Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 555 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi tataḥ śaṃbhuḥ pārvatīṃ prāha cārbude |
tīrthānyanyāni te vacmi pāpanāśakarāṇi hi || 1 ||
[Analyze grammar]

tatrā''ste caṇḍikātīrthaṃ vipraiścaṇḍī samarcitā |
sthāpitā vedamantraiśca mahiṣāsuranāśinī || 2 ||
[Analyze grammar]

arbude jāhnavīkuṇḍaṃ śikhare vidyate śubham |
yatra gaṃgā śaṃkareṇa labhate vatsarāntare || 3 ||
[Analyze grammar]

sahayogaṃ tu sevāyāṃ varadānena cārbude |
athā'caleśvaraṃ tīrthaṃ śaivaṃ tatra ca vidyate || 4 ||
[Analyze grammar]

yatra pūrve pāpacāraḥ kuṣṭhakṣāmatanurnaraḥ |
bhikṣārthamāgatastatra saktūbhikṣāmavāpa saḥ || 5 ||
[Analyze grammar]

kuḍave nyasya rātrau sa suptastatra kṣaṇaṃ yadā |
tāvat śvā prasamāgatya bhakṣayāmāsa saktukam || 6 ||
[Analyze grammar]

anye śvānaḥ samāgatya śunā kurvanti vigraham |
unnidraḥ so'bhavacchrutvā saktūnāśaṃ dadarśa ca || 7 ||
[Analyze grammar]

tato vai kevalaṃ vāri pītvā snātvā drumāntike |
suṣvāpa ca tataḥ prātaśconnidraḥ sa babhūva ha || 8 ||
[Analyze grammar]

yāvat paśyati cātmānaṃ devagandharvasannibham |
jalasnānaprapānādeḥ pratāpaṃ jñātavāṃśca saḥ || 9 ||
[Analyze grammar]

atha kālāntare daivavaśāt sa nidhanaṃ gataḥ |
tato jātismaro jāto vidarbhādhipatergṛhe || 10 ||
[Analyze grammar]

bhīmo nāma nṛpaśreṣṭho damayantīpitā hi saḥ |
śune saktūpradānasya phalaṃ rājyamavāpa saḥ || 11 ||
[Analyze grammar]

gatvā tatra dadātyeva saktūn vai prativāsaram |
papracchurgālavādyāstaṃ kathaṃ saktūn dadāsi vai || 12 ||
[Analyze grammar]

hastyaśvarathadānāni dīyante na kathaṃ tvayā |
sa tadā kathayāmāsa prāgbhavasyā'dbhutaṃ phalam || 13 ||
[Analyze grammar]

saktūdānaprabhāveṇa rājyaṃ prāptaṃ yato mayā |
saktavo mama vai tīrthe śvabhistatra hi bhakṣitāḥ || 14 ||
[Analyze grammar]

mayā snānaṃ tathā pītaṃ jalaṃ puṇyapradaṃ tataḥ |
kṣīṇapāpo'bhavaṃ rājā karomi saktudānakam || 15 ||
[Analyze grammar]

jñātvā dānena saktūnāṃ phalaṃ me śāśvataṃ bhavet |
tīrthe'tra muktisaṃyukte bhaktyā saktūn dadāmi hi || 16 ||
[Analyze grammar]

śrutvā te munayaḥ sarve vismayaṃ paramaṃ gatāḥ |
sādhu sādhu paraṃ rājannityabruvan punaḥ punaḥ || 17 ||
[Analyze grammar]

etasya paṭhanādvāpi śravaṇādapi bhūpatiḥ |
bhavedatra paratrāpi śāśvataṃ sukhamāpnuyāt || 18 ||
[Analyze grammar]

kulasantāraṇaṃ tīrthaṃ vartate cārbudācale |
purā tvāsīt pāpakarmarataścā'prastutābhidhaḥ || 19 ||
[Analyze grammar]

nṛpaḥ satkāraśūnyaśca jñānadānavivarjitaḥ |
nyāyato'nyāyato vāpi karoti dhanasaṃgraham || 20 ||
[Analyze grammar]

tato vārdhakyamāpanno vṛddhairanyaiśca bodhitaḥ |
kuru rājan dharmakāryaṃ maraṇādau śubhaṃ bhavet || 21 ||
[Analyze grammar]

rājā prāha balaṃ dharmo balena ca kṛtaṃ mayā |
dhanaṃ rājyaṃ dāragṛhaṃ tathā'nyattvarjitaṃ bahu || 22 ||
[Analyze grammar]

nā'smāccā'sti paro dharma indriyatṛptidāt paraḥ |
ityuktā maunamādāya yayuḥ svaṃ svaṃ niketanam || 23 ||
[Analyze grammar]

athā'nte tasya pitaro duḥkhitā ūcureva tam |
vayaṃ śuddhasamācārā dānadharmaparāḥ purā || 24 ||
[Analyze grammar]

puṇyaiḥ svargaṃ gatāścādya kuputreṇa nipātitāḥ |
tvaṃ tu kuputraḥ sañjāto dharmakāryavivarjitaḥ || 25 ||
[Analyze grammar]

tataścoddhara naḥ sarvān kṛtvā kiñcicchubhārjanam |
karmabhistava pāpātman vayaṃ narakamāśritāḥ || 26 ||
[Analyze grammar]

narakaṃ daśa yāsyanti bhaviṣyāśca tvayā yutāḥ |
śrutvā rājā paraṃ duḥkhamavāpa prāha yoṣitam || 27 ||
[Analyze grammar]

patnī prāha tathā śrutvā pitṝnuddhara śobhanaiḥ |
rājā viprān samāhūya pitṛmedhaṃ cakāra ha || 28 ||
[Analyze grammar]

tīrthayātrāṃ tathā cakre cārbude'pi samāgataḥ |
kulasantāraṇaṃ prāpya snānaṃ tatra cakāra saḥ || 29 ||
[Analyze grammar]

jalāñjalīn dadau smṛtvā pitṝn pitāmahādikān |
vimuktāḥ pitaro raudrānnarakātsupraharṣitāḥ || 30 ||
[Analyze grammar]

tato divyavimānasthā divyamālāmbarānvitāḥ |
tamūcustāritāḥ sarve vayaṃ putra tvayā'dhunā || 31 ||
[Analyze grammar]

yasmāt kulaṃ tvayā putra tīrthe'smiṃstāritaṃ tataḥ |
kulasantāraṇaṃ nāma tīrthametad bhaviṣyati || 32 ||
[Analyze grammar]

āgaccha tvaṃ svaputrāya vasave'rpayya bhūdhuram |
divaṃ pratīti saṃśrutvā'prastutaṃ svadhuraṃ sute || 33 ||
[Analyze grammar]

datvā pitṛvimānaṃ ca samāruhya gato divam |
eṣaḥ prabhāvastīrthasya mayā te kathitaḥ priye || 34 ||
[Analyze grammar]

tato gacchet paraṃ tīrthaṃ parśurāmāśramātmakam |
tapastaptaṃ yatra tena prāptānyastrāṇi śaṃkarāt || 35 ||
[Analyze grammar]

rāmatīrthamiti khyātaṃ pāpatāpapraṇāśanam |
tatra vārihrade snātvā bhuktiṃ muktimavāpnuyāt || 36 ||
[Analyze grammar]

tato gacched brahmapadaṃ tīrthaṃ paramaśobhanam |
purā brahmā'rthito viprairmokṣadaṃ dehi vastu naḥ || 37 ||
[Analyze grammar]

brahmā prāha dadāmyeva padaṃ me tasya pūjanāt |
janānāṃ mokṣaṇaṃ syāccaraṇāravindasevanāt || 38 ||
[Analyze grammar]

spṛśantu ṛṣayaḥ sarve devāścāpi padaṃ mama |
pūjayiṣyanti saṃprāpte kārtike pūrṇimādine || 39 ||
[Analyze grammar]

toyaiḥ phalaiśca kusumairgandhabhojyānulepanaiḥ |
te yāsyanti na sandeho mama lokaṃ sudurlabham || 40 ||
[Analyze grammar]

pitāmahapadaṃ cārcya bhuktimuktipradaṃ hi tat |
tatra vai vartate mukhyaṃ puṣkaraṃ trividhaṃ priye || 41 ||
[Analyze grammar]

padmajasya sadā'bhīṣṭaṃ brahmaṇā ca purā kṛtam |
vaśiṣṭhādyā ṛṣayo vai purā satraṃ samācaran || 42 ||
[Analyze grammar]

brahmā tu satyalokādvai yajñe tatra samāgataḥ |
trisandhyārthaṃ pragantavyaṃ satyaloke punaḥ punaḥ || 43 ||
[Analyze grammar]

brahmaṇā munibhiścāpi vicāryaiva ca lāghavam |
satyalokāt samānītaṃ puṣkaraṃ cārbudācale || 44 ||
[Analyze grammar]

yāvat satraṃ cārbude vai sandhyā teṣāṃ babhūva ha |
tatrā'nyāni puṣkarāṇi samājagmustadā bhuvi || 45 ||
[Analyze grammar]

uttamaṃ puṣkaraṃ vyomni madhyamaṃ śikharopari |
tṛtīyaṃ tu pṛthivyāṃ vai sarovaramabhūttathā || 46 ||
[Analyze grammar]

kārtike pūrṇimāyāṃ ye snānaṃ kurvanti bhāvataḥ |
teṣāṃ lokāḥ śāśvatāśca svargādyā api bhogadāḥ || 47 ||
[Analyze grammar]

tatrottare ca sāvitrīkuṇḍaṃ vai pāpanāśanam |
brahmaṇaḥ pratimā ramyā darśanānmokṣadāyinī || 48 ||
[Analyze grammar]

dhundhumāro'bhavat pūrvaṃ bhaktaḥ śrīśaṃkarasya ha |
umāmaheśvarastena sthāpito bhavanāśanaḥ || 49 ||
[Analyze grammar]

taṃ devaṃ paripūjyaiva nimitīrthaṃ samācaret |
yatra vai niminā rājñā vārdhakye cārbudācale || 50 ||
[Analyze grammar]

lomaśo'pi tadā tatra bahvarṣibhiḥ samāgataḥ |
brahmayajñaḥ kṛtastatra viṣṇuyāgaśca vartitaḥ || 51 ||
[Analyze grammar]

rudrayāgaḥ kṛtaścāpi saṃhitāyāḥ kathā kṛtā |
mahotsave samastāni jambūdvīpagatānyapi || 52 ||
[Analyze grammar]

tīrthāni tvāyayustatrā'vabhṛthārthaṃ jalāśaye |
jambūtīrthaṃ tu tajjātaṃ pratyayārthaṃ drumastathā || 53 ||
[Analyze grammar]

jambūvṛkṣo'bhavattatra divyo drāk saṃvyajāyata |
tatra snānaṃ nimiścakre sarvatīrthamaye tataḥ || 54 ||
[Analyze grammar]

sadehaḥ sa gataḥ svargaṃ divyo bhūtvā suropamaḥ |
etat sarvaṃ tvarbudasya māhātmyaṃ pārvati tava || 55 ||
[Analyze grammar]

samākhyātaṃ mama sthānamayaṃ puṇyapradaṃ priye |
arbudastu svayaṃ tīrthaṃ tatra tīrthāni koṭiśaḥ || 56 ||
[Analyze grammar]

vasanti ca nivatsyanti guṇakarmādibhiḥ satām |
pārvati te prasaṃgena śraddhayā ca mayā'pi vai || 57 ||
[Analyze grammar]

kṛtāni bahutīrthāni dhanyo'haṃ vai tvayā priye |
yasya patnī devaparā bhaktimatī pareśvare || 58 ||
[Analyze grammar]

dharmakārye samutsāhā saśraddhā puṇyakarmaṇi |
ātithye'tiprasannā ca satsevāyāṃ śubhādarā || 59 ||
[Analyze grammar]

ātmakārye'tivegā ca jñāne premavatī sadā |
yaśasyevā'nusandhānavatī japaparāyaṇā || 60 ||
[Analyze grammar]

tapaḥśaucādisaṃyuktā homayajñaparāyaṇā |
bhartṛdevā pitṛdevā bhṛtyarakṣākarī tathā || 61 ||
[Analyze grammar]

gobhūbrāhmaṇasādhūnāṃ sādhvīnāṃ mānakāriṇo |
sarvabhūtātmabhūtasya nārāyaṇasya kiṃkarī || 62 ||
[Analyze grammar]

kṣamayā pṛthivītulyā vairāgye vṛkṣasadṛśī |
sauśīlye brahmatulyā ca sevane snehapātrikā || 63 ||
[Analyze grammar]

sahāye stambhavannityaṃ dāne cātmasamarpiṇī |
paraloke sahāyā ca dhanyastasya gṛhāśramaḥ || 64 ||
[Analyze grammar]

sa eva sādhuratrokto yasya patnī pativratā |
yasya nāsti tathā patnī na sa sādhuḥ sa pāpavān || 65 ||
[Analyze grammar]

yasya patnī kaṭu vakti krūraṃ cakṣuḥ karoti ca |
karoti roṣavad vaktraṃ mānasaṃ na dadātyapi || 66 ||
[Analyze grammar]

dhik tasya jīvanaṃ loke nirayaścātra tasya vai |
yasya gṛhe na vai puṇyaṃ nāsti sevā tu śārṅgiṇaḥ || 67 ||
[Analyze grammar]

nāsti bhojyasamutsāho nāsti vastrādi śobhanam |
nāsti premamayī vāṇī nāsti snehāvalokanam || 68 ||
[Analyze grammar]

nare nāryāṃ ca vā'patye tasya janma nirarthakam |
dhanyo'haṃ kṛtakṛtyo'haṃ yasyedṛśī satī priyā || 69 ||
[Analyze grammar]

tvayā'smi sarvadā dhanyo virakto raktayā saha |
udvegaṃ strīkṛtaṃ labdhvā yānti tvanye vanāntaram || 70 ||
[Analyze grammar]

na teṣāṃ vanavāsena siddhirbhavati tādṛśī |
yādṛśī strīprasādena gṛhasthasyā'pi saṃbhavet || 71 ||
[Analyze grammar]

abalānāmanāthānāṃ bālānāṃ rogiṇāṃ tathā |
daridrāṇāṃ kṣudhitānāṃ tṛṣitānāṃ vivastriṇām || 72 ||
[Analyze grammar]

nirāśrayāṇāṃ lokānāṃ satāṃ satīnāṃ yoginām |
āśīrvādāḥ phalantyatra drutaṃ siddhipradā hi te || 73 ||
[Analyze grammar]

yatra devyo ramaṇyaśca modante gṛhamedhinām |
tatra lakṣmīḥ sampadaśca svargaṃ mokṣo'sti dharmiṇām || 74 ||
[Analyze grammar]

yatra sarvavidhā śāntirnirvṛttirvidyate'niśam |
tatra mokṣo bhavatyeva dhanyo'haṃ tādṛśo gṛhī || 75 ||
[Analyze grammar]

yo gṛhastho divārātraṃ dhanaṃ tvarjayati dhruvam |
bhāravāhī na jānāti rakṣaṇaṃ strīkuṭumbinām || 76 ||
[Analyze grammar]

bhojanaṃ cāsanaṃ vastuyojanaṃ tūtsavādikam |
dhanaṃ tasya nirarthaṃ vai niḥśvāsadagdhameva tat || 77 ||
[Analyze grammar]

yaddhanaṃ naiva devānāṃ gṛhasthānāṃ kuṭumbinām |
vaṃśyānāṃ ca nijānāṃ ca bhogyaṃ tanmṛttikāsamam || 78 ||
[Analyze grammar]

yaḥ patirna prasanno'sti hāsyānano na dṛśyate |
prasannaśabdaḥ premāḍhyaḥ snehanetro na dṛśyate || 79 ||
[Analyze grammar]

samānahṛdayo nāsti nāsti bhāvayutastathā |
nā'nugrahaṃ vidhatte ca na cā''vaśyakatāṃ caret || 80 ||
[Analyze grammar]

na rameta ramayedvā na ca dhyānaṃ karoti ca |
na cāhvayati miṣṭena nā''kārayati vai hṛdā || 81 ||
[Analyze grammar]

na vā miṣṭaṃ bhojayedvā pāyayenmadhuraṃ na ca |
madhu sammelayennaiva milatyeva na nirjane || 82 ||
[Analyze grammar]

na ca spṛśati saukhyārthaṃ smarennaiva śubhasthale |
na pṛcched gṛhiṇībhāvaṃ mānasaṃ na ca rañjayet || 83 ||
[Analyze grammar]

kiṃ tena patinā loke vṛthā tasyā janurbhuvi |
tasmād devi tvayā rakṣyo vairāgye saṃsthito'pyaham || 84 ||
[Analyze grammar]

tvayaiva mama gārhasthyaṃ prakāśameti sarvathā |
tvayā pūrvaṃ tapaḥ kṛtvā mama mūlyaṃ pravardhitam || 85 ||
[Analyze grammar]

tvayā dagdhvā satīdehaṃ devatvaṃ mama vardhitam |
tvayā daityāṃstathā hatvā svāmiśraiṣṭhyaṃ prakāśitam || 86 ||
[Analyze grammar]

tvayā putrau gaṇaskandau dattvā me pūjyatā kṛtā |
tvayaiva devi gārhasthyaṃ svarge mokṣo vane'pi me || 87 ||
[Analyze grammar]

tvayaiva devi tīrthāni kṛtānyadya mayā bhuvi |
gamiṣyāmo'dhunā naijaṃ kailāsaṃ vada kiṃ param || 88 ||
[Analyze grammar]

yadyat te rocate haimi vada sampādayepsitam |
ityuktvā virarāmā'sau śaṃkaro lokaśaṃkaraḥ || 89 ||
[Analyze grammar]

ityevaṃ kathitaṃ lakṣmi tubhyaṃ cārbudatīrthakam |
pāpatāpaharaṃ mokṣakaraṃ śāntikaraṃ param || 90 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne'rbudācale caṇḍikātīrthajāhnavīkuṇḍā'caleśvarabhīmatīrthakulasantāraṇatīrthaparśurāmatīrthabrahmapadatīrthatripu |
ṣkarasāvitrīkuṇḍanimitīrthānāṃ sopākhyānaṃ varṇanaṃ śivakṛtā satīpraśaṃsā cetinirūpaṇanāmā pañcapañcāśadadhikapañcaśatatamo'dhyāyaḥ || 555 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 555

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: