Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 554 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi haraḥ prāha pārvatīṃ tīrthamaṇḍalam |
viśvāvasustapastepe siddhaḥ śivaparāyaṇaḥ || 1 ||
[Analyze grammar]

tutoṣa nṛpatestasya śaṃbhurdarśanamāyayau |
varaṃ vṛṇu samuvāca siddhiṃ vavre harācca saḥ || 2 ||
[Analyze grammar]

siddheśvaraṃ ca talliṃgaṃ tīrtharūpaṃ vyajāyata |
śukreśvaraṃ ca śukreṇa sthāpitaṃ tīrthamucyate || 3 ||
[Analyze grammar]

śukraḥ śrīśaṃkarāt prāptastapastaptvā'tra duṣkaram |
vidyāṃ sañjīvanīṃ mṛtyuñjayāṃ sandhāyinīṃ tathā || 4 ||
[Analyze grammar]

tatrā'sti nirjharaṇaṃ ca jalasya pāvanaṃ śubham |
tatra kuṇḍe janaḥ snātvā'lpamṛtyubhayamutsṛjet || 5 ||
[Analyze grammar]

tato gacched vālakhilyatapaḥsthānaṃ supāvanam |
tatra kuṇḍe janaḥ snātvā divyarūpadharo bhavet || 6 ||
[Analyze grammar]

kirātavanitā tatra kurūpā'pi tṛṣānvitā |
jalaṃ pātuṃ yayau dṛṣṭvā snānārhaṃ jalamuttamam || 7 ||
[Analyze grammar]

snātvā yāvadbahiryāti divyā devī tadā'bhavat |
tasyāḥ patistu tāṃ dṛṣṭvā papraccha kā'si sundari || 8 ||
[Analyze grammar]

mama patnī samāyātā kuṇḍe'tra jalavāñcchayā |
tvayā dṛṣṭā kṛṣṇavarṇā ced yadi vada devike || 9 ||
[Analyze grammar]

sā covāca nijaṃ kāntaṃ tavaiva dayitā'smyaham |
kuṇḍasnānaprabhāveṇa jātā'smi devakanyakā || 10 ||
[Analyze grammar]

svāmistvaṃ snāhi kuṇḍe'tra devatulyo bhaviṣyasi |
ityuktaḥ snānamakarot tāvannaṣṭānyaghāni vai || 11 ||
[Analyze grammar]

dehaṃ tyaktvā mṛtiṃ yāto vanitāpi pativratā |
punaḥ snātvā tanuṃ tyaktvā vimānena suvarcasā || 12 ||
[Analyze grammar]

devakanyābhirājuṣṭā svāminā saha sundarī |
namaskṛtvā śubhaṃ tīrthaṃ prayayau tridivaṃ prati || 13 ||
[Analyze grammar]

maṇikarṇā'bhidhā yatra kirātī mokṣaṇaṃ gatā |
māṇikarṇeśvaraḥ kuṇḍaṃ liṃgaṃ tīrthaṃ hi tanmatam || 14 ||
[Analyze grammar]

vālakhilyāstatra nityaṃ tiṣṭhanti kutupe śubhe |
tatra sūryagrahe snānaṃ kurukṣetrasya puṇyadam || 15 ||
[Analyze grammar]

snāne yatsmaraṇaṃ syāt tatprāpyate nātra saṃśayaḥ |
athā'paraṃ paṅgutīrthaṃ paṅguvipreṇa saṃsthitam || 16 ||
[Analyze grammar]

cyavanasyā'nvaye paṅgunāmā vipraḥ kadācana |
śanaiḥ śanaiḥ samāyāto'rbude sārthasya yogataḥ || 17 ||
[Analyze grammar]

ekaṃ nirjharamāsādya tapastepe sudāruṇam |
śivabhaktiparo vāyubhakṣo homajapakriyaḥ || 18 ||
[Analyze grammar]

tasya tuṣṭo mahādevaḥ sākṣāttatra samāyayau |
caitraśuklacaturdaśyāṃ varadānaṃ dadau haraḥ || 19 ||
[Analyze grammar]

yāhi mokṣaṃ paṅgubhāvaṃ vihāya divyadehavān |
sa ca mokṣaṃ gato natvā paṅgutīrthaṃ hi tanmatam || 20 ||
[Analyze grammar]

yatromāsahitaḥ śaṃbhū rājate nirjharāntike |
snātvā pītvā jalaṃ yāti mokṣaṃ śaṃbhoḥ prasādataḥ || 21 ||
[Analyze grammar]

atha citrāṃgado rājā purā pāpaparo'bhavat |
mṛgayārthaṃ vanaṃ yāto'rbude hradasamīpataḥ || 22 ||
[Analyze grammar]

jalapānāya ca yātaḥ snātastatra hrade tathā |
akasmātsa dhṛto rājā grāheṇa bhakṣito'pi ca || 23 ||
[Analyze grammar]

cchraṣṭapucchra yamarājaśca tān prāhā'rbude mattīrthake sthale || 24 ||
[Analyze grammar]

mṛto'yaṃ vai hrade puṇye nā'yaṃ daṇḍārha eva yat |
yātu svargaṃ sahasrāṇi yugānāṃ tvekaviṃśatiḥ || 25 ||
[Analyze grammar]

yatra pūrvaṃ mayā taptaṃ tapastatra mṛto hyasau |
tatra tīrthe janaḥ snātā svargaṃ prāpsyati niścitam || 26 ||
[Analyze grammar]

yamatīrthaṃ hi tatproktaṃ citrāṃgadavimuktidam |
puṇḍrodaṃ ca tatastīrthaṃ gacchet pāpapraṇāśakam || 27 ||
[Analyze grammar]

purā puṇḍrodako nāma vipro vairāgyamāsthitaḥ |
arbude nirjhare ramye martukāmaḥ samāyayau || 28 ||
[Analyze grammar]

ekasminneva kāle tu tatraiva ca sarasvatī |
vīṇāvinodasaṃyuktā vivikte pathi saṃsthitā || 29 ||
[Analyze grammar]

uvāca brāhmaṇaṃ devī vada kiṃ te'sti vāñchitam |
sa prāha nāsti me buddhirūpādhyāyaistiraskṛtaḥ || 30 ||
[Analyze grammar]

na me sarasvatī mātā jihvā'gre vartate yataḥ |
martumicchāmi cātraiva yena śreyo bhaviṣyati || 31 ||
[Analyze grammar]

mātā prāha prasādānme vāṇī te'stu sadottamā |
vidyā vedādijanyāste trāsantāṃ tarkaśobhanāḥ || 32 ||
[Analyze grammar]

adyaprabhṛti vāgmī tvamatra loke bhaviṣyasi |
sārasvataṃ śubhaṃ tīrthaṃ puṇḍrodākhyaṃ bhaviṣyati || 33 ||
[Analyze grammar]

trayodaśyāṃ snānakartā vidvān samyag bhaviṣyati |
evamuktvā tu sā devī tatraivāntaradhīyata || 34 ||
[Analyze grammar]

puṇḍrodako hi sarvajño bhūtvā tvante divaṃ yayau |
tato gacchennalatīrthaṃ śrīmātā yatra rājate || 25 ||
[Analyze grammar]

nalākhye śikhare tatra bāṣkalirnāma dānavaḥ |
purā'bhavanmahāghorastadvināśāya pārvatī || 36 ||
[Analyze grammar]

śrīmātā rūpiṇī jātā hitāya jagatāṃ satī |
bāṣkaliṃ ca jīvagrāhaṃ gṛhītvā mṛtyuvarjitam || 37 ||
[Analyze grammar]

parvatasya mahacchṛṃgaṃ natvā tasyopari svayam |
niviṣṭā sā jaganmātā vasatyālokarakṣiṇī || 38 ||
[Analyze grammar]

tatraiva pāduke divye tayā nyaste śubhe tataḥ |
karoti taddarśanaṃ yaḥ saṃsāraṃ sa na paśyati || 39 ||
[Analyze grammar]

matpādukābharākrānto bāṣkalirdaityapuṃgavaḥ |
nā'smāt sthānād bahiḥ kvāpi nirgatyordhvaṃ gamiṣyati || 40 ||
[Analyze grammar]

caitre caturdaśīrātrau pādukāpūjanaṃ mama |
kartavyaṃ gahvare tatra nivatsyāmyaṇurūpiṇī || 41 ||
[Analyze grammar]

atra tīrthaṃ kariṣyanti yai te kailāsavāsinaḥ |
bhaviṣyanti na sandehaścetyuktvā'dṛśyatāṃ gatā || 42 ||
[Analyze grammar]

tato gacchecchuṃbhanāśakarīṃ vindhyācalīṃ satīm |
arbude divyarūpeṇa rājate sā śivājñayā || 43 ||
[Analyze grammar]

guhāmadhyaṃ samāsādya vivikte durgame sthale |
yastāṃ paśyati bhāvena sarvamīpsitamāpnuyāt || 44 ||
[Analyze grammar]

atha pūrve tapastaptaṃ maṃkinā brāhmaṇena vai |
pūrvaṃ vipro mahāmūrkhaḥ parvate mahiṣīṃ śubhām || 45 ||
[Analyze grammar]

dugdhadāṃ rakṣayāmāsa tathā'nyā mahiṣīḥ punaḥ |
tāśca vikrīya bhūkṣetraṃ vṛṣadvayaṃ ca jagṛhe || 46 ||
[Analyze grammar]

vṛṣau kvacid dhuri nyastau tāvaduṣṭraḥ samāgataḥ |
āghrāya tau dhurākāṣṭhe grīvāṃ protāṃ cakāra saḥ || 47 ||
[Analyze grammar]

athoṣṭraḥ sa bhayayukto gale prālagnagodhuraḥ |
goyugena hi grīvāyāṃ lambamānena vai tadā || 48 ||
[Analyze grammar]

dudrāva tena tu vṛṣau viprāṇo vai mṛtau tataḥ |
maṃkirvairāgyamāpanno nirjhare cārbudācale || 49 ||
[Analyze grammar]

samāśritya tapo ghoraṃ cakāra prajapan harim |
maṃkiḥ piṇḍārakaḥ so'yaṃ ddarśa śaṃkaraṃ puraḥ || 50 ||
[Analyze grammar]

tuṣṭāva taṃ tathā muktiṃ jagāma śaṃkarecchayā |
maṃkeḥ piṇḍārakasyaitat sthalaṃ piṇḍārakaṃ tataḥ || 51 ||
[Analyze grammar]

khyātaṃ piṇḍārakaṃ tīrthe snātavyaṃ tvaṣṭamītithau |
deyaṃ gomahiṣīdānaṃ bhuktiṃ muktiṃ labhet tataḥ || 52 ||
[Analyze grammar]

raktābandhaṃ śubhaṃ tīrthaṃ gacchet tato'rbudācale |
purā''sīt pārthivo nāmnā indraseno mahābalaḥ || 53 ||
[Analyze grammar]

tasya patnī sunandā''sīt pātivratyaparāyaṇā |
rājā yayau raṇe yoddha jītvā śatrūn samāgataḥ || 54 ||
[Analyze grammar]

dūtaṃ sa preṣayāmāsa rājñīṃ prati parīkṣayā |
sunandāṃ brūhi gatvā tvam indraseno hato raṇe || 55 ||
[Analyze grammar]

śrutvā karoti kāṃ ceṣṭāṃ viditvākārameva tu |
maraṇāya yadi yatnaṃ kuryād rakṣyā prayatnataḥ || 56 ||
[Analyze grammar]

ityuktaḥ sa gato dūtaścovācāpi yathoditam |
sunandā''karṇya śīghraṃ svaprāṇān jahau niruddhya vai || 57 ||
[Analyze grammar]

hatyāpāpaṃ nṛpe lagnaṃ hāsyaparīkṣayotthitam |
rājño gurutaraṃ kāyaṃ sālasyaṃ samapadyata || 58 ||
[Analyze grammar]

tejohīnaṃ vivarṇaṃ ca prasannatā vivarjitam |
gṛhamāgatya rājā sa jñātvā tat paryadevayat || 59 ||
[Analyze grammar]

strīhatyāyā vināśārthaṃ tatastīrthāya niryayau |
prāptau raktānubandhākhyaṃ tīrthaṃ cārbudaparvate || 60 ||
[Analyze grammar]

tatra snātvā viniṣkrānto yāvannijaṃ prapaśyati |
tāvanna dṛśyate chāyā yā lagnā strīvadhodbhavā || 61 ||
[Analyze grammar]

surūpo vīryavān jātastejovṛddhiḥ parā'bhavat |
tatra tīrthe tapastaptvā visṛjya varṣma yogataḥ || 62 ||
[Analyze grammar]

āruhya divyayānaṃ ca kailāsaṃ prayayau drutam |
prāṇināmanuraktānāṃ tāraṇaṃ prakaroti tat || 63 ||
[Analyze grammar]

tīrthaṃ raktoddhārakaṃ tannāmnā khyātaṃ tataḥ sadā |
vināyakaṃ śubhaṃ tīrthaṃ kuryād vighnapraśāntaye || 64 ||
[Analyze grammar]

tataḥ pārśveśvaraṃ tīrthaṃ gacchet pāpapraṇāśanam |
devalasyā'bhavatpatnī pārthā'bhidhā pativratā || 65 ||
[Analyze grammar]

tayā taptaṃ tapastatra vandhyātvanāśahetave |
sā'tra dadarśa śaṃbhuṃ vai putravaraṃ lalābha ca || 66 ||
[Analyze grammar]

putraśataṃ tataḥ prāptaṃ śaṃkarasya varāt tayā |
yatrā'sti nirmalaṃ toyaṃ girigahvaraniḥsṛtam || 67 ||
[Analyze grammar]

tīrthasyā'sya vidhānena dāraputrādikaṃ labhet |
māṃmuñcahradatīrthaṃ ca kartavyaṃ mokṣakāṅkṣiṇā || 68 ||
[Analyze grammar]

mudgalarṣiḥ purā tatra tapastepe'tidāruṇam |
oṃ namaḥ śrīkṛṣṇanārāyaṇeti japan sadā || 69 ||
[Analyze grammar]

arbude triṣavaṇaśca babhūva kṣīṇakalmaṣaḥ |
taṃ tu netuṃ mahāsvargaṃ devadūtaḥ samāgataḥ || 70 ||
[Analyze grammar]

vimānastho muniṃ prāhā''ruhaitad gamyatāṃ diviṃ |
indreṇa preṣitaścā'smi śīghramāgaccha mā ciram || 71 ||
[Analyze grammar]

papraccha mudgalastaṃ vai guṇān doṣān divastathā |
śrutvā yāsyāmi cenmanye kṣamaṃ svargaṃ śubhaṃ mama || 72 ||
[Analyze grammar]

dūtaḥ prāha svakaiḥ puṇyaiḥ prāpyate svarjanai mune |
muniḥ prāha yarthārthaṃ tatphalaṃ śrāvaya me'nuga || 73 ||
[Analyze grammar]

aśrutaistairna gaccheyamiti me hṛdi niścitam |
cariṣye ca tapo bhūri pūjayiṣye narāyaṇam || 74 ||
[Analyze grammar]

dūtaḥ prāha guṇān sarvān yauvanaṃ sarvathā samam |
nandanādīni ramyāṇi divyadevavanāni ca || 75 ||
[Analyze grammar]

ananyasadṛśā bhogāḥ sadā tṛptipradāḥ sukhāḥ |
bubhukṣā naiva na tṛṣṇā nā''lasyaṃ nā'pi nidrikā || 76 ||
[Analyze grammar]

devyo ramyāścaikarūpā bhogayogyāḥ punaḥ punaḥ |
gāndharvā gāyanaṃ nityaṃ śrāvayanti ca vādyajam || 77 ||
[Analyze grammar]

ramayanti gṛhe rāmā gītanṛtyaprahāsanaiḥ |
na ca rogāḥ śarīreṣu puṣṭistvamṛtasaṃbhavā || 78 ||
[Analyze grammar]

vīryaṃ dehe pūrṇatattvaṃ hrāso yasya na vidyate |
bhojyaṃ cāmṛtamevā'sti bahudhā svecchayā kṛtam || 179 ||
[Analyze grammar]

vātapittakaphādīnāṃ saṃsargo devatāsu na |
durgandhādi na vidyeta rūpaṃ tvekapramāṇakam || 80 ||
[Analyze grammar]

vṛddhihrāsau tvacāṃ nāsti malaṃ cāpi na vidyate |
divyadṛṣṭirdivyabhogā divyāmbarāṇi santi ca || 81 ||
[Analyze grammar]

vyomamārge gatimantaḥ surādyā viharanti hi |
vimānānyapyasaṃkhyāni maṇiratnāni hīrakāḥ || 82 ||
[Analyze grammar]

divyāstejomayāḥ sarve saudhe dīpā nisargajāḥ |
candrakāntisamā''vyāptaṃ bhavanaṃ pratidaivatam || 83 ||
[Analyze grammar]

dāsā dāsyaḥ sahasrāṇi peyarasāśca kāmadāḥ |
kāmacārāḥ kāmabhogā mānasāḥ sṛjirūpiṇaḥ || 84 ||
[Analyze grammar]

sahasrayugaparyantaṃ parā''yuśca tato'dhikam |
puṇyānurūpaṃ svargaṃ saṃbhujyate bhogadehinā || 85 ||
[Analyze grammar]

yāvatpuṇyakṣayastāvat paścāt pātamavāpnuyāt |
evaṃ guṇāḥ pravartante nodarārthaṃ hi bhṛtyatā || 86 ||
[Analyze grammar]

nūtanaṃ puṇyakaṃ svarge jāyate na kathaṃcana |
tena pāto bhavet tasmāt puṇyakṣaye divaukasām || 87 ||
[Analyze grammar]

ayameva mahān doṣaḥ patanaṃ vai bhayaṃkaram |
karmabhūmiriyaṃ brahman bhogabhūmirdivaṃ matam || 88 ||
[Analyze grammar]

yadatra kriyate śreṣṭhaṃ puṇyaṃ tatropabhujyate |
dānavānāṃ bale jāte kvaciddharanti dānavāḥ || 89 ||
[Analyze grammar]

gṛhaṃ dārāścopavastūnyapi sarvāṇi vai balāt |
tadidaṃ dūṣaṇaṃ cāpi parabhuktāḥ striyo'pi ca || 90 ||
[Analyze grammar]

tathā koṭiguṇitān vai dṛṣṭvā puṇyaprabhāviṇaḥ |
bahusmṛddhānalpapuṇyaḥ paścāttāpaṃ karotyapi || 91 ||
[Analyze grammar]

na ca yaiḥ sukṛtaṃ bhūri kṛtaṃ te'lpāḥ suduḥkhinaḥ |
yanna martye pradattaṃ tatsvarge na prāpyate kvacit || 92 ||
[Analyze grammar]

tad duḥkhaṃ tu mahat proktaṃ mānave pūrvakarmavat |
etatte sarvamākhyātaṃ guṇadoṣātmakaṃ divam || 93 ||
[Analyze grammar]

āgaccha sumune śīghraṃ yadvepsitaṃ vadā'tra me |
śrutvā vicārya tatsarvaṃ martyavat prāha mudgalaḥ || 94 ||
[Analyze grammar]

yathā cātra tathā tatra dhanadāragṛhādikam |
kleśasya bhājanaṃ cāsti patanasya bhayaṃ tathā || 95 ||
[Analyze grammar]

puṇyahāniḥ sadā tvāste vardhanaṃ na hi jāyate |
tena svargeṇa me dūta naiva kāryaṃ kathañcana || 96 ||
[Analyze grammar]

vācyastvayā mamā''deśād devarājaḥ sphuṭaṃ vacaḥ |
kṣamyatāmaparādho me na svargīyā spṛhā mama || 97 ||
[Analyze grammar]

tatkarmā'haṃ kariṣyāmi yena syāt patanaṃ na vai |
sādhayiṣyāmi tān lokān ye sadā bhayavarjitāḥ || 98 ||
[Analyze grammar]

evaṃ śrutvā mudgalaṃ taṃ sa dūtaḥ svarganispṛham |
yayau śīghraṃ mahendraṃ samprāha vistārapūrvakam || 99 ||
[Analyze grammar]

śakraḥ śrutvā'tha taṃ prāha balādānaya taṃ munim |
svargabhogārthakaṃ puṇyaṃ nā'bhuktvā kṣayameṣyati || 100 ||
[Analyze grammar]

dūtaḥ śrutvā yayau tatra yatra tiṣṭhati mudgalaḥ |
vilokya mudgalaḥ śīlaṃ jalaṃ viveśa yogataḥ || 101 ||
[Analyze grammar]

dūtaḥ sa jaḍavajjāto munerdṛṣṭyā viceṣṭakaḥ |
indraḥ smṛto'tha dūtena samāyātaḥ sureśvaraḥ || 102 ||
[Analyze grammar]

vajrahastaḥ sthito vyomni muniṃ netuṃ samīhate |
stambhayāmāsa cendraṃ taṃ dṛṣṭipātena mudgalaḥ || 103 ||
[Analyze grammar]

tadā śakraḥ stutiṃ cakre bhagnotsāhaśca muñca mām |
svarge vā yadi vā martye tiṣṭha tvaṃ muñca māṃ mune || 104 ||
[Analyze grammar]

mudgalaḥ prāha devendra durlabhaṃ darśanaṃ tava |
yāhi svargaṃ sadūtastvaṃ sthāsyāmyatraiva cā'nagha || 105 ||
[Analyze grammar]

bhajiṣye śrīkṛṣṇanārāyaṇaṃ yāsye'kṣaraṃ padam |
māṃ muñceti tvayā proktaṃ tīrthaṃ māṃmuñcanāmakam || 106 ||
[Analyze grammar]

bhavatvidaṃ sadā prakhyaṃ tava śabdena vajrabhṛt |
phālgune pūrṇamāsyāṃ ye snāsyantyatra hrade janāḥ || 107 ||
[Analyze grammar]

tarpayiṣyanti pitṝṃśca yāsyanti mokṣaṇaṃ hi te |
śrutvaivaṃ prayayau svargaṃ dūtamādāya vajrabhṛt || 108 ||
[Analyze grammar]

mudgalo'pi paraṃbrahma cintayaṃstatra saṃsthitaḥ |
anādiśrīkṛṣṇanārāyaṇaṃ dhvātvā'kṣaraṃ yayau || 109 ||
[Analyze grammar]

ityāha śaṃkaro lakṣmi pārvatīṃ tvarbudācale |
mayā te kathitaṃ tadvai mokṣadaṃ lokapāvanam || 110 ||
[Analyze grammar]

iti śrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne siddhatīrthaśukratīrthamaṇikarṇatīrthapaṃgutīrthayamatīrthapuṇḍrodatīrthaśrīmātṛvindhyācalīmaṃkipiṇḍārakaraktoddhārapārthāmudgalamāṃmuñcatīrthānāṃ sopākhyānānāṃ varṇanaṃ svargasya guṇadoṣanirūpaṇaṃ cetyādināmā catuḥpañcāśadadhikapañcaśatatamo'dhyāyaḥ || 554 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 554

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: