Lakshminarayana Samhita [sanskrit]

by Shwetayan Vyas | 1,169,834 words | ISBN-10: 8170801818 | ISBN-13: 9788170801818

The Lakshminarayana Samhita Chapter 552 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Lakshmi-narayana-samhita is an encyclopaedic work devoted to Narayana although it deals with various deities. The work is written in Puranic style and divided into four books according to the four Yugas. In total, the work consists of roughly 120,000 metrical verses.

śrīnārāyaṇa uvāca |
śṛṇu lakṣmi śaṃkaraṃ tvāgataṃ śrutvā'rbudācale |
agastyastaddarśanārthaṃ dakṣiṇāt samupāgataḥ || 1 ||
[Analyze grammar]

natvā śaṃbhuṃ pūjayitvā sukhāsīnaḥ śubhāsane |
śaṃbhunā satkṛto'gastyaḥ papraccha śaṃkaraṃ tataḥ || 2 ||
[Analyze grammar]

ciraṃjīvitvamevā'tra kathaṃ syānme vada prabho |
śaṃbhuḥ prāha bhaja kṛṣṇanārāyaṇaṃ pumuttamam || 3 ||
[Analyze grammar]

saurāṣṭre vartamānaṃ vai kāmbhareyaṃ ramāpatim |
vinā bhaktiṃ hareḥ kvāpi divyatvaṃ naiva jāyate || 4 ||
[Analyze grammar]

vinā ca divyabhāvena ciraṃjīvo na jāyate |
kālakṣayādikaṃ divye spṛśatyeva na karhicit || 5 ||
[Analyze grammar]

divyayogaṃ vinā divyabhāvo naiva kadācana |
divyo nārāyaṇo viṣṇurbhūtabhāvana īśvaraḥ || 6 ||
[Analyze grammar]

tasmin dehe praviṣṭe ca divyatā syād viśeṣataḥ |
siddhayastatra vartante yatra kṛṣṇanarāyaṇaḥ || 7 ||
[Analyze grammar]

ahaṃ vai śaṃkaro brahmā viṣṇuścānye divaukasaḥ |
divyā nārāyaṇāṃśena tasmānnārāyaṇaṃ bhaja || 8 ||
[Analyze grammar]

oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine namaḥ |
japa nitya mahāmantraṃ dhyānaṃ kuru hareḥ sadā || 9 ||
[Analyze grammar]

juhudhi śrīkṛṣṇanārāyaṇāya svāmine svāhā |
prasannaḥ san yatheṣṭaṃ te dāsyatyeva sa divyatām || 10 ||
[Analyze grammar]

ityukto'gastyamunirāḍ dhyānaṃ cakāra pūjanam |
vandanaṃ smaraṇaṃ nityaṃ kṛṣṇanārāyaṇasya vai || 11 ||
[Analyze grammar]

lomaśasyā''śrame gatvovāsā'śvapaṭṭake tadā |
athaikadā sa munirāṭ tīrthārthaṃ kāśikāṃ yayau || 12 ||
[Analyze grammar]

vyomnā himagiriṃ gatvā prayayau mānasaṃ saraḥ |
kacchapaṃ mānase divyaṃ dadarśa munipuṃgavaḥ || 13 ||
[Analyze grammar]

kamalāni sudivyāni dadarśa kānakāni ca |
kacchapenā'rpitaṃ divyaṃ kamalaṃ svāgate śubham || 14 ||
[Analyze grammar]

tāvat sa munirāṭ tatra babhūva divyadṛṣṭimān |
uḍḍīya kacchapaṃ natvā yayāvilāvṛtaṃ tataḥ || 15 ||
[Analyze grammar]

meroḥ pārśvasthite khaṇḍe dadarśa susarovaram |
tasya taṭe śubhā tena dṛṣṭā kācinmahākuṭī || 16 ||
[Analyze grammar]

tatropavāsaśithilo dṛṣṭastena hi tāpasaḥ |
asthicarmāvaśeṣaśca cīravalkalakāmbaraḥ || 17 ||
[Analyze grammar]

pṛṣṭaśca pratipattyarthaṃ kastvaṃ ceti mahātmanā |
sa tvagastyaṃ samuvāca sthīyatāṃ sthīyatāṃ dvija || 18 ||
[Analyze grammar]

ātithyaṃ gṛhyatāṃ brahman praviśyatāṃ sthalaṃ mama |
iti śrutvā saṃpraviṣṭo'gastyaḥ parṇakuṭīṃ ca tām || 19 ||
[Analyze grammar]

tāvaddadarśa puruṣaṃ vipraṃ jvalantamīśvaram |
bhūmau śubhāsanasthaṃ prājapantaṃ brahma śāśvatam || 20 ||
[Analyze grammar]

svakare mālikāṃ yuñjan lalāṭe tilakaṃ dadhan |
oṃ namaḥ śrīkṛṣṇanārāyaṇāya svāmine svāhā || 21 ||
[Analyze grammar]

homamevaṃ prakurvantaṃ pratyekaṃ maṇimāpya ca |
vadantaṃ mālikānte ca pauruṣaṃ sūktamuttamam || 22 ||
[Analyze grammar]

etādṛśaḥ sa puruṣo lakṣmīsūktamuvāca ha |
sūktottaraṃ tu tatkuṭyāṃ kuṇḍādvai pañcakanyakāḥ || 23 ||
[Analyze grammar]

niryayuḥ kāñcanaṃ siṃhāsanaṃ tvekā dadau tadā |
dvitīyā jalapātreṇa pādaprakṣālanaṃ vyadhāt || 24 ||
[Analyze grammar]

tṛtīyā vyajanaṃ dhṛtvā munaye pavanaṃ dadau |
caturthī pañcamī dhṛtvā cāmare pakṣayoḥ sthite || 25 ||
[Analyze grammar]

punaḥ śrīsūktamuccārya kuṭyāṃ sa tāpaso muhuḥ |
homaṃ cakāra vai tāvat kanyāstu śataśaḥ śubhāḥ || 25 ||
[Analyze grammar]

hemakuṃbhakarāstatrotpannāḥ pārśve sarovaram |
vāruṇena ca homena śīghraṃ tatraiva nirmitam || 27 ||
[Analyze grammar]

tāstu jalāni cānīya snāpayāmāsuretya tam |
vastreṇa mārjanaṃ cakruścālaṃkārān dadustataḥ || 28 ||
[Analyze grammar]

vastrāṇi ca dduḥ pūjāṃ cakrurnaivedyamuttamam |
jalaṃ dadustatastāścā'ntardhāna prayayuḥ kṣaṇāt || 29 ||
[Analyze grammar]

athā'gastyaḥ samālokyā''ścaryaṃ dhyānaṃ cakāra ha |
netre sammīlite yāvat tāvanmerugirau nijam || 30 ||
[Analyze grammar]

uccaśṛṃge sthitaṃ mūrdhni paśyatyātmānamātmanā |
paśyati sāgarānsapta tathaiva kulaparvatān || 31 ||
[Analyze grammar]

saptadvīpavatīṃ pṛthvīṃ ddarśa merusaṃsthitaḥ |
dṛṣṭvā sarvaṃ punardhyānaṃ cakārā'gattyako muniḥ || 32 ||
[Analyze grammar]

bhuvarlokaṃ tathā svargaṃ janaṃ satyaṃ ddarśa ha |
brahmasabhāṃ ca vaikuṇṭhaṃ ddarśa tatra vai sthitaḥ || 33 ||
[Analyze grammar]

tatra dadarśa puruṣaṃ caturbāhuṃ janārdanam |
unmīlya netre yāvacca bahiḥ paśyati tāvatā || 34 ||
[Analyze grammar]

na vai merurna vai divyā kuṭī naiva sarovaram |
mānasaṃ na saraścāpi kāśikā'pi na vidyate || 35 ||
[Analyze grammar]

aśvapaṭṭasarastīre lomaśasyā''śrame śubhe |
agastyaḥ svaṃ dadarśaiva naije parṇagṛhe tadā || 36 ||
[Analyze grammar]

tadārabhyā'tra loke cāgastyasya divyatā yathā |
ciraṃjāvitvamatyarthamaiśvaryāṇyatigāni ca || 37 ||
[Analyze grammar]

jātānyeva ca taddeśaṃ kadā prāpsye punaḥ śubham |
ityeva cintayāno'sau śaṃbhuṃ draṣṭuṃ himācalam || 38 ||
[Analyze grammar]

naranārāyaṇaṃ draṣṭuṃ muhuryāti narāyaṇam |
draṣṭuṃ cāpi śvetabhūmiṃ satyalokaṃ punaḥ punaḥ || 39 ||
[Analyze grammar]

tathāpi ca punarnaiva jāyate tasya darśanam |
ityevaṃ śaṃkaraḥ prāha pārvatīṃ tāvadeva ca || 40 ||
[Analyze grammar]

punaragastirāyāto darśanārthaṃ tamārbudam |
natvā śaṃbhuṃ praṇamyaivovāca jijñāsitaṃ tadā || 41 ||
[Analyze grammar]

bhagavan divyalokasya purā dṛṣṭasya vai mayā |
vrataṃ tapo vā dharmo vā prātyarthaṃ sādhane vada || 42 ||
[Analyze grammar]

śaṃkaraḥ prāha tacchrutvā yatte lakṣmi vadāmyaham |
anārādhya hariṃ bhaktyā tallokāptirna vai bhavet || 43 ||
[Analyze grammar]

ārādhite harau lokā bhaveyurvai kare'khilāḥ |
yo yajñe tvijyate devo yasmāt sarvamidaṃ jagat || 44 ||
[Analyze grammar]

utpannaṃ sarvadā yasmin līnaṃ bhavati sāmaram |
anādi śrīkṛṣṇanārāyaṇo devaḥ parātparaḥ || 45 ||
[Analyze grammar]

akṣarādhipatiḥ śrīmān pūrṇaḥ śrīpuruṣottamaḥ |
paripūrṇatamaḥ so'yaṃ bhajanīya sadā janaiḥ || 46 ||
[Analyze grammar]

sakāmairvāpi niṣkāmaiḥ savārthadaḥ sa vai prabhuḥ |
caturdhātmā'bhavatpūrvaṃ sa eva puruṣottamaḥ || 47 ||
[Analyze grammar]

goloke śrīkṛṣṇarūpo vaikuṇṭhe sa narāyaṇaḥ |
vāsudevo'vyākṛte ca haime naranarāyaṇaḥ || 48 ||
[Analyze grammar]

punaścā'yaṃ caturdhā cā'bhavacchrīpuruṣottamaḥ |
satyalokottare viṣṇurviṣṇuśca kṣīrasāgare || 49 ||
[Analyze grammar]

śvetadvīpe tathā vipṇurviṣṇurādityako divi |
punaścāyaṃ sa bhagavān tridhātmānaṃ sasarja ha || 50 ||
[Analyze grammar]

sadāśivaṃ mahāviṣṇuṃ mahākālaṃ ca śāśvatam |
punaścāyaṃ sa bhagavān tridhātmānaṃ sasarja ha || 51 ||
[Analyze grammar]

aniruddhaṃ ca pradyumnaṃ saṃkarṣaṇaṃ ca śāśvatam |
punaścāyaṃ sa bhagavān tridhātmānaṃ sasarja ha || 52 ||
[Analyze grammar]

brahmāṇaṃ rājasaṃ rūpaṃ sāttvikaṃ viṣṇumeva ca |
tāmasaṃ rudrarūpaṃ ca sṛṣṭipuṣṭivinaṣṭikṛt || 53 ||
[Analyze grammar]

eka eva hi bhagavān kalpe kalpe prajāyate |
sṛṣṭau sṛṣṭau golakeṣu sa evā'saṃkhyarūpadhṛk || 54 ||
[Analyze grammar]

yo viṣṇuḥ sa svayaṃ brahmā yo brahmā'sau maheśvaraḥ |
catvāro vā trayaścaite tattvaṃ tvekaṃ sanātanam || 55 ||
[Analyze grammar]

mokṣadaṃ pararūpeṇa kāryarūpeṇa bhūtidam |
sattvenātmā śuddhyati śrīnārāyaṇānubhāvataḥ || 56 ||
[Analyze grammar]

śuddhyā vai mu्cyate jantuḥ śuddhirnāryaṇāśrayā |
nārāyaṇaśca bhagavān yajñarūpī vivartate || 57 ||
[Analyze grammar]

kṛte nārāyaṇaḥ śuddhaḥ sūkṣmarūpa upāsyate |
tretāyāṃ yajñarūpeṇa kathābhirdvāpare'rcanaiḥ || 58 ||
[Analyze grammar]

karmabhirbahubhiḥ kalke kalpitairapi pūjyate |
ijyate ced dveṣabuddhyā caiteṣu rūpadhāriṣu || 59 ||
[Analyze grammar]

bhedabuddhyā jñāyate cenna muktistasya vai kvacit |
ekaṃ jñātvā bhajed yaḥ sa muktaḥ syānnātra saṃśayaḥ || 60 ||
[Analyze grammar]

bhedaṃ kṛtvā bhajeccekaṃ paraṃ naiva dviṣīta cet |
pātivratyaparasyā'sya muktirbhavenna saṃśayaḥ || 61 ||
[Analyze grammar]

bhedaṃ kṛtvā bhajeccaikaṃ nindedanyaṃ tu yo janaḥ |
sarvaṃ naṣṭaṃ bhavettasya durgatiṃ sa samāpnuyāt || 62 ||
[Analyze grammar]

idaṃ ca śṛṇu me'gastya gadataḥ prāktanaṃ yathā |
sṛṣṭyāraṃbhe harerbhaktā hyabhavan sṛṣṭivāsinaḥ || 63 ||
[Analyze grammar]

sarvajñā iva te sarve dharmasthā mokṣabhāginaḥ |
caturdaśastarasthā vai yaṣṭvā śrīpuruṣotamam || 64 ||
[Analyze grammar]

mokṣaṃ kramāt prayānti sma tato brahmā hariṃ prabhum |
sasmāra śrīhariścāpi prādurbhūto hi sarvagaḥ || 65 ||
[Analyze grammar]

uvāca brūhi kiṃ kāryaṃ brahmovāca hari tataḥ |
devadeva janaḥ sarvo muktimārge vyavasthitaḥ || 66 ||
[Analyze grammar]

kathaṃ sṛṣṭirhi bhavitā svargādiṣu ca ko vaset |
nārakeṣveṣu lokeṣu keṣāṃ vāse mano bhavet || 67 ||
[Analyze grammar]

evamuktastadā śrīmannārāyaṇo jagād tam |
yugāni trīṇi bahavo māmupeṣyanti bhāgataḥ || 68 ||
[Analyze grammar]

antye yuge praviralā bhaviṣyanti mahāśayāḥ |
eṣa mohaṃ sṛjāmyāśu yaḥ sarvān mohayiṣyati || 69 ||
[Analyze grammar]

rudraśca bahurūpāṇi tāmasāni punaḥ punaḥ |
bhairavādīni cānyāni pārvatyapi parāṇi ca || 70 ||
[Analyze grammar]

daityānāṃ nāśanārthāya ghorāṇi dhārayiṣyati |
madyamāṃsādilubdhāśca mohitā vai śarīriṇaḥ || 71 ||
[Analyze grammar]

tāni cāśritya vai sattvamārgahīnā vimārgagāḥ |
bhaviṣyanti tathā vedaṃ tyaktvā tāmasamohataḥ || 72 ||
[Analyze grammar]

tantrāṇi tāmasānyeva hiṃsāḍhyāni yathāruci |
kariṣyanti ca tānyāśritya ye dveṣaparāstadā || 73 ||
[Analyze grammar]

bhaviṣyanti na vai teṣāṃ muktirnirayagāminām |
athā'ha brahmaṇā proktaḥ kuru mohavacāṃsi vai || 74 ||
[Analyze grammar]

yānyāśritya janā loke janmabhāgā bhavantu hi |
tasmādārabhya kālāttu mayā'gastya kṛtānyapi ||7 || || 9 ||
[Analyze grammar]

tāmasāni ca tantrāṇi sakāmānāṃ priyāṇi hi |
teṣu cābhirato loko bāhulyena vyavasthitaḥ || 76 ||
[Analyze grammar]

pravahatyeva saṃsāre mṛtau janmani vai muhuḥ |
kalke yuge janāḥ prāya āśrayiṣyanti mānuṣān || 77 ||
[Analyze grammar]

matvā tān paramātmānaṃ nindiṣyanti śivādikān |
tena pāpena te sarve yāsyanti nirayān dhruvān || 78 ||
[Analyze grammar]

guravo vañcayiṣyanti svayaṃ mugdhā hi mānavān |
nindārāgaiśca vidveṣairmamā'haṃkāradūṣaṇaiḥ || 79 ||
[Analyze grammar]

kāpaṭyacauryaviśvāsaghātaiḥ svārthairnirantaram |
tena pāpena guravo yāsyanti nirayān bahūn || 80 ||
[Analyze grammar]

śvavat mānyā bhaviṣyanti lokeṣu guravo janāḥ |
yamamārgā yāmyalokāḥ kāśiṣyante ca tadbalāt || 81 ||
[Analyze grammar]

tasmādagastya loko'yaṃ kāmyena karmaṇā mayā |
bahudhā pūritaścāste mokṣagastu kvacit kvacit || 82 ||
[Analyze grammar]

ya evaṃ vetti viprarṣe paraṃ nārāyaṇaṃ prabhum |
sarvātmānaṃ paraṃbrahma tathā naścā'parān bahūn || 83 ||
[Analyze grammar]

mukhyato guṇataścāpi mohastasya na bādhate |
paśyā'gastya mayi brahāparaṃ rūpaṃ sanātanam || 84 ||
[Analyze grammar]

evamukto'gastimunirdadarśa śaṃkaraṃ yadā |
tatra dadarśa vrahmāṇaṃ brahmaṇyantarnarāyaṇam || 85 ||
[Analyze grammar]

nārāyaṇe paraṃbrahmā'nādinaṃ puruṣottamam |
jvaladbhāsvaravarṇābhaṃ koṭikandarpasundaram || 86 ||
[Analyze grammar]

evaṃ dṛṣṭvā'gastiviprastuṣṭāva parameśvaram |
bhavān viṣṇuḥ paraṃbrahma kṛṣṇanārāyāga prabho || 87 ||
[Analyze grammar]

viśapraveśane dhātustatra snupratyayādanu |
viṣṇuḥ sa vyāpakaḥ sarvadevādau parameśvaraḥ || 88 ||
[Analyze grammar]

kvacid brahmā kvacid rudro bhavāneva parātparaḥ |
viṣṇurnārāyaṇaḥ śaṃbhurbrahmā kṛṣṇanarāyaṇaḥ || 89 ||
[Analyze grammar]

ebhiśca nāmabhirbrahmaparaṃ proktaṃ sanātanam |
nāsti bhedo'vatārāṇāmekasminnavatāriṇi || 90 ||
[Analyze grammar]

yo'nyathā bhāvayedetat te bodhyāḥ kalidharmiṇaḥ |
te yānti narakaṃ ghoraṃ nindakāḥ pāpapūruṣāḥ || 91 ||
[Analyze grammar]

etādṛśā bhaviṣyanti bhedakā hi kalau yuge |
mohakā vaṃcakā loke jñānagoṣṭhyā viḍambakāḥ || 92 ||
[Analyze grammar]

vadiṣyanti vayaṃ sujñā jānīmaḥ paramaṃ prabhum |
nānye jānanti tattattvamavatārādicintakāḥ || 93 ||
[Analyze grammar]

ityeteṣāṃ nindakānāṃ haryavatāradrohiṇām |
kṣetrāṇi dharmarājasya nagaryāṃ kāritāni vai || 94 ||
[Analyze grammar]

tena bāhyavrate śubhrā hṛdi kṛṣṇā vinindakāḥ |
drohiṇaścāvamantāro yāsyanti narake dhruvam || 95 ||
[Analyze grammar]

brahmaṇā'haṃ purā sṛṣṭaḥ proktaśca sṛja vai prajāḥ |
avijñānasamartho'haṃ nimagnaḥ salile tadā || 96 ||
[Analyze grammar]

tatrā'paśyaṃ supuruṣaṃ divyaṃ tvaṃguṣṭhamātrakam |
kiśoraṃ meghasaṃkāśaṃ puṇḍarīkanibhekṣaṇam || 97 ||
[Analyze grammar]

tamahaṃ pṛṣṭavān kastvaṃ kathaṃ jātaḥ prakathyatām |
sa māmāha tvamevā'haṃ brahmā'haṃ viṣṇurasmyaham || 98 ||
[Analyze grammar]

ahaṃ nārāyaṇo devo jalaśāyī sanātanaḥ |
anādiśrīkṛṣṇanārāyaṇo bhavāmi dhāmani || 99 ||
[Analyze grammar]

divyaṃ te'stu netramatra paśya māṃ yatnato hara |
evamuktastadā tena yāvatpaśyāmyahaṃ ca tam || 100 ||
[Analyze grammar]

tāvat pare'kṣare divye dhāmni dṛṣṭo mayā prabhuḥ |
sa eva vīkṣitaścāpi goloke'pi vikuṇṭhake || 101 ||
[Analyze grammar]

mahāviṣṇurjale dṛṣṭo virāḍrūrūpo'pi vīkṣitaḥ |
tannābhau paṃkajaṃ dṛṣṭaṃ brahmā tatra vilokitaḥ || 102 ||
[Analyze grammar]

tatpārśve'haṃ mayā dṛṣṭo dṛṣṭvā'haṃ harṣamāgataḥ |
tapasā tadguṇān smṛtvā'stauṣaṃ śrīparameśvaram || 103 ||
[Analyze grammar]

ityevaṃ śaṃkaraḥ prāhā'gastyaṃ vai tvarbudācale |
tanmayā te'tra kathitaṃ lakṣmi mokṣapradaṃ vacaḥ || 104 ||
[Analyze grammar]

paṭhanācchravaṇāccāsya mokṣo bhavet pare'kṣare |
sakāmānāṃ gṛhalakṣmīdhanaputrādikaṃ bhavet || 105 ||
[Analyze grammar]

itiśrīlakṣmīnārāyaṇīyasaṃhitāyāṃ prathame kṛtayugasantāne''gastyasya divyatā cirajīvitvādiprāptiḥ arbudācale rudrasya camatkāraḥ satyetarayugīyamānavānāṃ tridevaviṣayakaparasparadrohakāriṇāṃ saṃsārapravāhasajīvanatetyādi |
nirūpaṇanāmā dvipañcāśadadhikapañcaśatatamo'dhyāyaḥ || 552 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Lakshminarayana Samhita Chapter 552

Cover of edition (2011)

Shri Lakshmi Narayana Samhita
by Chowkhamba Sanskrit Series Office (2011)

शेतायनव्यास (Shwetayan Vyas)

Buy now!
Like what you read? Consider supporting this website: