Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 556 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi śaṃkarādyāḥ kṛtvā tīrthāni cārbude |
vyomayānairyayurvyomni paśyanto bhūtalādikān || 1 ||
[Analyze grammar]

satī ca pārvatī dṛṣṭvā suśobham ṛkṣaparvatam |
papraccha śaṃkaraṃ namrā ko'yaṃ prakāśate giriḥ || 2 ||
[Analyze grammar]

śaṃbhuḥ prāha mahānāste ṛkṣākhyaḥ parvato hyayam |
yatra vai ṛṣayaḥ santi tāpasā vanavāsinaḥ || 3 ||
[Analyze grammar]

oṃkārākhyo vasāmyatra tvayā sākaṃ hi ṛkṣake |
śrutvaivaṃ pārvatī prāha śaṃbho'tra bhūtale punaḥ || 4 ||
[Analyze grammar]

himālayāt samārabhya samudraṃ prati parvatāḥ |
kati tvadāśrayāḥ santi kati nadyaśca me vada || 5 ||
[Analyze grammar]

śaṃbhuḥ prāha śṛṇu haimi saptā'tra kulaparvatān |
mahendro malayaḥ sahyaḥ śuktimānṛkṣaparvataḥ || 6 ||
[Analyze grammar]

vindhyaśca pāriyātraśca hyete vai kulaparvatāḥ |
anye tu mandaraḥ śāraḥ kailāso dardurastathā || 7 ||
[Analyze grammar]

maināko vaidyuto vārandhamaḥ pāṇḍurakastathā |
tuṃgaprasthaḥ kṛṣṇagirirjayanta ṛṣyamūkakaḥ || 8 ||
[Analyze grammar]

airāvataśca gomantaścitrakūṭaḥ śrīparvataḥ |
cakorakūṭaḥ śrīśailaḥ śatruṃjitaḥ kṛtasmaraḥ || 9 ||
[Analyze grammar]

raivatādrirbaradādaḥ śālamālādayo'pi ca |
vartante pāvanāstīrthabhūmayastārakāḥ śubhāḥ || 10 ||
[Analyze grammar]

himācalo mahānāste pitā te'yutaśṛṃgavān |
tasmānnadyo nirgatā yāḥ svasārastava tāḥ śṛṇu || 11 ||
[Analyze grammar]

gaṃgā sindhuḥ śatadruśca vitastā ca sarasvatī |
vipāśā candrabhāgā ca sarayūryamunā tathā || 12 ||
[Analyze grammar]

irāvatī devikā ca kuhūrgomatī bāhudā |
dhūtapāpā dṛṣadvatī nisvīrā kauśikī tathā || 13 ||
[Analyze grammar]

cakṣuṣmatī gaṇḍakī ca lohitā brahmaputrakaḥ |
yāḥ samudraṃ yathānimnaṃ mimīluḥ puṇyapāvanāḥ || 14 ||
[Analyze grammar]

pāriyātrodbhavāścāpi samākarṇaya śobhane |
vedasmṛtirvedavatī sindhuparṇā carmaṇvatī || 15 ||
[Analyze grammar]

candranābhā rohipārā nāśadā''cāranāmikā |
vedatrayī vidiśā ca vapantī tāḥ samudragāḥ || 16 ||
[Analyze grammar]

nadīḥ ṛkṣaprasūtāśca śṛṇu tvaṃ pāvanīḥ śubhāḥ |
śoṇo jyotīrathā cāpi narmadā surasā tathā || 17 ||
[Analyze grammar]

mandākinī daśārṇā ca tamasā pippalā tathā |
citrakūṭā karatoyā citrotpallā piśācikā || 18 ||
[Analyze grammar]

viśālā vaṃjukā vāluvāhinī virajā tathā |
śuktimatī paṃkinī ca rātrī tāḥ ṛkṣaputrikāḥ || 19 ||
[Analyze grammar]

vindhyapādodbhavāścāpi śṛṇu pāpavināśinīḥ |
śubhā tāpī payoṣṇī ca maṇijālā kumudvatī || 20 ||
[Analyze grammar]

veṣṇā pāśā vaitaraṇī śīghrādā'ntyā girā tathā |
durgā toyā vaidipālā vindhyaparvatajāśca tāḥ || 21 ||
[Analyze grammar]

sahyapādodbhavāścāpi śṛṇu nadīḥ samudragāḥ |
godāvarī bhīmarathī kṛṣṇā veṇī ca vañjrulā || 22 ||
[Analyze grammar]

tuṃgabhadrā suprayogā bāhyakāverīti smṛtā |
malayācalajā nadyastāmraparṇyutpalāvatī || 23 ||
[Analyze grammar]

puṣpāvatī śatamālā etāścāpi samudragāḥ |
mahendratanayā nadyastriyāmā ikṣulā tathā || 24 ||
[Analyze grammar]

ṛṣikulyā trivindālā vaṃśavarā ca mūlinī |
atha śuktimatī nadyaḥ palāśinī ca lūtasī || 25 ||
[Analyze grammar]

ṛṣikā mandagāmā ca samudragāstu tā api |
etā mahattamā nadyastathā gomatī bhadrikā || 26 ||
[Analyze grammar]

ojasvatī svarṇarekhā nāganadī ca devikā |
sābhramatī hiraṇyā ca nyaṃkumatī śatruṃjitā || 27 ||
[Analyze grammar]

manoramā candrakalā nārāyaṇī māheśvarī |
etāścānyā bhavantyeva pāpaghnyo mokṣadāyikāḥ || 28 ||
[Analyze grammar]

śrutvā caivaṃ satī śaṃbhuṃ samuvāca tataḥ param |
etāsu nātha kutra tvaṃ samūrto vartase vad || 29 ||
[Analyze grammar]

śaṃbhuḥ prāha ca revāyāṃ varte'haṃ liṃgamūrtikaḥ |
narmadākaṃkarāḥ sarve śaṃkarā iti me sthitiḥ || 30 ||
[Analyze grammar]

pārvatī prāha me vāñchā jāyate narmadātaṭam |
draṣṭuṃ darśaya revāṃ me yasmāt sā nirgatā tathā || 31 ||
[Analyze grammar]

yatra praviṣṭā cābdhau sā sarvāṃ darśaya me śiva |
tathāstviti haraḥ prāha ṛkṣe cāvātarat tadā || 32 ||
[Analyze grammar]

pārvatyā sahitaḥ śaṃbhustathā svagaṇakoṭibhiḥ |
revā yasmānniḥsasāra tatraivā'vātatāra ha || 33 ||
[Analyze grammar]

ṛkṣe ca parvate sarve nyūṣu sasnurviśaśramuḥ |
jalaṃ papurbhojanāni cakrustataśca pārvatī || 34 ||
[Analyze grammar]

gaṇānāṃ tu sabhāmadhye śaṃkaraṃ samapṛcchata |
revodbhavaṃ mama brūhi tathā tīrthāni cāṃjasā || 35 ||
[Analyze grammar]

śaṃkarastāṃ narmadāyā āgamaṃ nijagāda ha |
śṛṇu haimi purā daityo hiraṇyakaśipurmahān || 36 ||
[Analyze grammar]

devādīnardayāmāsa devā nārāyaṇaṃ yayuḥ |
viṣṇuṃ vijñāpayāmāsurdaityaduḥkhaṃ sudāruṇam || 37 ||
[Analyze grammar]

viṣṇurnṛsiṃharūpeṇa hatavān dānaveśvaram |
tato devairarthiteyaṃ pāvanārthaṃ harergṛhāt || 38 ||
[Analyze grammar]

vaikuṇṭhātpāvanī mūrtiḥ revā divyasvarūpiṇī |
nārāyaṇasya bhaktā yā divyā dāsī susevikā || 39 ||
[Analyze grammar]

jalarūpā svayaṃ bhūtvā devaiḥ saha samāyayau |
svarge sā devaloke vai tasthau ca vahuvatsarān || 40 ||
[Analyze grammar]

atha rājā'bhavat pṛthvyāṃ hiraṇyatejānāmataḥ |
somavaṃśodbhavaḥ so'yaṃ tvekadā tapase vane || 41 ||
[Analyze grammar]

yayau tapaścacārāti brāhmaṇānāṃ samājñayā |
mahādevasya tuṣṭyarthaṃ hitāya dehadhāriṇām || 42 ||
[Analyze grammar]

narmadāyā bhuvi tvānayanārthaṃ sa janādhipaḥ |
mahādevaṃ cā'parokṣaṃ dadarśa nṛpatistadā || 43 ||
[Analyze grammar]

vavre varaṃ narmadāyāḥ pṛthvyāmāgamanaṃ śubham |
sarveṣāṃ dehināṃ yena samuddhāro bhavediti || 44 ||
[Analyze grammar]

śaṃbhuḥ prāha tathā'stvetat tvayā samyag vicāritam |
sasmāra narmadāṃ sāpi śaṃkarāgre hyupasthitā || 45 ||
[Analyze grammar]

śaṃbhuḥ prāha bhuvaṃ yāhi reve mokṣasya hetave |
janakalyāṇadā tatra bhava pāpapraṇāśinī || 46 ||
[Analyze grammar]

revā prāha nirādhārā kutra tiṣṭhāmi śaṃkara |
śaṃbhuḥ prāha nagaścāste tūdayācalanāmakaḥ || 47 ||
[Analyze grammar]

sa tvāṃ dhārayituṃ śaktastacchṛṃge'vatara priye |
tataḥ sā narmadā svargādavātatāra vai śanaiḥ || 48 ||
[Analyze grammar]

hiraṇyatejāstasyāstu salilaiḥ samatarpayat |
pitṝn pitāmahādīṃśca tilodakāni vai dadau || 49 ||
[Analyze grammar]

uddhṛtāḥ pitaraḥ sarve yayuḥ svargaṃ ca mokṣaṇam |
so'yaṃ nārmadavārbhiśca pavitro'sti pade pade || 50 ||
[Analyze grammar]

narmadā varṇyate seyaṃ saptakalpānugāminī |
te deśāḥ parvatāḥ puṇyāste grāmāste'pi cāśramāḥ || 51 ||
[Analyze grammar]

yatra yātrā saricchreṣṭhā narmadā saptakalpagā |
tribhiḥ sārasvataṃ puṇyaṃ saptāhena tu yāmunam || 52 ||
[Analyze grammar]

sadyaḥ punāti gāṃgeyaṃ darśanādeva narmadā |
revātaṭeṣu ye vṛkṣāḥ patitāḥ kālaparyaye || 53 ||
[Analyze grammar]

narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim |
revāyā yatra kutrāpi saṃgame ca taṭe'pi vā || 54 ||
[Analyze grammar]

snānaṃ dānaṃ japo homaḥ svādhyāyaḥ pitṛpūjūnam |
devabhaktirmahādīkṣā nyāso dehavisarjanam || 55 ||
[Analyze grammar]

yatkiñcit syānmanuṣyāṇāmanantaphaladaṃ bhavet |
nārmade mūlatīrthe tad vājimedhaphalapradam || 56 ||
[Analyze grammar]

kulānāṃ śatamāgāmi samatītaṃ tathā śatam |
uddharedātmanā sārdhaṃ revātīrthāvagāhanāt || 57 ||
[Analyze grammar]

bhūdānasya pradātrā'tra rājyaprāptiṃ labhed dhruvam |
narmadātoyapānasya snānasya prekṣaṇasya ca || 58 ||
[Analyze grammar]

api cāndrāyaṇaśatādadhikaṃ phalamasti vai |
prātaryo narmadāṃ puṇyāṃ smarenmokṣaṃ labhettu saḥ || 59 ||
[Analyze grammar]

udayādristhitāṃ tāṃ cānināya bhūtale punaḥ |
purūravākhyarājarṣiḥ somavaṃśe babhūva yaḥ || 60 ||
[Analyze grammar]

candrapurīmahārājyaṃ sārvabhaumaṃ cakāra saḥ |
nirābādhāḥ prajāstasya bhavaddāridryavarjitāḥ || 61 ||
[Analyze grammar]

cirāyuṣo janāścāsan kāmadughāśca dhenavaḥ |
kauśeyapaṭṭavastrāśca narā nāryo vibhūṣitāḥ || 62 ||
[Analyze grammar]

vṛkṣe vṛkṣe rasadhārā dharaṇiḥ sasyaśālinī |
evaṃ rājñā kṛte rājye sarvaṃ siddhimayaṃ hyabhūt || 63 ||
[Analyze grammar]

tena sūryagrahe hastivājigobhavanāni ca |
svarṇarūpyakaratnāni dāne dattāni bhūriśaḥ || 64 ||
[Analyze grammar]

atarpayat pitṝṃścāpi havyakavyena bhūpatiḥ |
tadāścaryamabhūd rājño pitṝṇāṃ darśane śṛṇu || 65 ||
[Analyze grammar]

atikaṣṭena pitaro jalaṃ pibanti vīkṣitam |
kṣutkṣāmakaṇṭhatālvoṣṭhān kaśmalāṃśca mṛdaṃbhasā || 66 ||
[Analyze grammar]

nagnān malinavastrāṃśca śataśo'tha sahasraśaḥ |
dṛṣṭvā purūravā rājā natvā pitṝnuvāca ha || 67 ||
[Analyze grammar]

ke yūyaṃ vikṛtākārāḥ pretabhūtā bubhukṣitāḥ |
kathayadhvaṃ yathā mokṣo bhavetpretasvarūpataḥ || 68 ||
[Analyze grammar]

pitarastu nṛpaṃ prāhurvayaṃ vai tava pūrvajāḥ |
sadiddhīnamidaṃ kṣetraṃ dharmakarmavivarjitam || 69 ||
[Analyze grammar]

na vai tīrthaṃ vinā muktistīrthaṃ cānaya bhūmiṣu |
ityuktvā te yayuryāmyāṃ diśaṃ rājāpi tatkṣaṇāt || 70 ||
[Analyze grammar]

putre rājyadhuraṃ nyasya yayāvudayaparvatam |
kandamūlaphalāhāraḥ śivapūjāparāyaṇaḥ || 71 ||
[Analyze grammar]

bhaktiṃ cakāra paramāṃ tayā tuṣṭo maheśvaraḥ |
pratyakṣo'bhūduvācainaṃ bhūpaṃ varaṃ vṛṇu nṛpa || 72 ||
[Analyze grammar]

rājā vavre saptakalpavahāṃ śrīnarmadāṃ nadīm |
pitṝṇāṃ tāraṇārthaṃ vai bhūmiṣu tvavatāraya || 73 ||
[Analyze grammar]

śaṃbhunā bhaktatuṣṭyarthamāhūtā narmadā nadī |
makarāsanamārūḍhā divyābharaṇabhūṣitā || 74 ||
[Analyze grammar]

projjvalā yuvatī kanyā nārāyaṇāṃgasaṃbhavā |
sarvasaubhāgyasampannā kṛṣṇakuntalaśobhanā || 75 ||
[Analyze grammar]

āgatya śaṃkaraṃ natvovāca kathaṃ nu saṃsmṛtā |
śivaḥ prāha tvadarthaṃ vai caturdaśasahasrakam || 76 ||
[Analyze grammar]

varṣāṇāṃ nṛpatistepe hiraṇyataijaso nṛpaḥ |
bhāvāt pitṛpramokṣārtham ṛkṣādrau tvaṃ prayāhi vai || 77 ||
[Analyze grammar]

pretarūpān sarvapitṝn narakasthān samuddhara |
ityuktvā vyomamārgeṇa revā ṛkṣādrimāyayau || 78 ||
[Analyze grammar]

śaṃbhustasyai dadāvagryaṃ sudṛḍhamṛkṣaparvatam |
gaganāt pracyutā revā papāta parvatopari || 79 ||
[Analyze grammar]

purūravāḥ sa rājarṣirnarmadāṃ tvidamabravīt |
anugrahaḥ kṛto devi pitṝṇāṃ tāraṇāya me || 80 ||
[Analyze grammar]

rājñā tatastatra nadyāṃ snātvā surāḥ sutarpitāḥ |
pitarastarpitāścāpi piṇḍādyaistoṣitāstathā || 81 ||
[Analyze grammar]

narakāduddhṛtāḥ sarve devayānapathe sthitāḥ |
kṛmikīṭapataṃgādyāḥ pakṣiṇaścāṇḍajāśca ye || 82 ||
[Analyze grammar]

eṣo'vatāraśca puna ādikalpe kṛte yuge |
evaṃ sā śrīkṛṣṇanārāyaṇavāmāṃgajā satī || 83 ||
[Analyze grammar]

kanyā śrīnarmadādevī devaiḥ svargaṃ samāhṛtā |
svargādudayaśikharaṃ nītā hiraṇyatejasā || 84 ||
[Analyze grammar]

udayādreḥ ṛkṣaśailaṃ purūravā nināya ca |
tato bhūbhāgamāpannā pāvanī cābdhigā'bhavat || 85 ||
[Analyze grammar]

snānāvagāhanātpānātsmaraṇātkīrtanādapi |
anekabhavajaṃ ghoramaghaṃ sarvaṃ vinaśyati || 86 ||
[Analyze grammar]

atha prāpte prathame ca kalau nadyaśca sarvaśaḥ |
pañcasāhasrasaurānte yayuḥ svargaṃ tadā punaḥ || 87 ||
[Analyze grammar]

prāpte kṛte'bhavad rājā purukutsaḥ pratāpavān |
tapastepe narmadāyā avatārāya vai punaḥ || 88 ||
[Analyze grammar]

mayā tuṣṭena tasmai ca varo'rpitastatastu sā |
smṛtā revā samāyātā mamā''jñayā bhuvaṃ prati || 89 ||
[Analyze grammar]

paryaṃkaparvate ramye veṇustambe hyavātarat |
paryaṃkānniḥsṛtā vegād vāruṇīṃ diśamabdhigā || 90 ||
[Analyze grammar]

purukutsaṃ patiṃ kṛtvā śāpāt samudratāṃ gatā |
vartate pāvanī loke svargasopānapaddhatiḥ || 91 ||
[Analyze grammar]

ye'pyadharmaratā loke narmadāyāṃ mṛtā yadi |
te'pi rudratvamāyānti revātoyaprasaṃgataḥ || 92 ||
[Analyze grammar]

tatra vaiṇyeśvaraṃ devaṃ veṇumūle vyavasthitam |
ādyaṃ tīrthaṃ paraṃ taddhi pāpatāpapraṇāśanam || 93 ||
[Analyze grammar]

revodgamottare bhāge'nantapuraṃ supattanam |
ṛṣyāśramātmakaṃ tvāste divyaṃ muktipradaṃ sadā || 94 ||
[Analyze grammar]

vyāsāśramaṃ purā tatra sadāsītpāvanaṃ param |
śaivakṣetraṃ paraṃ tīrthaṃ vidyate śāśvataṃ śubham || 95 ||
[Analyze grammar]

utpalāvarttanāmā ca mādhavo yatra tiṣṭhati |
sahasramastako viṣṇurvartate pāvane sthale || 96 ||
[Analyze grammar]

krośamātraṃ harikṣetraṃ narmadāyāṃ prakathyate |
revāyā uttare kūle kapilātīrthamuttamam || 97 ||
[Analyze grammar]

tripurītīrthamatrā'sti śaṃkarastatsvarūpadhṛk |
krośadvayapramāṇaṃ tad vidyate svargadaṃ śubham || 98 ||
[Analyze grammar]

tripuraṃ vinihatyaiva viśaśrāma kṣaṇaṃ haraḥ |
tīrthaṃ tatpāvanaṃ svargamokṣadaṃ snānamātrataḥ || 99 ||
[Analyze grammar]

ityevaṃ śaṃkaraḥ prāha pārvatīṃ narmadāsakhīm |
mayoktaṃ tu purā vṛttaṃ lakṣmi te manasepsitam || 100 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne narmadāyā brahmalokādudayācalāgamastataḥ ṛkṣādryāgamastatobhūtalāvatarastato veṇutīrthā'nantapuratīrthādītihāseṣu purūravaso nṛpasya revāvatāreṇa pitruddhārādinirūpaṇanāmā ṣaṭapaṃcāśadadhikapañcaśatatamo'dhyāyaḥ || 256 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 556

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: