmaṃ prapūjayāmāsurnirdoṣāḥ ṛṣayo'bhavan |
atha divyavimānāni tvāgatāni vṛṣāntike || 91 ||
[Analyze grammar]

vṛṣājñayā hi te sarve samāruhyā'ghamarṣaṇaḥ |
api dharmeṇa sārdhaṃ ca viṣṇunā ramayā saha || 92 ||
[Analyze grammar]

saptasārasvataṃ natvā yayurvaikuṇṭhameva ca |
śravaṇātpaṭhanāccāpi bhuktimuktipradaṃ hi tat || 93 ||
[Analyze grammar]

ityuktvā śaṃkaro devyai virarāma ca padmaje |
mayā tubhyaṃ paraṃ tīrthaṃ saptasārasvatātmakam || 94 ||
[Analyze grammar]

kathitaṃ muktidaṃ mokṣapradaṃ snāturviśeṣataḥ |
anekayajñaphaladaṃ putradāradhanapradam || 95 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne matsyātāpī saṃgamakalahaṃseśa bṛhatīnarmadāsaṃgamaśivanetrahṛdalakṣamedhaḥsaptasārasvatāditīrthāni setihāsacamatkārabhūtāni nirūpitānītināmā'ṣṭapañcāśadadhikapañcaśatatamo'dhyāyaḥ || 558 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 558

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: